sandhi asthi Flashcards
asthi intro
रसाद्रक्तं ततो मांसं मांसान्मेदस्ततोऽस्थि च
अस्यते इति अस्थि ।
अस्थि एक कठिनांशः देहेऽस्मिन
रसासृकमांसमेदोऽस्थिमज्जाशुक्राणि धातवः । अ.सं.सू. १/३१ धारणात् धातवः ।
types of asthi
एतानि पंचविधानि भवन्ति, तद्यथा कपाल रुचक तरुण वलय नलक संज्ञानि । सु. शा. ५/२२
ruchakasthi
दशनास्तु रुचकानि । सु.
kapalsthi
तेषां जानुनितंबांसगण्डतालुशंखशिरःसु कपालानि । सु.शा. ५/२२
कं नाम शिरः तम् पालयति इति कपालः ।’
tarunasthi
घ्राणकर्णग्रीवाक्षिकोषेषु तरुणानि । सु. शा. ५/२२
valayasthi
पार्श्वपृष्ठोरःसु वलयानि । सु. शा. ५/२२
modern science bones are classified as …
Flat bones-e.g. scapula, sternum.
- Long bones- e.g. femur, humerus.
- Short bones- e.g. tarsal, carpals.
- Irregular bones- e.g. vertebrae.
- Pneumatic bones- Bones having air fille spaces e.g. maxilla.
- Sesamoid bones- Small bone in tendon at the site of friction e.g. patella,
numbers of bones
Extremities
128….Charaka
120….Sushruta
120……Modern
Trunk
140……Charaka
120……Sushruta
50……Modern
Head and Neck
92…..Charaka
60…..Sushruta
36…..Modern
Total
360……Charaka
300……Sushruta
206…..Modern
sandhi intro
येन अस्थिपर्वणी अस्थिपर्वाणि वा संयोज्यन्ते सन्धिबन्धैः सः अवयवविशेषः सन्धिः इत्युच्यते
Sandhi is a seat of kapha.
Shleshaka kapha resides inside the joints. Decrease in kapha leads to weakening and laxity of joints.
Sandhi is the mülasthāna of majjāvaha srotas.
classification sandhi on movement
Classification
A) On the basis of movements
सन्धयस्तु द्विविधाश्चेष्टावन्तः स्थिराश्च ।
शाखासु हन्वो कट्यां च चेष्टावन्तस्तु सन्धयः ।।
शेषास्तु सन्धयः विज्ञेया हि स्थिरा बुधै। सु.शा.५/२६
classification basis of structure and shape of sandhi
त एते सन्धयोऽष्टविधाः-कोरोदूखलसामुग्द प्रतर तुन्नसेवनी वायसतुण्डमण्डल शंखावर्ताः । सु. शा. ५/३१
Kora sandhi
तेषां अंगुली मणिबंध गुल्फ जानु कूपरेषु कोराः सन्धयः । सु.शा.५-३२
कपाटादि बंधनार्थे यंत्रं तत् कोरः
udukhala sandhi
कक्षावंक्षणदशनेषु उलूखलाः । सु. शा. ५/३२ उलूखलस्तु द्विविधा स्थिराः दशना चेष्टावंतः कक्षावंक्षणेषु
samdudga sandhi
अंसपीठगुदभगनितम्बेषु सामुग्दाः। सु. शा. ५/३२
pratara sandhi
ग्रीवापृष्ठवंशयोः प्रतराः । सु.शा. ५/३२
tunnasevani sandhi
शिरः कटीकपालेषु तुन्नसेवन्त्यः । सु.शा.
vayastunda sandhi
हन्वोः उभयस्तु वायसतुण्ड । सु. शा. ५/३२
mandala
कण्ठहृदयनेत्रक्लोमनाडीषु मण्डलाः । सु.शा.५/३२
shankhavaerta
श्रोत्रशृंगाटकेषु शंखावर्ताः । सु. शा. ५/३२
number of asthi sandhi
Number of asthi sandhi According to Sushruta- 210 According to Charaka- 200
Shākhā (Four limbs)…..68
Madhya sharīra (Trunk)…..59
Shira and grīvā (Head and neck)………83
Total…….210
classification of joints as per movement
1..synarthrosis eg sutures
2..amphiarthrosis eg joints between vertebral bodies
3..diarthrosis eg shoulder joint
classification by intervening tissue in joints
1) fibrous joint – intervening tissue bones is fibrous
eg ..sutures, gomphosis , syndesmosis
2) cartilaginous joint – intervening tissue is cartilaginous
eg synchondrosis , symphysis
3) synovial joints –cavity
eg ……
classification of synovial joint
ball and socket
hinge joint
pivot joint
condyloid joint
saddle joint
plane joint
bone in body
upper limb -64
lowerlimb -62
sternum-1
skull -22
ribs -24
vertebrae -33