Words for Oral Practice Flashcards

1
Q

जीवानाम्

अपभ्रंशकराणीह जीवानां भ्रान्तचेतसाम् ॥ ७ ॥

A

(of) beings
(plural of ‘a being’)

जीवानाम् (plural of ‘a being’) , जिवः (masculine) individual soul

अपभ्रंशकराणीह जीवानां भ्रान्तचेतसाम् ॥ ७ ॥

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
2
Q

कराणि

अपभ्रंशकराणीह जीवानां भ्रान्तचेतसाम् ॥ ७ ॥ GGv7

A

THEY make, cause

कराणि

अपभ्रंशकराणीह जीवानां भ्रान्तचेतसाम् ॥ ७ ॥ GGv7

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
3
Q

शाक्त

शैवशाक्तागमादीनि अन्यानि विविधानि च । GGv7

A

relating to (about) Shakti

शाक्त

शैवशाक्तागमादीनि अन्यानि विविधानि च । GGv7

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
4
Q

अक्षर

A

imperishable
(also: word)

अक्षर

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
5
Q

अङ्कुर

A

flame, light

दीपाङ्कुर ग्राहिणम्

अङ्कुरः अङ्कुरम् A sprout, shoot, blade; ‘a little bloomed flower;’ oft. in comp. in the sense of ‘pointed’, ‘sharp’ (Apte p23)

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
6
Q

अतः

A

अतः

THEREFORE

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
7
Q

अत्र

A

अत्र

HERE

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
8
Q

अथ

A

now

अथ

A particle used at the beginning of works mostly as a sign of auspiciousness and translated by here now begins

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
9
Q

अथ

A

अथ

THEN

Here now begins (see Apte p52)

First word in the Guru Gita

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
10
Q

अथ ध्यानम्

A

Now meditation.

अथ ध्यानम्

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
11
Q

अथ श्री गुरुगीता प्रारम्भः

A

Now the Guru Gita begins.

अथ श्री गुरुगीता प्रारम्भः

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
12
Q

अद्य

A

अद्य

TODAY

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
13
Q

अधः

A

अधः

DOWN

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
14
Q

अधुना

A

अधुना

NOW

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
15
Q

अध्यापकः

A

अध्यापकः

TEACHER

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
16
Q

अनेक

A

many

अनेक

not one, more than one, many Ap p116

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
17
Q

अन्तः

A

अन्तः

INSIDE

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
18
Q

अन्य

A

अन्य

OTHER, ANOTHER,

OTHER THAN, DIFFERENT

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
19
Q

अन्यानि

शैवशाक्तागमादीनि अन्यानि विविधानि च । GGv7

A

others

अन्यानि (plural of अन्यन् )

शैवशाक्तागमादीनि अन्यानि विविधानि च । GGv7

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
20
Q

अपभ्रंशः

अपभ्रंशकराणीह जीवानां भ्रान्तचेतसाम् ॥ ७ ॥

A

downfall; falling down or away; a fall (Apte p143)

अपभ्रंशः √भ्रंश्

अपभ्रंशकराणीह जीवानां भ्रान्तचेतसाम् ॥ ७ ॥

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
21
Q

अविज्ञाय

गुरुतत्त्वमविज्ञाय मूढास्ते चरते जनाः ॥ ८ ॥ GGv8

A

Without knowing

गुरुतत्त्वमविज्ञाय मूढास्ते चरते जनाः ॥ ८ ॥ GGv8

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
22
Q

अस्ति

A

अस्ति

IS

(ind.)

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
23
Q

अस्य

A

This

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
24
Q

अहम्

A

अहम्

I

(also I am; the “am” is implied)

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
25
Q

आगम

शैवशाक्तागमादीनि अन्यानि विविधानि च । GGv7

A

treatises, scriptures

आगम

शैवशाक्तागमादीनि अन्यानि विविधानि च । GGv7

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
26
Q

आत्मा , आत्मन्

A

Consciousness, Self

आत्मा

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
27
Q

आदिकानि

वेदशास्त्रपुराणानि इतिहासादिकानि च । GGv6

A

others

आदिकानि

वेदशास्त्रपुराणानि इतिहासादिकानि च । GGv6

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
28
Q

आदीनि

शैवशाक्तागमादीनि अन्यानि विविधानि च । GGv7

A

and so on (etc.)

