Kim Shabroop - Pulling Flashcards
(20 cards)
Write Prathama Vibhakti to Tritiya Vibhakti
प्रथमा= कः कौ के द्वितीया= कम् कौ कान् तृतीया= केन काभ्याम् कैः
Prathama Vibhakti - Bahuvachan
के
Tritiya vibhakti to Panchami vibhakti
तृतीया= केन काभ्याम् कैः चतुर्थी= कस्मै काभ्याम् केभ्यः पंचमी= कस्मात् काभ्याम् केभ्यः
Panchami Vibhakti to Saptami Vibhakti
पंचमी= कस्मात् काभ्याम् केभ्यः षष्ठी= कस्य कयोः केषाम् सप्तमी= कस्मिन् कयोः केषु
Panchami Vibhakti - Dwivachan
काभ्याम्
Saptami Vibhakti - Dwivachan
कयोः
Dwitiya Vibhakti - Dwivachan
कौ
Dwitiya Vibhakti - Bahuvachan
कान्
Chaturtha Vibhakti - Ekvachan
कस्मै
Panchami Vibhakti - Ekvachan
कस्मात्
Xasthi Vibhakti - Dwivachan
कयोः
Xasthi Vibhakti - Bahuvachan
केषाम्
Chaturthi Vibhakti - Bahuvachan
केभ्यः
Saptami Vibhakti - Ekvanchan
कस्मिन्
Panchami Vibhakti
कस्मात्, काभ्याम्, केभ्यः
Saptami Vibhakti
कस्मिन्, कयोः, केषु
Chaturthi Vibhakti
कस्मै, काभ्याम्, केभ्यः
Panchami Vibhakti
कस्मात् काभ्याम् केभ्यः
Tritiya Vibhakti
केन, काभ्याम्, कैः
Dwitiya Vibhakti
कम्, कौ, कान्