Pronoun सर्व नामन् Declension Flashcards

(42 cards)

1
Q

mad मद् - I
asmad अस्मद् - we
1 १ prathamā nominative

A

अहम्
आवाम्
वयम्

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
2
Q

mad मद् - I
asmad अस्मद् - we
2 २ dvitīyā accusative - me, us

A

माम् मा
आवाम् नौ
अस्मान् न:

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
3
Q

mad मद् - I
asmad अस्मद् - we
3 ३ tṛtīyā instrumental - with/by me, us

A

मया
अवाभ्याम्
अस्माभि:

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
4
Q

mad मद् - I
asmad अस्मद् - we
4 ४ caturthī dative - to/for me, us

A

मह्यम् मे
अवाभ्याम् नौ
अस्मभ्यम् न:

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
5
Q

mad मद् - I
asmad अस्मद् - we
5 ५ pañcamī ablative - from/than me, us

A

मत्
अवाभ्याम्
अस्मत्

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
6
Q

mad मद् - I
asmad अस्मद् - we
6 ६ ṣaṣṭhī genitive - my, our

A

मम मे
आवयो: नौ
अस्माकम् न:

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
7
Q

mad मद् - I
asmad अस्मद् - we
7 ७ saptamī locative - in/on me, us

A

मयि
आवयो:
अस्मासु

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
8
Q

tvad त्वद् - you (sing.) yuṣmad युष्मद् - (pl.)

1 १ prathamā nominative - you

A

त्वम्
युवाम्
यूयम्

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
9
Q

tvad त्वद् - you (sing.) yuṣmad युष्मद् - (pl.)

2 २ dvitīyā accusative - you (object)

A

त्वाम् - त्वा
युवाम् - वाम्
युष्मान् - व:

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
10
Q

tvad त्वद् - you (sing.) yuṣmad युष्मद् - (pl.)

3 ३ tṛtīyā instrumental - with/by you

A

त्वया
युवाभ्याम्
युष्माभि:

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
11
Q

tvad त्वद् - you (sing.) yuṣmad युष्मद् - (pl.)

4 ४ caturthī dative - for you

A

तुभ्यम् - ते
युवाभ्याम् - वाम्
युष्मभ्यम् - व:

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
12
Q

tvad त्वद् - you (sing.) yuṣmad युष्मद् - (pl.)

5 ५ pañcamī ablative - from you

A

त्वत्
युवाभ्याम्
युष्मत्

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
13
Q

tvad त्वद् - you (sing.) yuṣmad युष्मद् - (pl.)

6 ६ ṣaṣṭhī genitive - your

A

तव - ते
युवयो: - वाम्
युष्माकम् - व:

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
14
Q

tvad त्वद् - you (sing.) yuṣmad युष्मद् - (pl.)

7 ७ saptamī locative - in/on you

A

त्वयि
युवयो:
युष्मासु

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
15
Q

tad तद् (puṃ-liṅga) he
[एष: for person close]
1 १ prathamā nominative - he, they

A

स:
तौ
ते

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
16
Q

tad तद् (puṃ-liṅga) he
[एष: for person close]
2 २ dvitīyā accusative - him, them

A

तम्
तौ
तान्

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
17
Q

tad तद् (puṃ-liṅga) he
[एष: for person close]
3 ३ tṛtīyā instrumental - with/by him, them

A

तेन
ताभ्याम्
तै:

18
Q

tad तद् (puṃ-liṅga) he
[एष: for person close]
4 ४ caturthī dative - for him, them

A

तस्मै
ताभ्याम्
तेभ्य:

19
Q

tad तद् (puṃ-liṅga) he
[एष: for person close]
5 ५ pañcamī ablative - from him, them

A

तस्मात्
ताभ्याम्
तेभ्य:

20
Q

tad तद् (puṃ-liṅga) he
[एष: for person close]
6 ६ ṣaṣṭhī genitive - his, their

A

तस्य
तयो:
तेषाम्

21
Q

tad तद् (puṃ-liṅga) he
[एष: for person close]
7 ७ saptamī locative - in/on him, them

A

तस्मिन्
तयो:
तेषु

22
Q

tad तद्
(napuṃsaka-liṅga) it/that
1 १ prathamā nominative - it, those

A

तत्
ते
तानि

23
Q

tad तद् (napuṃsaka-liṅga) it/that

2 २ dvitīyā accusative - it (object), those

A

तत्
ते
तानि

24
Q

tad तद् (napuṃsaka-liṅga) it/that

3 ३ tṛtīyā instrumental - with/by it, those

A

तेन
ताभ्याम्
तै:

25
tad तद् (napuṃsaka-liṅga) it/that | 4 ४ caturthī dative - for it, those
तस्मै ताभ्याम् तेभ्य:
26
tad तद् (napuṃsaka-liṅga) it/that | 5 ५ pañcamī ablative - from it, those
तस्मात् ताभ्याम् तेभ्य:
27
tad तद् (napuṃsaka-liṅga) it/that | 6 ६ ṣaṣṭhī genitive - of it, its, those
तस्य तयो: तेषाम्
28
tad तद् (napuṃsaka-liṅga) it/that | 7 ७ saptamī locative - in/on it, those
तस्मिन् तयो: तेषु
29
tad तद् (strī-liṅga) she | 1 १ prathamā nominative - she, they
सा ते ता:
30
tad तद् (strī-liṅga) she | 2 २ dvitīyā accusative - her, them
ताम् ते ता:
31
tad तद् (strī-liṅga) she | 3 ३ tṛtīyā instrumental - with/by her, them
तया ताभ्याम् ताभि:
32
tad तद् (strī-liṅga) she | 4 ४ caturthī dative - for her, them
तस्यै ताभ्याम् ताभ्य:
33
tad तद् (strī-liṅga) she | 5 ५ pañcamī ablative - from her, them
तस्याः ताभ्याम् ताभ्य:
34
tad तद् (strī-liṅga) she | 6 ६ ṣaṣṭhī genitive - her, their
तस्या: तयो: तासाम्
35
tad तद् (strī-liṅga) she | 7 ७ saptamī locative - in/on her, them
तस्याम् तयो: तासु
36
yad यद् who/whom, what/which | 1 १ prathamā nominative - who
य: यौ ये
37
yad यद् who/whom, what/which | 2 २ dvitīyā accusative - whom
यम् यौ यान्
38
yad यद् who/whom, what/which | 3 ३ tṛtīyā instrumental - with/by whom
येन याभ्याम् यै:
39
yad यद् who/whom, what/which | 4 ४ caturthī dative - for whom
यस्मै याभ्याम् येभ्य:
40
yad यद् who/whom, what/which | 5 ५ pañcamī ablative - from whom
यस्मात् याभ्याम् येभ्य:
41
yad यद् who/whom, what/which | 6 ६ ṣaṣṭhī genitive - whose
यस्य ययो: येषाम्
42
yad यद् who/whom, what/which | 7 ७ saptamī locative - in/on whom
यस्मिन् ययो: येषु