Bhakti-vaibhava Flashcards
(34 cards)
1.1.1
janmaady asya yato ‘nvayaad itaratash *chaa *rtheShv abhij~naH svaraaT, tene brahma hRidaa ya aadikavaye muhyanti yat suurayaH; tejovaarimRidaaM yathaa vinimayo yatra trisargo ‘mRiShaa, dhaamnaa svena sadaa nirastakuhakaM satyaM paraM dhiimahi.
1.1.2
dharmaH projjhitakaitavo ‘tra paramo nirmatsaraaNaaM sataaM, vedyaM vaastavam atra vastu shivadaM taapatrayonmuulanam; shriimadbhaagavate mahaamunikRite kiM vaa parair iishvaraH, sadyo hRidy avarudhyate ‘tra kRitibhiH shushruushubhis tatkShaNaat.
1.1.3
nigamakalpataror galitaM phalaM, shukamukhaad amRitadravasaMyutam; pibata bhaaagavataM rasam aalayaM, muhur aho rasikaa bhuvi bhaavukaaH.
1.1.10
*praayeNaa *lpaayuShaH sabhya, kalaav asmin yuge janaaH; mandaaH sumandamatayo, mandabhaagyaa hy upadrutaaH.
1.1.19
vayaM tu na vitRipyaama, uttamashlokavikrame; yachchhRiNvataaM rasaj~naanaaM, svaadu svaadu pade pade.
1.2.4
naaraayaNaM namaskRitya, naraM *chai *va narottamam; deviiM sarasvatiiM vyaasaM, tato jayam udiirayet.
1.2.5
munayaH saadhu pRiShTo ‘haM, bhavadbhir lokama~Ngalam; yat kRitaH kRiShNasamprashno, *yenaa *tmaa suprasiidati.
1.2.6
sa vai puMsaaM paro dharmo, yato bhaktir adhokSaje; ahaituky apratihataa, *yayaa *tmaa suprasiidati.
1.2.7
vaasudeve bhagavati, bhakti-yogaH prayojitaH; janayaty aazu vairaagyaM, jJaanaM ca yad ahaitukam.
1.2.8
dharmaH svanuSThitaH puMsaaM, viSvaksenakathaasu yaH; *no *tpaadayed yadi ratiM, zrame eva hi kevalam.
1.2.9
dharmasya hy aapavargyasya, *naa *rtho *‘rthaayo *pakalpate; *naa *rthasya dharmaikaantasya, kaamo laabhaaya hi smRtaH.
1.2.10
kaamasya *ne *ndriyapriitir, laabho jiiveta yaavataa; jiivasya tattvajijJaasaa, *naa *rtho yaz *ce *ha karmabhiH.
1.2.11
vadanti tat tattvavidas, tattvaM yaj jJaanam advayam; *brahme *ti *paramaatme *ti, bhagavaan iti zabdyate.
1.2.12
tac chraddadhaanaa munayo, jJaanavairaagyayuktayaa; pazyanty aatmani *caa *tmaanaM, bhaktyaa zrutagRhiitayaa.
1.2.13
ataH pumbhir dvijazreSThaa, varNaazramavibhaagazaH; svanuSThitasya dharmasya, saMsiddhir haritoSaNam.
1.2.16
zuzruuSoH zraddadhaanasya, vaasudevakathaaruciH; syaan mahatsevayaa vipraaH, puNyatiirthaniSevaNaat.
1.2.17
zRNvataaM svakathaaH kRSNaH, puNyazravaNakiirtanaH; hRdy antaHstho hy abhadraaNi, vidhunoti suhRt sataam.
1.2.18
naSTapraayeSv abhadreSu, nityaM bhaagavatasevayaa; bhagavaty uttamazloke, bhaktir bhavati naiSThikii.
1.2.19
tadaa rajastamobhaavaaH, kaamalobhaadayaz ca ye; ceta etair anaaviddhaM, sthitaM sattve prasiidati.
1.2.20
evaM prasannamanaso, bhagavadbhaktiyogataH; bhagavattattvavijJaanaM, muktasaGgasya jaayate.
1.2.21
bhidyate hRdayagranthiz
chidyante sarvasaMzayaaH
kSiiyante caasya karmaaNi
dRSTa evaatmaniizvare
1.2.28
vaasudevaparaa vedaa
vaasudevaparaa makhaaH
vaasudevaparaa yogaa
vaasudevaparaaH kriyaaH
1.2.29
vaasudevaparaM jJaanaM
vaasudevaparaM tapaH
vaasudevaparo dharmo
vaasudevaparaa gatiH
1.3.28
ete caaMzakalaaH puMsaH
kRSNastu bhagavaansvayam
indraarivyaakulaM lokaM
mRDayanti yuge yuge