Guru Ashtakam Flashcards
(102 cards)
1
Q
शरीरं
A
body, that constantly deteriorates.
2
Q
सु-रूपं
A
good-form
3
Q
यथा
A
in the same way
4
Q
वा
A
or, and, as well as, also, asking a question.
5
Q
कलत्रं
A
wife
6
Q
यशस्
A
reputation
7
Q
चारु
A
agreeable
8
Q
चित्रं
A
agreeable
9
Q
धनं
A
wealth
10
Q
मेरु
A
Mount Meru, spine
11
Q
तुल्यम्
A
equally
12
Q
गुरोरङ्घ्रिपद्मे = गुरोर् + अङ्घि + पद्मे
A
Guru’s + feet + lotus-in
13
Q
मनश्चेन्न = मनः + चेतन् + न
A
mind/heart/ + cons. + no
14
Q
लग्नम्
A
focus
15
Q
ततःकिं = ततस् + किमं
A
Then + what
16
Q
कलत्रं
A
wife
17
Q
धनं
A
wealth
18
Q
पुत्र
A
sons
19
Q
पौत्रादि = पौत्र+आदि
A
grandsons+etc
20
Q
गृहं
A
mansions
21
Q
बान्धवाः
A
relations
22
Q
सर्वमेतद्धि = सर्वम् + एतद्
A
all + this
23
Q
जातम्
A
brought into existence
24
Q
षडङ्गादि = षडङ्ग + आदि
A
six limbs + others
25
वेदो = वेदः
Vedas
26
मुखे
in mouth
27
शास्त्र + विद्या
scripture + knowledge
28
कवित्वा + आदि
poetic skill + etc.
29
गद्यम्
prose, elaborate prose composition
30
सुपद्यम्
beautiful poetry
31
करोति
do, does
32
विदेशेषु
foreign lands-in
33
मान्यः
respected
34
स्वदेशेषु
one’s own country-in
35
धन्यः
established
36
सदाचार = सद + आचारः
good conduct
37
वृत्तेषु
living, acting
38
मत्तो
from me
39
न
no
40
चान्यः = च + अन्यः
and + other
41
क्षमा
earth
42
मण्डले
group
43
भूप
kings
44
भूपाल
rulers
45
वृन्दैः
multitude
46
सदा
always
47
सेवितं
worshipped
48
यस्य
whose
49
पादारविन्दम् = पाद + अरविन्दम्
feet + lotus
50
यशो
fame, glory
51
मे
me, my, mine
52
गतं
gone, spread
53
दिक्षु
all directions
54
दान
charity, philanthropy
55
प्रतापात्
spreading in all direct.
56
जगद्
world
57
वस्तु
object, things
58
सर्वं
all
59
करे
hand
60
यत्
restored
61
प्रसादात्
gift
62
न
no, not
63
भोगे
in pleasures
64
योगे
in discipline
65
वा
or
66
वाजि
horses
67
राजौ
kingdoms
68
कान्ता
women
69
मुखे
face
70
नैव
not even
71
वित्तेषु
wealth
72
चित्तम्
mind
73
अरण्ये
in forest
74
न
not
75
वा
or
76
स्वस्य
one’s own
77
गेहे
in home
78
कार्ये
in one’s work
79
देहे
in one’s body
80
मनो
in mind and heart
81
वर्तते
is
82
मे
my
83
त्वनर्घ्ये = त्व् + अनर्घ्ये = तु + अनर्घ्ये
but + invaluable
84
गुरोर्
Guru’s
85
अष्टकं
eight
86
यः
wandering seeker
87
पठेत्
read, learn, study
88
पुण्य + देही
lucky + person
89
यतिर्
ascetic
90
भूपतिर्
king
91
ब्रह्मचारी = ब्रह्मन् + चारिन्
Brahman + student
92
च
and
93
गेही
householder
94
लभेद्
attain
95
वाञ्छित + अर्थम्
desired purpose, wish + purpose
96
पदम्
state
97
ब्रह्मसंज्ञं
Brahman Consciousness
98
गुरोः
Guru’s
99
उक्त + वाक्ये
uttered + words
100
मनः
mind
101
यस्य
whose
102
लग्नम्
attached to, focused