P025 Flashcards

(9 cards)

1
Q

BĀLA KĀṆḌAM
05.07 Anuṣṭubh (Śloka)
जलधि m.

A

जलधि m. ( ) “water-receptacle”, a lake ; जलधि m. the ocean etc.; 100 billions

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
2
Q

BĀLA KĀṆḌAM
05.09 Anuṣṭubh (Śloka)
ओघ m.

A

SO पुष्पौघ == A SHOWER OF FLOWERS
ओघ m. oghaḥ ओघः [उच्-घञ् पृषो˚ घ] 1 A flood, stream, current; नायं शक्यस्त्वया बद्धुं महानोघस्तपोधन Mb.3.135.37; पुनरोघेन हि युज्यते नदी Ku.4.44; so रुधिर˚, बाष्प˚ &c. -2 An inundation. -3 A heap, quantity, mass, multitude; सन्ति चौघबलाः केचित् Rām.5.43.23. दीपयन्नथ नभः किरणौघैः Ki.9.23. बाण˚, अघ˚, जन˚ &c. -4 The whole. -5 Continuity. -6 Quick time in music. -7 Tradition, traditional instruction. -8 A kind of dance. -9 One of the three वाद्यविधिs, the other two being तत्त्व and अनुगत (cf. तत्त्वं भवेदनुगतमोघश्चेति निरूपितम् । गीतानुगं त्रिप्रकारं वाद्यं तल्लक्ष्म कथ्यते ॥ त्रिविधं गीते कार्यं वादित्रं वैणमेव वाद्यजैः । तत्त्वं तथाप्यनुगतमोघो वा नैककरणं तु ॥) तत्त्वौघानुगताश्च वाद्यविधयः सम्यक् त्रयो दर्शिताः Nāg.1.14. -Comp. -निर्युक्तिः N. of some Buddhist and Jaina works

