Samasa3 Flashcards

1
Q

वेदः एव सम्पत्

A

वेदसम्पत्

अवधारणा-पूर्वपद-कर्मधारयः

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
2
Q

देवपूजकः ब्राह्मणः

A

देवब्राह्मणः
मध्यम-पद-लोपी-कर्मधारयः

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
3
Q

काकेभ्यः बलिः

A

काकबलिः
चतुर्थी-तत्पुरुषः

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
4
Q

महान् ईशः

A

महेशः
विशेषण-पूर्वपद-कर्मधारयः

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
5
Q

जलेन मिश्रः

A

जलमिश्रः
तृतीया-तत्पुरुषः

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
6
Q

अतिक्रान्तः

A

देवम् अतिदेवम्
प्रादिसमासः

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
7
Q

रोगात् भयम्

A

रोगभयम्
पञ्चमी-तत्पुरुषः

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
8
Q

चन्द्रगुप्तः इति राजा

A

चन्द्रगुप्तराजः
सम्भावना-पूर्वपद- कर्मधारयः

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
9
Q

अविद्या एव तमः

A

अविद्यातमः
अवधारणा-पूर्वपद-कर्मधारयः

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
10
Q

सर्वं जयति इति

A

सर्वजित्

**उपपदसमासः **

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
11
Q

अनेकम् एकं कृत्वा

A

एकीकृत्य

गतिसमासः

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
12
Q

प्रगतः पितामहः

A

प्रपितामहः

प्रादिसमासः

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
13
Q

कुत्सितम् आसनम्

A

कदासनम्

कुसमासः

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
14
Q

न योग्यः

A

अयोग्यः

नञ्-समासः

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
15
Q

सूत्रं धरति इति

A

सूत्रधारः

**उपपदसमासः **

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
16
Q

अहिनकुलम्

A

अहिश्च नकुलश्च अनयोः समाहारः

**समाहारद्वन्द्वः **

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
17
Q

पञ्चगवम्

A

पञ्चानां गवां समाहारः

समाहारद्विगुः

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
18
Q

नरेन्द्र:

