ERRATA&CORRIGENDA (4+5) Flashcards

1
Q

‘IV+V.3.11

कृतघ्ने (kṛtaghne)

A

‘IV+V.3.11

कृतघ्ने (kṛtaghne)

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
2
Q

‘IV+V.3.23
न शक्यते
न = नः [+ शक्यते] (?) नश्शक्यते (?)

A

‘IV+V.3.23
न शक्यते
न = नः [+ शक्यते] (?) नश्शक्यते (?)

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
3
Q

‘IV+V.4.10
। तद्भ्रा-
तद्भ्रा- [DELETE THE DAṆḌA]

A

‘IV+V.4.10
। तद्भ्रा-
तद्भ्रा- [DELETE THE DAṆḌA]

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
4
Q

‘IV+V.5.22
शत्रुभिर् … बलिना
READ EITHER शत्रुणा OR बलिभि(:)

A

‘IV+V.5.22
शत्रुभिर् … बलिना
READ EITHER शत्रुणा OR बलिभि(:)

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
5
Q

‘IV+V.7.16
स्वालय
स्वालयं (svālayaṃ)

A

‘IV+V.7.16
स्वालय
स्वालयं (svālayaṃ)

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
6
Q

‘IV+V.8.7
दर्श्यमानं
READ कर्षमात्रं WITH JHA?

A

‘IV+V.8.7
दर्श्यमानं
READ कर्षमात्रं WITH JHA?

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
7
Q

‘IV+V.8.25
मयाव्-स्थितेन
READ मय्यवस्थिते (मयि + अवस्थिते) WITH JHA?

A

‘IV+V.8.25
मयाव्-स्थितेन
READ मय्यवस्थिते (मयि + अवस्थिते) WITH JHA?

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
8
Q

‘IV+V.10.23

किंचिद्ग्रामान्तरं (kiṃcidgrāmāntaraṃ)

A

‘IV+V.10.23

किंचिद्ग्रामान्तरं (kiṃcidgrāmāntaraṃ)

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
9
Q

‘IV+V.13.5
कदाचित्प्रमदो- अर्ध-
कदाचित्प्रमदो- / अर्ध- IS A TYPO FOR EITHER (1) प्रमदाद् अर्ध- OR (2) प्रमदोऽर्ध- [प्रमदः अर्ध-]

A

‘IV+V.13.5
कदाचित्प्रमदो- अर्ध-
कदाचित्प्रमदो- / अर्ध- IS A TYPO FOR EITHER (1) प्रमदाद् अर्ध- OR (2) प्रमदोऽर्ध- [प्रमदः अर्ध-]

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
10
Q

‘IV+V.13.7

कोट्या (koṭyā)

A

‘IV+V.13.7

कोट्या (koṭyā)

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
11
Q

‘IV+V.16.19
श्यामलकवदति
श्यामलक(:) वदति

A

‘IV+V.16.19
श्यामलकवदति
श्यामलक(:) वदति

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
12
Q

‘IV+V.18.16

गत्वाभ्यर्थ्योक्तवती (gatvābhyarthyoktavatī)

A

‘IV+V.18.16

गत्वाभ्यर्थ्योक्तवती (gatvābhyarthyoktavatī)

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
13
Q

‘IV+V.25.21
गात्र
गात्रं (gātraṃ)

A

‘IV+V.25.21
गात्र
गात्रं (gātraṃ)

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
14
Q

‘IV+V.25.21
पुरुषः
पुरुषं (puruṣaṃ)

A

‘IV+V.25.21
पुरुषः
पुरुषं (puruṣaṃ)

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
15
Q

‘IV+V.30.5

चटकयाभिहितः (caṭakayābhihitaḥ)

A

‘IV+V.30.5

चटकयाभिहितः (caṭakayābhihitaḥ)

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
16
Q

‘IV+V.30.19

पश्य (paśya)

A

‘IV+V.30.19

पश्य (paśya)

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
17
Q

‘IV+V.32.6
पङ्गु
पङ्गुं (paṅguṃ)

A

‘IV+V.32.6
पङ्गु
पङ्गुं (paṅguṃ)

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
18
Q

‘IV+V.32.8

तामुद्घाटयति (udghāṭayati)

A

‘IV+V.32.8

तामुद्घाटयति (udghāṭayati)

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
19
Q

‘IV+V.40.18
साप्रतं
सांप्रतं (sāṃprataṃ)

A

‘IV+V.40.18
साप्रतं
सांप्रतं (sāṃprataṃ)

20
Q

‘IV+V.43.6
जलेन
जनेन (janena)

A

‘IV+V.43.6
जलेन
जनेन (janena)

21
Q

‘IV+V.46.15
सवाष्पं
सबाष्पं (sabāṣpaṃ)

A

‘IV+V.46.15
सवाष्पं
सबाष्पं (sabāṣpaṃ)

