Sandhi Practice Flashcards

1
Q

नरपतिरासीत्

A

नरपतिरासीत् = नरपति: आसीत्

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
2
Q

स भूपतिरेकदा

A

स भूपतिरेकदा = स: भूपति: एकदा

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
3
Q

केनापि

A

केनापि = केन अपि

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
4
Q

नास्त्यन्ध एव

A

नास्त्यन्ध एव = न अस्ति अन्ध: एव​

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
5
Q

कस्मिन्छिद्वने

A

कस्मिन्छिद्वने = कस्मिन्चित् वने

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
6
Q

कश्चित्पुलिन्द​:

A

कश्चित्पुलिन्द​: = कश्चित् पुलिन्द​​:

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
7
Q

वराहमागच्छत्

A

वराहमागच्छत् = वराहम् आगच्छत्

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
8
Q

व्यापादयच्च

A

व्यापादयच्च = व्यापादयत् च​

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
9
Q

प्रत्यधावत्तं

A

प्रत्यधावत्तं = प्रति अधावत् तम्

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
10
Q

तत्कृत्वा

A

तत्कृत्वा = तत् कृत्वा

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
11
Q

शरप्रहारन्मृतोऽभवत्

A

शरप्रहारन्मृतोऽभवत् = शरप्रहारत् मृत: अभवत् ( while शरप्रहारन् मृत: अभवत् is also correct, the meaning does not make sense)

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
12
Q

वराहोऽपि

A

वराहोऽपि = वरह​: अपि

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
13
Q

एतस्मिन्नेव

A

एतस्मिन्नेव = एतस्मिन् एव​

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
14
Q

काल एक​:

A

काल एक​: = काल: एक​:

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
15
Q

शृगाल आहारमिच्छन्तं

A

शृगाल आहारमिच्छन्तं = शृगाल: आहारम् इच्छन्तम्

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
16
Q

देशमागच्छत्

A

देशमागच्छत् = देशम् आगच्छत्

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
17
Q

स आनन्देनाचिन्तयदिदमन्नं

A

स आनन्देनाचिन्तयदिदमन्नं = स​: आनन्देन् अचिन्तयत् इदम् अन्नम्

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
18
Q

देवदानमिति

A

देवदानमिति = देवदानम् इति

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
19
Q

स्नायुमप्यखादत्

A

स्नायुमप्यखादत् = स्नायुम् अपि अखादत्

20
Q

चापप्रहाराच्छृगालोऽपि

A

चापप्रहाराच्छृगालोऽपि = चापप्रहारात् शृगाल: अपि

21
Q

त्यजेति

A

त्यजेति = त्यज इति

22
Q

आतोऽहं

A

आतोऽहं = अत​: अहम्

23
Q

कोऽथः

A

कोऽथः = कः अथः

24
Q

यो न

A

यो न = य: न

25
एतच्चिन्तयित्वा
एतच्चिन्तयित्वा=एतत् चिन्तयित्वा
26
स राजा
स राजा = स: राजा
27
राजोवाच
राजोवाच = राजा उवाच
28
अहमेकदा
अहमेकदा = अहम् एकदा
29
नास्त्यन्ध एव​
नास्त्यन्ध एव​ = न अस्ति अन्ध: एव
30
प्रभुत्वमविवेकता
प्रभुत्वमविवेकता = प्रभुत्वम् अविवेकता
31
एकैकम्प्यनर्थाय
एकैकम्प्यनर्थाय = एकैकम् अपि अनर्थाय
32
पुनस्तु
पुनस्तु = पुन​: तु
33
इत्याकर्ण्यात्मन:
इत्याकर्ण्यात्मन: = इति आकर्ण्य आत्मन:
34
पुत्राणामनधिगतशास्त्राणाम्
पुत्राणामनधिगतशास्त्राणाम् = पुत्राणाम् अनधिगतशास्त्राणाम्
35
नित्यमुन्मार्गगामिनाम्
नित्यमुन्मार्गगामिनाम् = नित्यम् उन्मार्गगामिनाम्
36
शास्त्रननुष्ठानेनोद्विग्नमना:
शास्त्रननुष्ठानेनोद्विग्नमना: = शास्त्रननुष्ठानेन उद्विग्नमना:
37
कोऽर्थ:
कोऽर्थ: = क: अर्थ:
38
विद्वान्न
विद्वान्न = विद्वान् न
39
ह्यस्तु
ह्यस्तु = ह्य: तु
40
शिबिर्नृपो आसीत्
शिबिर्नृप आसीत् = शिबि: नृप​: आसीत्
41
एकदा कपोतस्तमागच्छत्।
एकदा कपोतस्तमागच्छत्। = एकदा कपोत​: तम् आगच्छत्।
42
नृप गृध्रो मां खादिष्यतीति कपोतोऽवदत्
नृप गृध्रो मां खादिष्यतीति कपोतोऽवदत् = नृप गृध्र​: माम् खादिष्यति इति कपोत​: अवदत्
43
शिबि: प्रत्यावददहं त्वां रक्षिष्यामीति
शिबि: प्रत्यावददहं त्वां रक्षिष्यामीति = शिबि: प्रत्यवगत् अहम् त्वाम् रक्षिष्यामि इति
44
गृध्रस्तु नृपस्य वचनं श्रृत्वावदद्धे नृप यस्मात्त्वं
गृध्रस्तु नृपस्य वचनं श्रृत्वावदद्धे नृप यस्मात्त्वं = गृध्र​: तु नृपस्य वचनम् श्रृत्वा अवदत् हे नृप् यस्मात् त्वम्
45
कपोतं मह्यं न ददासि तस्मात्तव मांसं देहीति
कपोतं मह्यं न ददासि तस्मात्तव मांसं देहीति = कपोतम् मह्यम् न ददासि तस्मात् तव मांसम् देहि इति
46
शिबि: स्वदेहान्मांसं छित्वा तद्गृध्रायाददात्
शिबि: स्वदेहान्मांसं छित्वा तद्गृध्रायाददात् = शिबि: स्वदेहात् मांसम् छित्वा तत् गृध्राय अददात्
47
कश्चिल्लक्षते
कश्चिल्लक्षते = कश्चित् लक्षते