kriya sharir paper 1 Flashcards
(27 cards)
ranjak pitta
आमाशयाश्रयं पित्तः रजक रसरखनात्।
sadhaka pitta
बुद्धि मेधा अभिमानाधैरभिप्रेतार्थसाधनात्। साधक हृदगत पित । AH
pachak piita
तत्र स्थमेव पित्तनां रोषाणामप्य नुग्रहम्
करोति बलदानेन पाचक नाम तत्सृतम् ।
bhrajak pitta
त्वक्स्थ भ्राजक भ्राजनात त्वचः ।
alochak pitta
रुपालोचनतः स्मृतम्। दृक्स्थम् आलोचकं
common function of vat dosha
वायुस्तन्तयन्त्रधर प्राणीदानसमान व्यनापानात्मा प्रर्वतक श्चेष्टानाम् उच्चावचाना, नियन्ता] प्रणेता च मनसः, सर्वेन्द्रियाणामुद्योजक:, सर्वेन्द्रियार्थानामभिवीठा, सर्वशरीरधातुव्यूहकर सन्धानकर:, शरीरस्य, प्रर्वतको वाचः, प्रकृति शब्दस्पर्शयोः, सोप्तस्पर्शनयोर्मूलं हौत्साहयोनिः, समीरणी अग्नेः, दोषसंशोवन क्षेष्ता वहिर्मलाना, स्थूलाणुस्तोत्सां भेत्ता, बु कर्ता गर्भकृतीनाम्, मायुषो अनुवृत्तिप्रत्ययम्भुमी भवति अकुपितः
kapha prakriti
श्लेष्मा हि स्निग्ध-श्लक्ष्ण-मृदु-मधुर-सार सान्द्र-मन्द स्तिमित गुरु-शीत-विज्जलाच्छः तस्य स्नेहच्छ श्लेष्मलाः, मधुर्यात् प्रभुत शुक्रव्यवायापत्या, सारत्वात सारसंहत स्थिरशरीराः, सान्द्रत्वादुपचित परि पुर्ण सर्वाड.. मन्दात्वान्मन्द्र चेष्टाहार व्यवहारा:
त एवं गुण योग आच्छद्र श्लेष्मला बलवन्ती वसुमन्तो विद्यावत् ओजस्विन: शान्ता आयुष्मन्तश्च भवन्ति ।
pitta prakriti
Pitla prakriti
पित्तम् उष्ण तीक्ष्ण प्रवं विस्तम् अम्लंकटुकं च तस्या औष्ण्यात पित्तला भवन्ति उष्णसहा “ उष्णमुखाः सुकुमार अवगाप्ता, प्रभूत पिप्लु व्यंग तिल पिडकाः, दातपिपासावन्तः, क्षिप्रवली पलित: खालित्यदीवाः, प्रायो मूहूल्प - कपिल. श्मशु-लीम-केशव, तैरुण्यात तीक्ष्णपराक्रमा तीक्ष्णाग्नय।.. त एवं गुणयोगात् पित्तला मध्यंबला मध्यआयुषो
मध्य ज्ञानविज्ञान वित्त उपकरण वन्तच भवन्ति ।
vat prakriti
वातस्तु रुक्ष लघु-चल-बच्चु शीघ्र - शीत परुष विशदः। तस्य रीक्ष्यात् वातला रक्षाअपचीत - अल्पशरीराः। प्रतत रुक्षा क्षाम सन्न सक्त जर्जस्वरा । जागरुकाध भवन्ति,लघुत्वा अल्लघु चपल गति चेष्टाहाव्यवहारों : चलत्वादन अवस्थितसन्धि - अक्षि-भू-हनु-ओठ जिव्हा - शिरः स्कन्धपाणिपादाः, बहुप्रलापकण्डरा सिरा प्रताना बहुत्वाद
प्रश्येण अल्प बलाश्च अल्प आयुषश्च अल्पआपल्य साधनाश्च अपल्यधनाः च भवन्ति ।
madhur avasthapak avidagdha
अन्नस्य भुक्तमात्रस्य षडसस्य प्रपाकतः
मुधुराध्यान कफीभावात् केनभूत उदीर्यते
amla avasthapak
परं तु पञ्चमानस्य विदुग्धस्याआम्लभावात आशयाच्य अवमानस्य पित्तमच्छामुदीर्यते
katu avasthapak
पक्वाशय तुप्राप्तस्य शीष्यमाणस्य
वहिनन।। परिपिण्डित पक्वस्य वायुः स्यात् कटुभावात्
kosthagni
पञ्चभूतात्मकत्वे अपि यत्तैजसगुणोदयात पाकादि कर्ममा अनल शब्दितम् ।
agni
आयुवर्ण बलं स्वास्थउत्साह पचयो प्रभाः। ओजसतेजाअग्नयः प्राणाश्चोक्ता अग्निदेहेतुका शान्तअम्नौ मियते युक्ते विर जिवत्यनामय :
food
प्राणाः प्राणभृतामन्नमन्न लोकअभिधावति । वर्णः प्रसाद सौस्वर्यं जीवितं प्रतिभासुखम् । तुष्टिः पुष्टिर्बल मेधा सर्वम् अन्ने प्रतिष्ठितम्
madhur rasa त
तत्र मधुरो इसी जन्मप्रभृति सात्मयात
सर्वधातु विवर्धात
amla rasa
कोष्ठविद्राही शीतस्पर्शीः बोधयीती इन्द्रियानी शेरोचन
lavana Raza
लवणो स्तम्भबन्ध संघातविधमापनः
tikta rasa
दीपन पाचन लेखन : स्तन्य कण्ठ
शोधनी मेध्यो न अतिरक्ष शीतो लघुष्छ ।
katu rasa
Katu :- स्नेह क्लेद शोषणो रीचन: पाचनी
दीपनी लेखन : शोधन : शोषयति अन्नं । लघुरुक्ष तीक्ष्णीउष्णश्च ।
ahar vidhi vishesha
प्रकृति करण संयोग राशि देश काल उपयोग संस्था उपयोक्त ष्टमानि ।
upyoga samstha
उष्ण स्निगध मातावत जीर्ने विर्याविरुधाम, ईष्ट देरी ईष्टसर्वोपकरण, नातिद्रुतं नातिविलम्बि अजल्यम, अहसन, तन्मना भुजीता नामाभिसमीक्ष्यास
common function of pitta
पित् पक्तुष्मदर्शने ।श्रुत तृटरशचिप्रभा मेधाधीशौर्यतनु मार्दवैः।
common site of pitta
नाभिरआमाशयः स्वेदी लसीका रुधिर- एक स्पर्शनश्च पित्तस्य, नाभिरत्र विशेषतः।