Bhakti-vaibhava Flashcards

(34 cards)

1
Q

1.1.1

A

janmaady asya yato ‘nvayaad itaratash *chaa *rtheShv abhij~naH svaraaT, tene brahma hRidaa ya aadikavaye muhyanti yat suurayaH; tejovaarimRidaaM yathaa vinimayo yatra trisargo ‘mRiShaa, dhaamnaa svena sadaa nirastakuhakaM satyaM paraM dhiimahi.

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
2
Q

1.1.2

A

dharmaH projjhitakaitavo ‘tra paramo nirmatsaraaNaaM sataaM, vedyaM vaastavam atra vastu shivadaM taapatrayonmuulanam; shriimadbhaagavate mahaamunikRite kiM vaa parair iishvaraH, sadyo hRidy avarudhyate ‘tra kRitibhiH shushruushubhis tatkShaNaat.

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
3
Q

1.1.3

A

nigamakalpataror galitaM phalaM, shukamukhaad amRitadravasaMyutam; pibata bhaaagavataM rasam aalayaM, muhur aho rasikaa bhuvi bhaavukaaH.

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
4
Q

1.1.10

A

*praayeNaa *lpaayuShaH sabhya, kalaav asmin yuge janaaH; mandaaH sumandamatayo, mandabhaagyaa hy upadrutaaH.

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
5
Q

1.1.19

A

vayaM tu na vitRipyaama, uttamashlokavikrame; yachchhRiNvataaM rasaj~naanaaM, svaadu svaadu pade pade.

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
6
Q

1.2.4

A

naaraayaNaM namaskRitya, naraM *chai *va narottamam; deviiM sarasvatiiM vyaasaM, tato jayam udiirayet.

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
7
Q

1.2.5

A

munayaH saadhu pRiShTo ‘haM, bhavadbhir lokama~Ngalam; yat kRitaH kRiShNasamprashno, *yenaa *tmaa suprasiidati.

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
8
Q

1.2.6

A

sa vai puMsaaM paro dharmo, yato bhaktir adhokSaje; ahaituky apratihataa, *yayaa *tmaa suprasiidati.

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
9
Q

1.2.7

A

vaasudeve bhagavati, bhakti-yogaH prayojitaH; janayaty aazu vairaagyaM, jJaanaM ca yad ahaitukam.

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
10
Q

1.2.8

A

dharmaH svanuSThitaH puMsaaM, viSvaksenakathaasu yaH; *no *tpaadayed yadi ratiM, zrame eva hi kevalam.

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
11
Q

1.2.9

A

dharmasya hy aapavargyasya, *naa *rtho *‘rthaayo *pakalpate; *naa *rthasya dharmaikaantasya, kaamo laabhaaya hi smRtaH.

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
12
Q

1.2.10

A

kaamasya *ne *ndriyapriitir, laabho jiiveta yaavataa; jiivasya tattvajijJaasaa, *naa *rtho yaz *ce *ha karmabhiH.

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
13
Q

1.2.11

A

vadanti tat tattvavidas, tattvaM yaj jJaanam advayam; *brahme *ti *paramaatme *ti, bhagavaan iti zabdyate.

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
14
Q

1.2.12

A

tac chraddadhaanaa munayo, jJaanavairaagyayuktayaa; pazyanty aatmani *caa *tmaanaM, bhaktyaa zrutagRhiitayaa.

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
15
Q

1.2.13

A

ataH pumbhir dvijazreSThaa, varNaazramavibhaagazaH; svanuSThitasya dharmasya, saMsiddhir haritoSaNam.

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
16
Q

1.2.16

A

zuzruuSoH zraddadhaanasya, vaasudevakathaaruciH; syaan mahatsevayaa vipraaH, puNyatiirthaniSevaNaat.

17
Q

1.2.17

A

zRNvataaM svakathaaH kRSNaH, puNyazravaNakiirtanaH; hRdy antaHstho hy abhadraaNi, vidhunoti suhRt sataam.

18
Q

1.2.18

A

naSTapraayeSv abhadreSu, nityaM bhaagavatasevayaa; bhagavaty uttamazloke, bhaktir bhavati naiSThikii.

19
Q

1.2.19

A

tadaa rajastamobhaavaaH, kaamalobhaadayaz ca ye; ceta etair anaaviddhaM, sthitaM sattve prasiidati.

20
Q

1.2.20

A

evaM prasannamanaso, bhagavadbhaktiyogataH; bhagavattattvavijJaanaM, muktasaGgasya jaayate.

21
Q

1.2.21

A

bhidyate hRdayagranthiz
chidyante sarvasaMzayaaH
kSiiyante caasya karmaaNi
dRSTa evaatmaniizvare

22
Q

1.2.28

A

vaasudevaparaa vedaa
vaasudevaparaa makhaaH
vaasudevaparaa yogaa
vaasudevaparaaH kriyaaH

23
Q

1.2.29

A

vaasudevaparaM jJaanaM
vaasudevaparaM tapaH
vaasudevaparo dharmo
vaasudevaparaa gatiH

24
Q

1.3.28

A

ete caaMzakalaaH puMsaH
kRSNastu bhagavaansvayam
indraarivyaakulaM lokaM
mRDayanti yuge yuge

25
1.3.40
idaM bhaagavataM naama puraaNaM brahmasammitam uttamazlokacaritaM cakaara bhagavaanRSiH niHzreyasaaya lokasya dhanyaM svastyayanaM mahat
26
1.3.43
kRSNe svadhaamopagate dharmajJaanaadibhiH saha kalau naSTadRzaaM eSa puraaNaarko'dhunoditaH
27
1.5.10
na yadvacazcitrapadaM hareryazo jagatpavitraM pragRNiita karhicit tadvaayasaM tiirthamuzanti maanasaa na yatra haMsaa niramantyuzikkSayaaH
28
1.5.11
tadvaagvisargo janataaghaviplavo yasmin pratizlokamabaddhavatyapi naamaanyanantasya yazo'Gkitaani yat zRNvanti gaayanti gRNanti saadhavaH
29
1.5.17
tyaktvaa svadharmaM caraNaambujaM harer bhajannapakvo'tha patet tato yadi yatra kva vaabhadramabhuudamuSya kiM ko vaartha aapto'bhajataaM svadharmataH
30
1.5.18
tasyaiva hetoH prayateta kovido na labhyate yadbhramataaMuparyadhaH tallabhyate duHkhavadanyataH sukhaM kaalena sarvatra gabhiiraraMhasaa
31
1.7.4
bhaktiyogena manasi samyakpraNihite'male apazyatpuruSaM puurNaM maayaaM ca tadapaazrayam
32
1.7.5
yayaa sammohito jiiva aatmaanaM triguNaatmakam paro'pi manute'narthaM tatkRtaM caabhipadyate
33
1.7.6
anarthopazamaM saakSaad bhaktiyogamadhokSaje lokasyaajaanato vidvaaMz cakre saatvatasaMhitaam
34
1.7.7
yasyaaM vai