41-51 Flashcards Preview

YOGA SUTRA > 41-51 > Flashcards

Flashcards in 41-51 Deck (11)
Loading flashcards...
1
Q

sutra 41

A

क्षीणवृत्तेरभिजातस्येव मणेर्ग्रहीतृग्रहणग्राह्येषु तत्स्थतदञ्जनता समापत्तिः ॥४१॥

kṣīṇa-vr̥tter-abhijātasy-eva maṇer-grahītr̥-grahaṇa-grāhyeṣu tatstha-tadañjanatā samāpattiḥ ॥41॥

2
Q

sutra 42

A

तत्र शब्दार्थज्ञानविकल्पैः संकीर्णा सवितर्का समापत्तिः ॥४२॥

tatra śabdārtha-jñāna-vikalpaiḥ saṁkīrṇā savitarkā samāpattiḥ ॥42॥

3
Q

sutra 43

A

स्मृतिपरिशुद्धौ स्वरूपशून्येवार्थमात्रनिर्भासा निर्वितर्का ॥४३॥

smr̥ti-pariśuddhau svarūpa-śūnyeva-arthamātra-nirbhāsā nirvitarkā ॥43॥

4
Q

sutra 44

A

एतयैव सविचारा निर्विचारा च सूक्ष्मविषय व्याख्याता ॥४४॥

etayaiva savicārā nirvicārā ca sūkṣma-viṣaya vyākhyātā ॥44॥

5
Q

sutra 45

A

सूक्ष्मविषयत्वम्चालिण्ग पर्यवसानम् ॥४५॥

sūkṣma-viṣayatvam-ca-aliṇga paryavasānam ॥45॥

6
Q

sutra 46

A

ता एव सबीजस्समाधिः ॥४६॥

tā eva sabījas-samādhiḥ ॥46॥

7
Q

sutra 47

A

निर्विचारवैशारद्येऽध्यात्मप्रसादः ॥४७॥

nirvicāra-vaiśāradye-‘dhyātma-prasādaḥ ॥47॥

8
Q

sutra 48

A

ऋतंभरा तत्र प्रज्ञा ॥४८॥

r̥taṁbharā tatra prajñā ॥48॥

9
Q

sutra 49

A

श्रुतानुमानप्रज्ञाअभ्यामन्यविषया विशेषार्थत्वात् ॥४९॥

śruta-anumāna-prajñā-abhyām-anya-viṣayā viśeṣa-arthatvāt ॥49॥

10
Q

sutra 50

A

तज्जस्संस्कारोऽन्यसंस्कार प्रतिबन्धी ॥५०॥

tajjas-saṁskāro-‘nya-saṁskāra pratibandhī ॥50॥

11
Q

sutra 51

A

तस्यापि निरोधे सर्वनिरोधान्निर्बीजः समाधिः ॥५१॥

tasyāpi nirodhe sarva-nirodhān-nirbījaḥ samādhiḥ ॥51॥