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
3
Q

BĀLA KĀṆḌAM
05.10 Anuṣṭubh (Śloka)
अङ्के निवेश्य

A

अङ्के निवेश्य == ‘(Viśvāmitra) having seated (Rāma) on his lap’, ‘(Viśvāmitra) having caused (Rāma) to settle on his lap’,
\
अङ्क m. aṅkaḥ अङ्कः [अङ्क् कर्तरि करणे वा अच्] 1 The lap (n. also); अङ्काद्ययावङ्कमुदीरिताशीः Ku.7.5. passed from lap to lap. -2 A mark, sign; अलक्तकाङ्कां पदवीं ततान R.7.7; पदङ्क्तिरलक्ताङ्का Rām.; रतिवलयपदाङ्के कण्ठे Ku.2.64. marked with the signs or traces &c.: मद्गोत्राङ्कं गेयम् Me.86, a stain, spot, stigma, brand; इन्दोः किरणेष्विवाङ्कः Ku.1.3; कट्यां कृताङ्को निर्वास्यः Ms.8.281. -3 A numerical figure; a number; the number 9. -4 A side flank; proximity, reach (connected with 1 above); समुत्सुकेवाङ्कमुपैति सिद्धिः Ki.3. 4; प्रेम्णोपकण्ठं मुहुरङ्कभाजो रत्नावलीरम्बुधिराबबन्ध Śi.3.36; सिंहो जम्बुकमङ्कमागतमपि त्यक्त्वा निहन्ति द्विपम् Bh.2.3; Ki. 17.64, See- ˚आगत below. -5 An act of a drama, for its nature &c., See S. D.278. -6 A hook or curved instrument. -7 A species of dramatic composition, one of the ten varieties of रूपक, See S. D.519. -8 An ornament (भूषा). -9 A sham fight, military show (चित्रयुद्ध). -1 A coefficient. -11 A place; नानाङ्क- चिह्नैर्नवहेमभाण्डैः (तुरङ्गैः) Bu.ch.2.4. -12 A sin, misdeed. -13 A line, curved line; a curve or bend generally, the bend in the arm. -14 The body. -15 A mountain. अङ्कः स्थानान्तिकक्रोडभूषणोत्संगलक्ष्मसु । मन्तो नाटकविच्छेदे चित्रयुद्धे च रूपके ॥ Nm. [cf. L. uncus; Gr. ogkos] -Comp. -अङ्कमू [अङ्के मध्ये अङ्काः शतपत्रादिचिह्नानि यस्य Tv.] water. -अवतारः when an act, hinted by persons at the end of the preceding act, is brought in continuity with the latter, it is called अङ्कावतार (descent of an act), as the sixth act of Śākuntala or second of Mālavikāgnimitra (अङ्कान्ते सूचितः पात्रैस्तदङ्क- स्याविभागतः । यत्राङकोवतरत्येषो$ङ्कावतार इति स्मृतः S. D.311). The Daśarūpa defines it differently; अङ्कावतारस्त्वङ्कान्ते पातो$ङ्कस्याविभागतः । एभिः संसूचयेत्सूच्यं दृश्यमङ्कैः प्रदर्शयेत् 3.56. -आगत, -गत a. [द्वि. त.] come within the grasp; सिंहत्वं ˚सत्त्ववृत्तिः R.2.18; श्रियं युवाप्यङ्कगतामभोक्ता R.13.67. -करणम् marking, branding &c. -तन्त्रम् the science of numbers (arithmetical or algebraical). -धारणम्-णा 1 bearing or having marks, such as those on the body of a Vaiṣṇava. -2 manner of holding the person. -परिवर्तः [स. त] 1 turning on the other side. -2 rolling or dallying in the lap or on the person; अपि कर्णजाहविनिवेशिताननः प्रियया तदङ्कपरिवर्तमाप्नुयाम् Māl.5.8. (an occasion for) embrace (अङ्के क्रोडे सर्वतो- भावेन वर्तनं हृदयालिङ्गनम् इत्यर्थः -Jagaddhara); so ˚परिवर्तिन्; भर्तुः ˚नी भव M.3. -पादव्रतम् N. of a Vrata; title of a chapter in the भविष्योत्तरपुराण. -पालिः -ली [पा-अलि ष. त. वा. ङीप्] 1 the extremity of region of the lap (क्रोडप्रान्त or प्रदेश); a seat in the lap; hence, an embrace; तावद्गाढं वितर सकृदप्यङ्कपालीं प्रसीद Māl.8.2. स्पृश हस्तेन मे हस्तमेहि देह्यङ्कपालिकाम् । Śivabhārata 21.33. -2 [अङ्केन पालयति पाल्-इ. तृ. त.] a nurse. -3 (-ली) a variety of plant, Piring or Medicago Esculenta; (Mar. धोत्रा-निघण्टुरत्नाकर) [वेदिकाख्यगन्धद्रव्यम्] -पाशः [अङ्कः पाश इव बन्धनेनेव पातनहेतुर्यत्र Tv.] an operation in arithmetic by which a peculiar concatenation or chain of numbers is formed by making the figures 1, 2 &c. exchange places (स्थानान्तमेकादिचयाङ्कघातः संख्याविभेदा नियतैः स्युरङ्कैः । भक्तो$ङ्कमित्याङ्कसमासनिघ्नः स्थानेषु युक्तो मितिसंयुतिः स्यात् ॥ See Līlā.24); (न गुणो न हरो न कृतिर्न घनः पृष्टस्तथापि दुष्टानाम् । गर्वितगणकबहूनां स्यात् पातो$वश्यमङ्कपाशे$स्मिन्). -पूरणम् multiplication of number of figures. -बन्धः. forming the lap, bending the thighs into a curve and squatting down. -2 branding with a mark that resembles a headless trunk (अशिरःपुरुषाकरो$ङ्कः). –भाज् [अङ्कं भजते उप. स.] 1 seated in the lap or carried on the hip, as an infant. -2 being within easy reach, drawing near, soon to be obtained; अविरहितमनेकेनाङ्कभाजा फलेन Ki. 5. 52. -3 premature, early ripe, forced fruit. -मुखम् (or आस्यम्) that part of an act, wherein the subject of all the acts is intimated, is called अङ्कमुख, which suggests the germ as well as the end; e. g. in Māl.1 कामन्दकी and अवलोकिता hint the parts to be played by भूरिवसु and others and give the arrangement of the plot in brief (यत्र स्यादङ्क एकस्मिन्नङ्कानां सूचनाखिला । तदङ्क- मुखमित्याहुर्बीजार्थख्यापकं च तत् ॥ S. D.322.) The Daśarūpa defines it thus: अङ्कान्तपौत्ररङ्कास्यं छिन्नाङ्कस्यार्थसूचनात् । i. e. where a character at the end of an act cuts short the story and introduces the beginning of another act; as in the second of Mv. -लोड्यः [अङ्केन लोड्यते असौ] a kind of tree (Mar. चिंचोट), ginger. -लोपः subtraction of numbers. -विद्या the science of numbers, arithmetic.

