Prahelika Flashcards

(10 cards)

1
Q

सीमन्तिषु का शान्ता ? राजा कोऽभूत् गुणोत्तम: ?

विदुषां का सदा वन्द्या ? अत्रैवोक्तं न बुध्यते ||

A

Sita, Rama, Vidya

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
2
Q

पुरुष: कीदृशो वेत्ति प्रायेण सकला: कला: |

मध्यवर्णद्वयं त्यक्त्वा ब्रूहि क: स्यात् सुरालया: ||

A

नागरिक

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
3
Q

विष्णो: का वल्लभा देवि लोकत्रितयचारिणी ?

वर्णावाद्यन्तिमौ दत्तवा क: शब्द: तुल्यवाचक: ?

A

samanam

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
4
Q

न तस्यादि: न तस्यानत: मध्ये य: तस्य तिष्ठति |

तवाप्स्यसि ममाप्यस्ति यदि जानासि तद्वद ||

A

nayanam

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
5
Q

दन्तैर्हीन: शिलाभक्षी निर्जीवो बहुभाषक: |

गुणस्यूतिसमृद्धोऽपि परपादेन गच्छति ||

A

padaraksha

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
6
Q

अपदो दुरगामी च साक्षरो न च पण्डित: |

अमुख स्फुटवक्ता च यो जानाति स पण्डित: ||

A

Samapatram

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
7
Q

वृक्षाग्रवासी न च पक्षिराजः त्रिणेत्रधारी न च शूलपाणिः |

त्वग्वस्त्रधारी न च सिद्धयोजी जलं च बिभ्रन्न घटो न मेघः ||

A

Narikelam

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
8
Q

सानुजः काननं गत्वा यातुधानान् जघान कः |

मध्ये वर्णत्रयं दत्तवा रावण: कीदृशो वद ||

A

rakshasottamaH

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
9
Q

अस्ति नास्थि शिरो नास्ति बाहुरस्ति निरङ्गुलि: |

नास्ति पादद्वयम् गाढम् अङ्गमालिङ्गति स्वयम् ||

A

yutakam

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
10
Q

किमिच्छति नर: काश्यां ? भूपानां को रणे हित: ?

को वन्द्य: सर्वदेवानाम् ? दीयतामेकमुत्तरम् |

A

Mrutyunjaya

How well did you know this?
1
Not at all
2
3
4
5
Perfectly