आदीनि

शैवशाक्तागमादीनि अन्यानि विविधानि च । GGv7

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
29
Q

इच्छा

A

Wish

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
30
Q

इतिहास

इतिहासादिकानि च GGv6

A

history
[from इति-ह-आस; so it has been]

इतिहासः

इतिहासादिकानि च GGv6; History, legendary, or traditional (Apte p382)

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
31
Q

इतिहास

वेदशास्त्रपुराणानि इतिहासादिकानि च । GGv6

A

history
from इति-ह-आस; so it has been

इतिहास

वेदशास्त्रपुराणानि इतिहासादिकानि च । GGv6

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
32
Q

इदानीम्

A

इदानीम्

NOW

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
33
Q

इह

अपभ्रंशकराणीह जीवानां भ्रान्तचेतसाम् ॥ ७ ॥ GGv7

A

here (ind.)

इह (see Apte p391) time, place, direction

अपभ्रंशकराणीह जीवानां भ्रान्तचेतसाम् ॥ ७ ॥ GGv7

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
34
Q

उच्चाटन

मन्त्रयन्त्रादिविद्याश्च स्मृतिरुच्चाटनादिकम् GGv6

A

magical incantations

उच्चाटन

मन्त्रयन्त्रादिविद्याश्च स्मृतिरुच्चाटनादिकम् GGv6

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
35
Q

उत्कीर्ण

A

scattered

उत्कीर्ण (p p)

उत्कॄ utkr̥̄ 6 U 1 To scatter upwards throw up pile up or heap Ap p404

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
36
Q

उदयो

उदयः

उदयो यत्प्रकाशेन गुरुशब्देन कथ्यते ॥ १० ॥ GGv10

A

arising, become visible

उदयः / उदयो

उदयो यत्प्रकाशेन गुरुशब्देन कथ्यते ॥ १० ॥
He by whose light (true knowledge) arises is referred to by the word “Guru.”

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
37
Q

उदयो

उदयः

उदयो यत्प्रकाशेन गुरुशब्देन कथ्यते ॥ १० ॥ GGv10

A

arising, become visible

उदयः / उदयो

उदयो यत्प्रकाशेन गुरुशब्देन कथ्यते ॥ १० ॥ GGv10

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
38
Q

उपकारकः

लोकोपकारकः प्रश्नो न केनापि कृतः पुरा GGv4

A

helpful

उपकारकः

उपकारक a Doing service or favour, helping, contributing to assisting, productive of good results (Apte p440)

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
39
Q

उपकारकः

लोकोपकारकः प्रश्नो न केनापि कृतः पुरा GGv4

A

helpful

उपकारकः

उपकारक a Doing service or favour, helping, contributing to assisting, productive of good results (Apte p440)

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
40
Q

उपरि

A

उपरि

UP

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
41
Q

उवाच

A

said

उवाच

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
42
Q

उवाच

A

said

उवाच

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
43
Q

ऋषिः

A

Seer
(they are the sages to whom the Vedic hymns were revealed)

ऋषिः

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
44
Q

कति

A

कति

HOW MANY?

यावत् आवश्यकं तावत्

(as much as is needed)

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
45
Q

कथम्

A

कथम्

HOW?

कथम् अस्ति भवान

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
46
Q

कथ्यते

कथ्

उदयो यत्प्रकाशेन गुरुशब्देन कथ्यते ॥ १० ॥ GGv10

A

is called
(to tell)

कथ् / कथ्यते

उदयो यत्प्रकाशेन गुरुशब्देन कथ्यते ॥ १० ॥
He by whose light (true knowledge) arises is referred to by the word “Guru.”

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
47
Q

कथ्यते

कथ्

उदयो यत्प्रकाशेन गुरुशब्देन कथ्यते ॥ १० ॥ GGv10

A

is called
कथ् - To tell, relate, narrate, communicate

कथ्यते 1 To be called -2 To be regarded or considered as (Apte p526)

उदयो यत्प्रकाशेन गुरुशब्देन कथ्यते ॥ १० ॥ GGv10

कथ् / कथ्यते

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
48
Q

कदा

A

कदा

WHEN?

