Visarga Sandhi Practice Flashcards

1
Q

हरिः + कपिः

A

हरिः कपिः

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
2
Q

गुरुः + पतति

A

गुरुः पतति

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
3
Q

रामः + खगः

A

रामः खगः

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
4
Q

कः + तम्

A

कस्तम्

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
5
Q

रामः + छिन्नम्

A

रामश्छिन्नम्

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
6
Q

वायुः + चन्द्रः

A

वायुश्चन्द्रः

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
7
Q

तारकाः + फलम्

A

तारकाः फलम्

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
8
Q

नरः + जीवति

A

नरो जीवति

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
9
Q

अर्जुनैः + कः

A

अर्जुनैः कः

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
10
Q

सिंहाः + चरति

A

सिंहाश्चरति

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
11
Q

ततः + तत्र

A

ततस्तत्र

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
12
Q

गजः + रामेण

A

गजो रामेण

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
13
Q

कपयः + हसन्ति

A

कपयो हसन्ति

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
14
Q

ततः + अर्जुनः

A

ततोऽर्जुनः

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
15
Q

सूर्याः + चन्द्रः

A

सूर्याश्चन्द्रः

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
16
Q

जनकः + कोपः

A

जनकः कोपः

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
17
Q

सिंहः + अगच्छन्

A

सिंहोऽगच्छन्

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
18
Q

गुरुः + सः

A

गुरुः सः

19
Q

कर्णः + अपि

A

कर्णोऽपि

20
Q

पुत्रः + इदानीम्

A

पुत्र इदानीम्

21
Q

जनकः + सेवकः

A

जनकः सेवकः

22
Q

कालः + जनकः

A

कालो जनकः

23
Q

भीमः + एकदा

A

भीम एकदा

24
Q

पादः + त्यजति

A

पादस्त्यजति

25
Q

देवः + अन्नम्

A

देवोऽन्नम्

26
Q

नराः + एव

A

नरा एव

27
Q

गजाः + पिता

A

गजाः पिता

28
Q

सिंहः + इति

A

सिंह इति

29
Q

तारकाः + अगच्छत्

A

तारका अगच्छत्

30
Q

सर्पाः + तारकाः

A

सर्पास्तारकाः

31
Q

अग्निः + आगच्छति

A

अग्निरागच्छति

32
Q

हरिः + इति

A

हरिरिति

33
Q

रामः + खादति

A

रामः खादति

34
Q

अर्जुनः + गजः

A

अर्जुनो गजः

35
Q

शम्भोः + ईशः

A

शम्भोरीशः

36
Q

हस्तैः + भूमिः

A

हस्तैर्भूमिः

37
Q

गुरूः + च

A

गुरूश्च

38
Q

हरेः + माम्

A

हरेर्माम्

39
Q

गुरोः + साधुः

A

गुरोः साधुः

40
Q

नारीः + अत्र

A

नारीरत्र​

41
Q

सः + नरः

A

स नरः

42
Q

सः + अपि

A

सोऽपि

43
Q

सः + अभयः

A

सोऽभयः