Mahābhārata Story 3 - King Duṣyanta marries Śakuntalā Flashcards Preview

Sanskrit > Mahābhārata Story 3 - King Duṣyanta marries Śakuntalā > Flashcards

Flashcards in Mahābhārata Story 3 - King Duṣyanta marries Śakuntalā Deck (14)
Loading flashcards...
1
Q

राजा दुष्यन्तः सैनिकैः सह वने मृगम् अन्वधावत् ।

A

King Duṣyanta together with his soldiers ran after a deer in the forest.

2
Q

अन्ततः सः धीमतः कण्वस्य आश्रमम् आगच्छत् ।

A

Finally he came to wise Kaṇva’s hermitage.

3
Q

तत्र दुष्यन्तः अतीव सुन्दरीम् कन्याम् अपश्यत् ।

A

There Duṣyanta saw a very beautiful girl.

4
Q

सः तस्याम् अनन्तरम् अस्निह्यत् ।

A

Straight away he fell in love with her.

5
Q

का त्वम् इति अपृच्छत् दुष्यन्तः ।

A

“Who are you?” Duṣyanta asked.

6
Q

अहम् शकुन्तला नाम विश्वामित्रस्य दुहिता ।

A

“My name is Śakuntalā, the daughter of Viśvāmitra.”

7
Q

मम माता मेनका माम् वने अत्यजत् ।

A

“My mother, Menakā, left me in the forest.

8
Q

जलम् पिब अन्नम् खाद च इति अवदत् कन्या ।

A

“Drink water and eat food,” the girl said.

9
Q

अचिरेण तयोः विवाहः आसीत् ।

A

Soon they were married.

10
Q

तयोः पुत्रः भरतः नाम आसीत् ।

A

They had a son called Bharata.

11
Q

सः सिंहान् गृहीत्वा तैः सह अक्रीडत् ।

A

He, having grabbed lions, played with them.

12
Q

दुष्यन्तः राजगृहम् पुनः अगच्छत् ।

A

Duṣyanta went again to the palace.

13
Q

चिरेण भरतः आश्रमे अवसत् ।

A

For a long time Bharata lived in the hermitage.

14
Q

अन्ते तु भरतः पुनः पितरम् आगच्छत् राजा अभवत् च ।

A

But in the end Bharata came to his father again and became king.

Decks in Sanskrit Class (67):