ह्यः , अद्य , श्वः

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
49
Q

कमल

A

lotus

कमल

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
50
Q

कराणि

अपभ्रंशकराणीह जीवानां भ्रान्तचेतसाम् ॥ ७ ॥

A

THEY do, make, cause

कराणि (plural)

अपभ्रंशकराणीह जीवानां भ्रान्तचेतसाम् ॥ ७ ॥

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
51
Q

कर्तव्यो

तल्लाभार्थं प्रयत्नस्तु कर्तव्यो हि मनीषिभिः GGv9

A

should be done

कर्तव्यो

तल्लाभार्थं प्रयत्नस्तु कर्तव्यो हि मनीषिभिः GGv9

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
52
Q

कारणम्

A

cause

कारणम्

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
53
Q

कार्याणम्

A

कार्याणम्

CAR

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
54
Q

कालः

A

कालः

TIME

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
55
Q

किमर्थम्

A

किमर्थम्

WHY?

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
56
Q

कीदृश

A

कीदृश

WHAT KIND?

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
57
Q

कीलकम्

A

the letter which acts as a nail to keep the mantra firm and steady.

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
58
Q

कुतः

A

कुतः

WHY? / FROM WHERE?

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
59
Q

कुत्र

A

कुत्र

WHERE?

अत्र , तत्र , सर्वत्र

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
60
Q

कुत्र

A

कुत्र

WHERE

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
61
Q

कुत्रास्ति

A

कुत्रास्ति

WHERE IS ?

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
62
Q

कुमारः

A

कुमारः

a young person, boy; prince

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
63
Q

कुरु

त्वं कृपां कुरु मे स्वामिन्नमामि चरणौ तव GGv3

A

you do, make, grant (request)

कुरु

त्वं कृपां कुरु मे स्वामिन्नमामि चरणौ तव GGv3

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
64
Q

कुरु

त्वं कृपां कुरु मे स्वामिन्नमामि चरणौ तव GGv3

A

you do, make, grant (request)

कुरु

त्वं कृपां कुरु मे स्वामिन्नमामि चरणौ तव GGv3

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
65
Q

कृतः

लोकोपकारकः प्रश्नो न केनापि कृतः पुरा ॥ ४ ॥ GGv4

A

made

कृतः

लोकोपकारकः प्रश्नो न केनापि कृतः पुरा ॥ ४ ॥ GGv4

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
66
Q

कृतः

A

made

कृतः

न केनापि कृतः पुरा GGv4

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
67
Q

केन

A

by which?

केन

kena ind By what ? whence, how, why; Name of one of the old principal Upaniṣads

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
68
Q

केन

A

by which?

केन

kena ind By what ? whence, how, why; Name of one of the old principal Upaniṣads

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
69
Q

केन मार्गेण भो स्वामिन्

A

By which path, O Lord

केन मार्गेण भो स्वामिन् GGv3

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
70
Q

केनापि

A

केन + अपि = by anyone + even

केनापि

न केनापि कृतः पुरा GGv4

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
71
Q

केनापि

लोकोपकारकः प्रश्नो न केनापि कृतः पुरा ॥ ४ ॥ GGv4

A

केन + अपि
by anyone + even

केनापि

लोकोपकारकः प्रश्नो न केनापि कृतः पुरा ॥ ४ ॥ GGv4

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
72
Q

कैलास

A

Name of a mountain

कैलासः

Name of a mountain, peak of the Himalayas and residence of Shiva

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
73
Q

कैलास

A

Name of a mountain

कैलासः

Name of a mountain, peak of the Himalayas and residence of Shiva

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
74
Q

कैलासशिखरे रम्ये

A

On the summit of beautiful Mount Kailas

कैलासशिखरे रम्ये GGv1

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
75
Q

क्रों

A

Nail

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
76
Q

गायका

A

गायका

SINGER (fem)

गायकः (m)

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
77
Q

गीता

A

The name of sacred writings in verse form

गीता vs गीत

A name given to certain sacred writings in verse, often in the form of a dialogue which are devoted to the exposition of particular religious and theosophical doctrines

