Consonant Sandhi Practice Flashcards

1
Q

रामात् + अस्ति

A

रामदस्ति

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
2
Q

आसन् + शालाः

A

आसञ्शालाः

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
3
Q

तत् + लभते

A

तल्लभते

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
4
Q

अखादत् + मत्स्यः

A

अखादन्मत्स्यः

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
5
Q

अनाशयत् + हस्तः

A

अनाशयद्धस्तः

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
6
Q

तत् + च​

A

तच्च​

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
7
Q

अपतन् + इव​

A

अपतन्निव​

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
8
Q

अभवम् + कुतः

A

अभवं कुतः

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
9
Q

नृपात् + कपिः

A

नृपात्कपिः

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
10
Q

अभवत् + भयम्

A

अभवद्भयम्

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
11
Q

आसीत् + जनकः

A

आसीञ्जनकः

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
12
Q

तत् + तदा

A

तत्तदा

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
13
Q

अभवत् + पतति

A

अभवत्पतति

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
14
Q

एतत् + कदा

A

एतत्कदा

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
15
Q

तस्मात् + शान्तिः

A

तस्माच्छान्तिः

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
16
Q

मत् + चिबुकम्

A

मच्चिबुकम्

17
Q

अस्मत् + छाया

A

अस्मच्छाया

18
Q

तत् + इव

A

तदिव​

19
Q

अभवत् + गजः

A

अभवद्गजः

20
Q

तत् + वचनम्

A

तद्वचनम्

21
Q

अपतत् + यदा

A

अपतद्यदा

22
Q

तस्मात् + ऋषिः

A

तस्मादृषिः

23
Q

अस्मत् + जलम्

A

अस्मज्जलम्

24
Q

तस्मात् + मम

A

तस्मान्मम

25
Q

रामात् + न

A

रामान्न​

26
Q

तान् + तान्

A

तांस्तान्

27
Q

यस्मिन् + इति

A

यस्मिन्निव

28
Q

रामान् + च

A

रामांश्च

29
Q

तान् + एव

A

तानेव

30
Q

रामान् + लोकः

A

रामाल्लोकः

31
Q

हरीन् + शान्तिः

A

हरीञ्शान्तिः

32
Q

धातॄन् + चरन्ति

A

धातॄंश्चरन्ति