A

नराणाम् इन्द्रः

षष्ठी-तत्पुरुषः

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
19
Q

त्रिरात्रम्

A

त्रयाणां रात्रीणां समाहारः

समाहारद्विगुः

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
20
Q

घटपटम्

A

घटश्च पटश्च अनयोः समाहारः

समाहारद्वन्द्वः

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
21
Q

स्पष्टीकृत्य

A

अस्पष्टं स्पष्टं कृत्वा

** गति-समासः **

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
22
Q

चतुर्युगम्

A

चतुर्णां युगानां समाहारः

समाहारद्विगुः

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
23
Q

पुत्रपौत्रम्

A

पुत्रश्च पौत्रश्च अनयोः समाहारः

समाहारद्वन्द्वः

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
24
Q

क्रीडानिपुणा

A

क्रीडायां निपुणा

** सप्तमी-तत्पुरुषः **

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
25
Q

चन्द्रसुन्दरम्

A

चन्द्रः इव सुन्दरम्

उपमानपूर्वपद-कर्मधारयः

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
26
Q

गोव्याघ्रम्

A

गौश्च व्याघ्रश्च अनयोः समाहारः

समाहारद्वन्द्वः

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
27
Q

ग्रामनगरकाननानि

A

ग्रामश्च नगरञ्च काननञ्च

इतरेतर-द्वन्द्वः

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
28
Q

काकोलूकम्

A

काकश्च उलूकश्च अनयोः समाहारः

समाहारद्वन्द्वः

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
29
Q

इन्द्राग्नी

A

इन्द्रश्च अग्निश्च

इतरेतर-द्वन्द्वः

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
30
Q

गङ्गायमुने

A

गङ्गा च यमुना च

इतरेतर-द्वन्द्वः

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
31
Q

पिकश्च काकश्च

A

पिककाकौ

**इतरेतर द्वन्द्वः **

32
Q

असरलं सरलं कृत्वा

A

सरलीकृत्य

गति-समासः

33
Q

नदी च समुद्रः च एतयोः समाहारः

A

नदीसमुद्रम्

समाहारद्वन्द्वः

34
Q

विशेषं जानाति इति

A

विशेषज्ञः

उपपद-समासः

35
Q

माता च पिता च

A

मातापितरौ

**इतरेतर-द्वन्द्वः **

36
Q

रामस्य सखा

A

रामसखः

षष्ठी-तत्पुरुषः

37
Q

कृत्तिका च रोहिणी च

A

कृत्तिकारोहिण्यौ

**इतरेतर-द्वन्द्वः **

38
Q

इन्द्रियाणि च मनश्च बुद्धिश्च

A

इन्द्रियमनोबुद्धयः

**इतरेतर-द्वन्द्व: **

39
Q

करः किसलयः इव

A

करकिसलयः

** उपमानोत्तरपद-कर्मधारयः**

40
Q

मुखं च नासिका च अनयोः समाहारः

A

मुखनासिकम्

समाहारद्वन्द्वः

41
Q

महत् च तत् काव्यम् च

A

महाकाव्यम्

विशेषणपूर्वपद-कर्मधारयः

42
Q

सप्तानाम् अह्नां समाहारः

A

सप्ताहः

समाहारद्विगुः

43
Q

कमलनयनम्

A

कमलम् इव नयनम्

उपमानपूर्वपद-कर्मधारयः

44
Q

नवानां रात्रीणां समाहारः

A

नवरात्रम्

समाहारद्विगुः

45
Q

अष्टानाम् अध्यायानां समाहारः

A

अष्टाध्यायी

समाहारद्विगुः

46
Q

अनश्वा

A

न विद्यते अश्वः यस्याः सा

**नञ्-बहुव्रीहिः **

47
Q

ससीतः

A

सीतया सह वर्तते इति

सह-पूर्वपद-बहुव्रीहिः

48
Q

चन्द्रमौलिः

A

चन्द्रः मौलौ यस्य सः

व्यधिकरण-बहुव्रीहिः

49
Q

सुन्दरबाहुः

A

सुन्दरौ बाहू यस्य स:

समानाधिकरण-बहुव्रीहिः

50
Q

धनुष्पाणिः

A

धनुः पाणौ यस्य सः

व्यधिकरण-बहुव्रीहिः

51
Q

दशाननेन

A

दश आननानि यस्य सः, तेन

**समानाधिकरण-बहुव्रीहिः **

52
Q

दण्डहस्तम्

A

दण्डः हस्ते यस्य सः, तम्

**व्यधिकरण-बहुव्रीहिः **

53
Q

पीताम्बराय

A

पीतम् अम्बरं यस्य सः, तस्मै

**समानाधिकरण-बहुव्रीहिः **

54
Q

पतितपर्णः

A

पतितानि पर्णानि यस्मात् सः

**समानाधिकरण-बहुव्रीहिः **

55
Q

अधनाः

A

न विद्यते धनं येषां ते

**नञ्-बहुव्रीहिः **

56
Q

सहरिः

A

हरिणा सह वर्तते इति

**सह-पूर्वपद-बहुव्रीहिः **

57
Q

अनिद्र:

A

न विद्यते निद्रा यस्य सः

**नञ्-बहुव्रीहिः **

58
Q

चक्रपाणि:

A

चक्रं पाणौ यस्य सः

व्यधिकरण-बहुव्रीहिः

59
Q

बहुफल:

A

बहूनि फलानि यस्मिन् सः

समानाधिकरण-बहुव्रीहिः

60
Q

दामोदर:

A

दाम उदरे यस्य सः

व्यधिकरण-बहुव्रीहिः

61
Q

मित्रैः सह वर्तते इति

A

समित्रः
सहपूर्व-पद-बहुव्रीहिः

62
Q

शरेण सह वर्तते इति

A

सशरः
सहपूर्व-पद-बहुव्रीहिः

63
Q

आरूढं यानं येन सः

A

आरूढयानः
समानाधिकरण-बहुव्रीहिः

64
Q

न दृष्टम्

A

अदृष्टम्
नञ्-समासः

65
Q

प्रसन्नं वदनं यस्य सः, तस्मिन्

A

प्रसन्नवदने
समानाधिकरण-बहुव्रीहिः

66
Q

न विद्यते व्ययं यस्य तत्

A

अव्ययम्
नञ्-बहुव्रीहिः

67
Q

धृतानि वस्त्राणि यया सा, तस्याः

A

धृतवस्त्रायाः
समानाधिकरण बहुव्रीहिः

68
Q

पत्न्या सह वर्तते इति

A

सपत्नीकः
सहपूर्व-पद-बहुव्रीहिः

69
Q

निर्गतः गजः यस्मात् तत्

A

निर्गतगजम्
समानाधिकरण-बहुव्रीहिः

70
Q

पराजिताः रिपवः येन सः

A

पराजितरिपुः
समानाधिकरण-बहुव्रीहिः

71
Q

न विद्यते प्रजा यस्य सः

A

अप्रजः
नञ्-बहुव्रीहिः

72
Q

ज्ञातः धर्मः येन सः

A

ज्ञातधर्मः
समानाधिकरण-बहुब्रीहिः

73
Q

शशी शेखरे यस्य सः

A

शशीशेखरः
व्यधिकरण-बहुव्रीहिः

74
Q

कुटुम्बेन सह वर्तते इति

A

सकुटुम्ब:
सहपूर्व-पद-बहुव्रीहिः

75
Q

न विद्यते कार्यं यस्य सः

A

अकार्यः
नञ्-बहुव्रीहिः