अमरकोष: Flashcards

1
Q

कोषा: किमर्थम् आवश्यका:?

A

सम्भाषणे, लेखने च भाषाप्रभुत्व-प्राप्त्यर्थं तथैव नैकेषां विषयाणां ज्ञानप्राप्त्यर्थं

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
2
Q

कोषः नाम किम् ?

A

शब्दानां सङ्ग्रहः।

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
3
Q

कः अमरकोषस्य रचयिता ?

A

अमरसिंह:

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
4
Q

अमरकोषस्य कण्ठस्थीकरणं कस्मात् सुलभम् ?

A

एषः ग्रन्यः पद्यमयः अत:

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
5
Q

अमरकोषे कति श्लोकाः सन्ति ?

A

उपसार्धसहस्त्रं

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
6
Q

प्रश्ननिर्माणं कुरुत ।
वयं वित्तकोषे **धनस्य ** सङ्ग्रहं कुर्मः ।

A

कस्य

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
7
Q

अमरकोषः संस्कृतशब्दानां सङ्ग्रहग्रन्थः ।

A

केषां

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
8
Q

समानार्थक शब्द:
कोषः

A

सङ्ग्रह:

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
9
Q

अमरकोषः

A

त्रिकाण्डकोषः, नामलिङ्‌गानुशासनम्

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
10
Q

विख्यातः

A

प्रसिद्धः

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
11
Q

सुलभम्

A

सुकरम्

How well did you know this?
1
Not at all
2
3
4
5
Perfectly