22
Q

‘IV+V.51.14

अथापराह्नसमये (athāparāhnasamaye)

A

‘IV+V.51.14

अथापराह्नसमये (athāparāhnasamaye)

23
Q

‘IV+V.52.6

पीवरत्वाद्वृतिभङ्गं (pīvaratvādvṛtibhaṅgaṃ)

A

‘IV+V.52.6

पीवरत्वाद्वृतिभङ्गं (pīvaratvādvṛtibhaṅgaṃ)

24
Q

‘IV+V.52.14

जिह्न्वालौल्यं (jihvālaulyaṃ)

A

‘IV+V.52.14

जिह्न्वालौल्यं (jihvālaulyaṃ)

25
Q

‘IV+V.52.19

तेनैतद्ब्रवीषि (tenaitadbravīṣi)

A

‘IV+V.52.19

तेनैतद्ब्रवीषि (tenaitadbravīṣi)

26
Q

‘IV+V.53.2

षट्त्रिंशतिर् (ṣaṭtriṃśatir)

A

‘IV+V.53.2

षट्त्रिंशतिर् (ṣaṭtriṃśatir)

27
Q

‘IV+V.54.13

प्रतिज्ञाते (pratijñāte)

A

‘IV+V.54.13

प्रतिज्ञाते (pratijñāte)

28
Q

‘IV+V.56.3

श्लाघ्यमानस्य (ślāghyamānasya)

A

‘IV+V.56.3

श्लाघ्यमानस्य (ślāghyamānasya)

29
Q

‘IV+V.56.26

ततः कश्चिद्ब्राह्मणो (tataḥ kaścidbrāhmano)

A

‘IV+V.56.26

ततः कश्चिद्ब्राह्मणो (tataḥ kaścidbrāhmano)

30
Q

‘IV+V.57.25
तदृष्ट्वा
तद्दृष्ट्वा (taddṛṣṭvā)

A

‘IV+V.57.25
तदृष्ट्वा
तद्दृष्ट्वा (taddṛṣṭvā)

31
Q

‘IV+V.58.17

वृद्धभावाद्बुद्धिवैकल्यं (vṛddhabhāvādbuddhivaikalyaṃ)

A

‘IV+V.58.17

वृद्धभावाद्बुद्धिवैकल्यं (vṛddhabhāvādbuddhivaikalyaṃ)

32
Q

‘IV+V.59.8

केचिद्ब्- (kecidb-)

A

‘IV+V.59.8

केचिद्ब्- (kecidb-)

33
Q

‘IV+V.61.25

निष्ठुरतां (niṣṭhuratāṃ)

A

‘IV+V.61.25

निष्ठुरतां (niṣṭhuratāṃ)

34
Q

‘IV+V.62.3
मुखविखारं
मुखविकारं (mukhavikāraṃ)

A

‘IV+V.62.3
मुखविखारं
मुखविकारं (mukhavikāraṃ)

35
Q

‘IV+V.62.11
नाग
नाम (nāma)

A

‘IV+V.62.11
नाग
नाम (nāma)

36
Q

‘IV+V.62.14
क ले
काले (kāle)

A

‘IV+V.62.14
क ले
काले (kāle)

37
Q

‘IV+V.63.8
आसित्
आसीत् (āsīt)

A

‘IV+V.63.8
आसित्
आसीत् (āsīt)

38
Q

‘IV+V.63.13
मनो
मानो (māno)

A

‘IV+V.63.13
मनो
मानो (māno)

39
Q

‘IV+V.64.5
त्यजताम्
त्यज्यताम् (tyajyatām)

A

‘IV+V.64.5
त्यजताम्
त्यज्यताम् (tyajyatām)

40
Q

‘IV+V.64.25

तद्द्रुततरं (taddrutataraṃ)

A

‘IV+V.64.25

तद्द्रुततरं (taddrutataraṃ)

41
Q

‘IV+V.65.18

ह्णाति । (hṇāti | )

A

‘IV+V.65.18

ह्णाति । (hṇāti | )

42
Q

‘IV+V.66.1

कन्यामुद्वाह- (kanyāmudvāha-)

A

‘IV+V.66.1

कन्यामुद्वाह- (kanyāmudvāha-)

43
Q

‘IV+V.66.25

गृहव्यापाराकुला (gṛhavyāpārākulā)

A

‘IV+V.66.25

गृहव्यापाराकुला (gṛhavyāpārākulā)

44
Q

‘IV+V.67.5

न्येवावलोकयति । (nyevāvalokayati | )

A

‘IV+V.67.5

न्येवावलोकयति । (nyevāvalokayati | )

45
Q

‘IV+V.68.26

प्रयोजनवशाद्ग्रामे (prayojanavaśādgrāme )

A

‘IV+V.68.26

प्रयोजनवशाद्ग्रामे (prayojanavaśādgrāme )