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
4
Q

BĀLA KĀṆḌAM
05.13 Anuṣṭubh (Śloka)
पिनाकिन् m.

A

पिनाकिन् m. pinākin पिनाकिन् m. An epithet of Śiva; Ku.5.77; मृगानु- सारिणं साक्षात् पश्यामीव पिनाकिनम् Ś.1.6. ; पिनाकिन् m. “armed with the bow or spear Pināka-“, Name of rudra– śiva- ; pinākin पिनाकिन् m. An epithet of Śiva; Ku.5.77; मृगानु- सारिणं साक्षात् पश्यामीव पिनाकिनम् Ś.1.6.
\
FROM
पिनाक m. SHIVA’S BOW pinākaḥ पिनाकः कम् [पा रक्षणे आकन् नुट् धातोरात इत्वम् Uṇ.4. 15.] 1 The bow of Śiva; निपपात जवादिषुः पिनाकान् महतो$ भ्रादिव वैद्युतः कृशानुः Ki.13.2. -2 A trident; ‘पिनाको$स्त्री रुद्रचापे पांशुवर्षत्रिशूलयोः’ Medinī. -3 A bow in gneral. -4 A staff or stick. -5 A shower of dust. -Comp. -गोप्तृ, -धृक्, -धृत्, -पाणि m. epithets of Śiva; द्वौ वरासिधरौ राजन्नेकः शक्तिपिनाकधृक् Mb.5.155.17;3.167.5; कुर्या हरस्यापि पिनाकपाणेर्धैर्यच्युतिम् Ku.3.1.

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
5
Q

BĀLA KĀṆḌAM
05.14 Anuṣṭubh (Śloka)
समीपग mf(ā-)n.

A

GOES WITH गौतमस्याश्रमम् IN THE NEXT LINE

समीपग mf(ā-)n. going near, accompanying, standing beside (genitive case or compound)

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
6
Q

BĀLA KĀṆḌAM
05.15 Anuṣṭubh (Śloka)
अहल्यास्थिता तपः

A

अहल्यास्थिता तपः == अहल्या + आस्थिता तपः
AHALYA WAS ENGAGED IN AUSTERITIES
EVEN THOUGH (OR RATHER ESPECIALLY BECAUSE) SHE IS CURRENTLY A STONE, SHE IS INDEED ENGAGED IN AUSTERITIES

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
7
Q

BĀLA KĀṆḌAM
05.07 Anuṣṭubh (Śloka)
भ्रामयन् … पातयामास

A

भ्रामयन् … पातयामास
NOTE THE CAUSATIVES HERE
भ्रामयन् IS NOM SG M PRES ACT PPL OF CS X भ्रामयति FROM √भ्रम् ‘wander, move erratically’
AND NOT भ्रमन् OR भ्राम्यमान (NORMAL, NON-CAUSATIVE)
LIKEWISE पातयामास IS 3RD SG PERIPHRASTIC PERF ACT INDIC FROM CS X पातयति FROM √पत् AND NOT पपात FROM (NORMAL, NON-CAUSATIVE) पतति ‘fall, fly’

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
8
Q

BĀLA KĀṆḌAM
05.13 Anuṣṭubh (Śloka)
पिनाक m.

A

पिनाक m. SHIVA’S BOW pinākaḥ पिनाकः कम् [पा रक्षणे आकन् नुट् धातोरात इत्वम् Uṇ.4. 15.] 1 The bow of Śiva; निपपात जवादिषुः पिनाकान् महतो$ भ्रादिव वैद्युतः कृशानुः Ki.13.2. -2 A trident; ‘पिनाको$स्त्री रुद्रचापे पांशुवर्षत्रिशूलयोः’ Medinī. -3 A bow in gneral. -4 A staff or stick. -5 A shower of dust. -Comp. -गोप्तृ, -धृक्, -धृत्, -पाणि m. epithets of Śiva; द्वौ वरासिधरौ राजन्नेकः शक्तिपिनाकधृक् Mb.5.155.17;3.167.5; कुर्या हरस्यापि पिनाकपाणेर्धैर्यच्युतिम् Ku.3.1.

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
9
Q

BĀLA KĀṆḌAM
05.14 Anuṣṭubh (Śloka)
महासत्त्व n.

A

SEEMS HERE TO == पिनाक m. SHIVA’S BOW

महासत्त्व n. having a great or noble essence, noble, good (of persons;with Buddhists, Name of a bodhi-sattva-)

How well did you know this?
1
Not at all
2
3
4
5
Perfectly