Make Sandhi Flashcards

(63 cards)

1
Q

नरपति: आसीत्

A

नरपति: आसीत् = नरपतिरासीत्

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
2
Q

एकदा कपोत​: तम् आगच्छत्।

A

एकदा कपोत​: तम् आगच्छत्। = एकदा कपोतस्तमागच्छत्।

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
3
Q

शिबि: नृप​: आसीत्

A

शिबि: नृप​: आसीत् = शिबिर्नृप आसीत्

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
4
Q

नृप गृध्र​: माम् खादिष्यति इति कपोत​: अवदत्

A

नृप गृध्र​: माम् खादिष्यति इति कपोत​: अवदत् = नृप गृध्रो मां खादिष्यतीति कपोतोऽवदत्

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
5
Q

स: भूपति: एकदा

A

स: भूपति: एकदा = स भूपतिरेकदा

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
6
Q

केन अपि

A

केन अपि = केनापि

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
7
Q

न अस्ति अन्ध: एव​

A

न अस्ति अन्ध: एव​ = नास्त्यन्ध एव

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
8
Q

शिबि: प्रत्यवगत् अहम् त्वाम् रक्षिष्यामि इति

A

शिबि: प्रत्यवगत् अहम् त्वाम् रक्षिष्यामि इति = शिबि: प्रत्यावददहं त्वां रक्षिष्यामीति

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
9
Q

ह्य: तु

A

ह्य: तु = ह्यस्तु

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
10
Q

विद्वान् न

A

विद्वान् न = विद्वान्न

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
11
Q

गृध्र​: तु नृपस्य वचनम् श्रृत्वा अवदत् हे नृप् यस्मात् त्वम्

A

गृध्र​: तु नृपस्य वचनम् श्रृत्वा अवदत् हे नृप् यस्मात् त्वम् = गृध्रस्तु नृपस्य वचनं श्रृत्वावदद्धे नृप यस्मात्त्वं

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
12
Q

कपोतं मह्यं न ददासि तस्मात्तव मांसं देहीति

A

कपोतम् मह्यम् न ददासि तस्मात् तव मांसम् देहि इति = कपोतं मह्यं न ददासि तस्मात्तव मांसं देहीति

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
13
Q

शिबि: स्वदेहान्मांसं छित्वा तद्गृध्रायाददात्

A

शिबि: स्वदेहात् मांसम् छित्वा तत् गृध्राय अददात् = शिबि: स्वदेहान्मांसं छित्वा तद्गृध्रायाददात्

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
14
Q

कश्चित् लक्षते

A

कश्चित् लक्षते = कश्चिल्लक्षते

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
15
Q

नरपति: आसीत्

A

नरपति: आसीत्

नरपतिरासीत्

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
16
Q

स: भूपति: एकदा

A

स: भूपति: एकदा

स भूपतिरेकदा

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
17
Q

केन अपि

A

केन अपि

केनापि

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
18
Q

न अस्ति अन्ध: एव​

A

न अस्ति अन्ध: एव​

नास्त्यन्ध एव

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
19
Q

कस्मिन्चित् वने

A

कस्मिन्चित् वने

कस्मिन्छिद्वने

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
20
Q

कश्चित् पुलिन्द​​:

A

कश्चित् पुलिन्द​​:

कश्चित्पुलिन्द​:

