Pravesha-Stories_Qs&As Flashcards

1
Q

पण्डितः कुत्रः वसति।

A

पण्डितः काशीनगरे वसति।

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
2
Q

पण्डितः किमर्थं प्रश्नं पृच्छति।

A

पण्डितः शिष्यबुद्धिपरीक्षार्थं प्रश्नं पृच्छति।

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
3
Q

सन्तुष्टः गुरु अन्ते किम् वदति।

A

सन्तुष्टः गुरु अन्ते वदति विद्याप्यसार्थं अत्रैव वसति इति

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
4
Q

कः बहु तृषितः

A

काकः बहु तृषितः

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
5
Q

सः किमर्थम् भ्रमति

A

सः जलार्थम् भ्रमति

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
6
Q

घटे किम अस्ति

A

घटे स्वल्पम् जलम् अस्ति

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
7
Q

काकः किम् चिन्तयति

A

काकः जलम् काथम् पिबामि इति चिन्तयति

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
8
Q

घटे किम् क्षिपति

A

घटे शिलाखण्डान् क्षिपति

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
9
Q

जम्बुकः अहारार्थं कुत्र अटति

A

जम्पुकः आहारार्थं वने अटति

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
10
Q

जम्पुकः किम् पश्यति

A

जम्पुकः द्राक्षालतां पश्यति

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
11
Q

लतायां कानि सन्ति

A

लतायां अनेकानि द्राक्षाफलानि सन्ति।

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
12
Q

जम्पुकः किम् चिन्तयति

A

जम्पुकः चिन्तयति, अद्य मम द्राक्षाफलानि भोजनम् इति

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
13
Q

जम्पुकः किम् वदति

A

जम्पुकः द्राक्षाफलानि आम्लानि इति वदति

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
14
Q

कः क्षुधितः अभिवत्

A

वृद्धः क्षुधितः अभिवत्

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
15
Q

वृद्धः वृक्षे कानि अपश्यत्

A

वृद्धः वृक्षे अनेकानि फलानि अपश्यत्

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
16
Q

सः किम् अचिन्तयत्

A

अहं वृद्धः मम शरीरे शक्तिः नास्ति वृक्षः उन्नतःअस्ति कथम् उपरि गच्छामि? कथम् फलानि प्रप्नोमि ? इति

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
17
Q

वानरः कानि अक्षिपन्

A

वानरः फलानि अक्षिपन्

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
18
Q

रामः किम् इच्छति।

A

रामः विद्याम् इच्छति

19
Q

कह् धनम् इच्छति।

A

सोमः धनम् इच्छति

20
Q

मित्रिद्वयं कुत्र आगच्छत्।

A

मित्रद्वयं विदेशम् आगच्छत्

21
Q

रामः, सोमः, किम् अकुरुत्।

A

रामः विद्याभ्यासम् अकरोत्, सोमः धनसम्पादनम् अकरोत्।

22
Q

राजा रामं किम् अवदत्।

A

राजा रामः त्वं मन्त्रिस्थाने तिष्ठ इति अवदत्।

23
Q

अहितुण्डिकः कुत्र आगच्छत्।

A

अहितुण्डिकः अन्यं ग्रामम् आगच्छत्।

24
Q

पेटिकासमीपं कः आगच्छत्

A

पेटिकासमीपम् एकः मूषकः आगच्छत्।

25
Q

कः कस्य मुखे अपतत्।

A

मूषकः सर्पस्य मुखे अपतत्।

26
Q

सर्पः कम् अखादत्।

A

सर्पः मूषकम् अखादत्।

27
Q

निर्पस्य नाम किम्

A

नृपस्य नाम सगरः

28
Q

राजकुमारः कीद्द्रशः आसीत्

A

राजकुमारः बहु दुष्टः आसीत्।

29
Q

जनाः किमर्थं दुःखितः अभवन्

A

राजकुमारः असमञ्जः विनोदार्थं नगरस्य अन्यान् बालान् जले क्षिपति स्म. ततः जनः दुःखिताः अभवन्

30
Q

कः निर्णयं आयच्छत्

A

नृपः निर्णयं आयच्छत्

31
Q

सज्जनाः किम् वदन्ति।

A

त्याजेदेकं कुलस्यार्थं इति सञ्जनाः वदन्ति।

32
Q

गङ्गतीरे कः आसीत्

A

गङ्गा तीरे कश्चन साधुः आसीत्

33
Q

साधु किम् करोति।

A

साधुः पुनः पुनः वृश्चिकः गृहीत्वा तीरे स्थापितुम्। प्रयत्नं करोति स्म।

34
Q

वृश्चिकः किम् अकरोत्।

A

वृश्चिकः साधुपुरुषस्य हस्तम् अदशत्,

35
Q

कः साधु भवति।

A

यः अपगारिणाम् आपी उपकारं करोति सः साधुः भवति।

36
Q

ग्रामे का वसति स्म ?

A

ग्रामे काचन महिला वसति स्म

37
Q

सा किमर्थं दूरं गच्छति स्म ?

A

सा जलं आनेतुं तूरं गच्छति स्म।

38
Q

नाकुलः कम् अपश्यत् ?

A

नाकुलः सर्पं अपश्यत्।

39
Q

नाकुलस्य मुखं कथं आसीत्।

A

नाकुलस्य मुखं रक्तमयं आसीत्।

40
Q

महिला किम् अचिन्तयत्।

A

एषः नकुलः मम शिशुम् अखादत्, अतः एव अस्य मुखं रक्तम् इति महिला अचिन्तयत्।

41
Q

चन्द्रगुप्तस्य मान्त्री कः ?

A

चन्द्रगुप्तस्य मन्त्री, चाणक्यः

42
Q

नृपः चाणक्यं किम् सूचितवान्।?

A

एतान् कम्बान् दरिद्रेभ्यः ददातु इति सूचितवान्।

43
Q

चोरः चाणक्यं किम् पृष्टवन्तः ?

A

चोरः चाणक्या पश्वे कंम्बलानाम् राशिरेव अस्ति। तथापि त्वं किमर्थं भूमौ शायनं करोषि इति अपृच्छन्।

44
Q

चाणक्यस्य विचारः कः असीत्।

A

अन्येषां द्रेव्यस उभ्योगेना अधर्मः भवति। इति चाणक्यस्य विचारः असीत्।