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
21
Q

वराहम् आगच्छत्

A

वराहम् आगच्छत्

वराहमागच्छत्

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
22
Q

व्यापादयत् च​

A

व्यापादयत् च​

व्यापादयच्च

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
23
Q

प्रति अधावत् तम्

A

प्रति अधावत् तम्

प्रत्यधावत्तं

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
24
Q

तत् कृत्वा

A

तत् कृत्वा

तत्कृत्वा

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
25
शरप्रहारत् मृत: अभवत्
शरप्रहारत् मृत: अभवत् शरप्रहारन्मृतोऽभवत्
26
वरह​: अपि
वरह​: अपि वराहोऽपि
27
एतस्मिन् एव​
एतस्मिन् एव​ एतस्मिन्नेव
28
काल: एक​:
काल: एक​: काल एक​:
29
शृगाल: आहारम् इच्छन्तम्
शृगाल: आहारम् इच्छन्तम् शृगाल आहारमिच्छन्तं
30
देशम् आगच्छत्
देशम् आगच्छत् देशमागच्छत्
31
स​: आनन्देन् अचिन्तयत् इदम् अन्नम्
स​: आनन्देन् अचिन्तयत् इदम् अन्नम् स आनन्देनाचिन्तयदिदमन्नं
32
देवदानम् इति
देवदानम् इति देवदानमिति
33
स्नायुम् अपि अखादत्
स्नायुम् अपि अखादत् स्नायुमप्यखादत्
34
चापप्रहारात् शृगाल: अपि
चापप्रहारात् शृगाल: अपि चापप्रहाराच्छृगालोऽपि
35
त्यज इति
त्यज इति त्यजेति
36
अत​: अहम्
अत​: अहम् आतोऽहं
37
कः अथः
कः अथः कोऽथः
38
य: न
य: न यो न
39
एतत् चिन्तयित्वा
एतत् चिन्तयित्वा एतच्चिन्तयित्वा
40
स: राजा
स: राजा स राजा
41
राजा उवाच
राजा उवाच राजोवाच
42
अहम् एकदा
अहम् एकदा अहमेकदा
43
न अस्ति अन्ध: एव
न अस्ति अन्ध: एव नास्त्यन्ध एव​
44
प्रभुत्वम् अविवेकता
प्रभुत्वम् अविवेकता प्रभुत्वमविवेकता
45
एकैकम् अपि अनर्थाय
एकैकम् अपि अनर्थाय एकैकम्प्यनर्थाय
46
पुन​: तु
पुन​: तु पुनस्तु
47
इति आकर्ण्य आत्मन:
इति आकर्ण्य आत्मन: इत्याकर्ण्यात्मन:
48
पुत्राणाम् अनधिगतशास्त्राणाम्
पुत्राणाम् अनधिगतशास्त्राणाम् पुत्राणामनधिगतशास्त्राणाम्
49
नित्यम् उन्मार्गगामिनाम्
नित्यम् उन्मार्गगामिनाम् नित्यमुन्मार्गगामिनाम्
50
शास्त्रननुष्ठानेन उद्विग्नमना:
शास्त्रननुष्ठानेन उद्विग्नमना: शास्त्रननुष्ठानेनोद्विग्नमना:
51
क: अर्थ:
क: अर्थ: कोऽर्थ:
52
विद्वान् न
विद्वान् न विद्वान्न
53
ह्य: तु
ह्य: तु ह्यस्तु
54
शिबि: नृप​: आसीत्
शिबि: नृप​: आसीत् शिबिर्नृपो आसीत्
55
एकदा कपोत​: तम् आगच्छत्।
एकदा कपोत​: तम् आगच्छत्। एकदा कपोतस्तमागच्छत्।
56
नृप गृध्र​: माम् खादिष्यति इति कपोत​: अवदत्
नृप गृध्र​: माम् खादिष्यति इति कपोत​: अवदत् नृप गृध्रो मां खादिष्यतीति कपोतोऽवदत्
57
शिबि: प्रत्यवगत् अहम् त्वाम् रक्षिष्यामि इति
शिबि: प्रत्यवगत् अहम् त्वाम् रक्षिष्यामि इति शिबि: प्रत्यावददहं त्वां रक्षिष्यामीति
58
गृध्र​: तु नृपस्य वचनम् श्रृत्वा अवदत् हे नृप् यस्मात् त्वम्
गृध्र​: तु नृपस्य वचनम् श्रृत्वा अवदत् हे नृप् यस्मात् त्वम् गृध्रस्तु नृपस्य वचनं श्रृत्वावदद्धे नृप यस्मात्त्वं
59
कपोतम् मह्यम् न ददासि तस्मात् तव मांसम् देहि इति
कपोतम् मह्यम् न ददासि तस्मात् तव मांसम् देहि इति कपोतं मह्यं न ददासि तस्मात्तव मांसं देहीति
60
शिबि: स्वदेहात् मांसम् छित्वा तत् गृध्राय अददात्
शिबि: स्वदेहात् मांसम् छित्वा तत् गृध्राय अददात् शिबि: स्वदेहान्मांसं छित्वा तद्गृध्रायाददात्
61
कश्चित् लक्षते
कश्चित् लक्षते कश्चिल्लक्षते
62
63