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
78
Q

गुरु

A

The word Guru is made of two syllables:
‘gu’ means darkness or ignorance.
‘ru’ means light or knowledge that removes delusion.
Therefore, the word Guru only applies to an enlightened person.
And not to any other teacher.
| गुरुः

An enlightened teacher, preceptor; God

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
79
Q

गुरु+तत्त्वं

गुरुतत्त्वमविज्ञाय मूढास्ते चरते जनाः ॥ ८ ॥ GGv8

A

Guru + principle

गुरु+तत्त्वं

गुरुतत्त्वमविज्ञाय मूढास्ते चरते जनाः ॥ ८ ॥ GGv8

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
80
Q

गुरुदीक्षां प्रदेहि मे

A

Please give me Guru-initiation

गुरुदीक्षां प्रदेहि मे GGv2

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
81
Q

गुरुपदं

A

Guru + feet / state

गुरुपदम्

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
82
Q

गुरुपदं

A

Guru + feet / state

गुरुपदम्

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
83
Q

गुरुर् बुद्ध्यात्मनो नान्यत्

गुरुर्बुद्ध्यात्मनो नान्यत्सत्यं सत्यं न संशयः । GGv9

A

The Guru is not different from (knowing) Consciousness

गुरुर् बुद्ध्यात्मनो नान्यत्

गुरुर्बुद्ध्यात्मनो नान्यत्सत्यं सत्यं न संशयः । GGv9

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
84
Q

गूढ

गूढविद्या जगन्माया देहे चाज्ञानसम्भवा । GGv10

A

Secret

गूढ

गूढविद्या जगन्माया देहे चाज्ञानसम्भवा । GGv10
The secret knowledge of world illusion, which originates from ignorance, (is) in the body.

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
85
Q

गूढ

गूढविद्या जगन्माया देहे चाज्ञानसम्भवा । GGv10

A

Secret

गूढ

गूढविद्या जगन्माया देहे चाज्ञानसम्भवा । GGv10

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
86
Q

ग्राहिणम्

A

perceived as

तद् द्योतं पदशाम्भवं तु चरणं दीपाङ्कुर ग्राहिणम् ।

ग्राहिन् 1 Seizing, taking, holding -2 Picking, gathering -3 Containing -4 Drawing, attracting, alluring -5 Obtaining, gaining -6 Searching through, scrutinizing -7 Choosing, selecting -8 Perceiving, observing -9 Accepting (Apte p680)

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
87
Q

ग्राहिणम्

A

perceived as

तद् द्योतं पदशाम्भवं तु चरणं दीपाङ्कुर ग्राहिणम् ।

ग्राहिन् 1 Seizing, taking, holding -2 Picking, gathering -3 Containing -4 Drawing, attracting, alluring -5 Obtaining, gaining -6 Searching through, scrutinizing -7 Choosing, selecting -8 Perceiving, observing -9 Accepting (Apte p680)

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
88
Q

चतुर्

A

four

चतुर्

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
89
Q

चतुर्

A

four

चतुर्

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
90
Q

चरणम्

A

foot

चरणम् चरणः

a foot; a support, pillar, prop; the root of a tree; a single line of a stanza; a quarter (Apte p699)

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
91
Q

चरणम्

A

foot

चरणम् चरणः

a foot; a support, pillar, prop; the root of a tree; a single line of a stanza; a quarter (Apte p699)

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
92
Q

चरते

गुरुतत्त्वमविज्ञाय मूढास्ते चरते जनाः ॥ ८ ॥ GGv8

A

(those) practices

चरते

गुरुतत्त्वमविज्ञाय मूढास्ते चरते जनाः ॥ ८ ॥ GGv8

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
93
Q

चिरम्

A

चिरम्

FOR A LONG TIME

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
94
Q

चेत

A

चेत

IF

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
95
Q

चेतसाम्

अपभ्रंशकराणीह जीवानां भ्रान्तचेतसाम् ॥ ७ ॥

A

(of) minds
(plural)

चेतसाम् , from चेतस् (neuter; Apte p708)

अपभ्रंशकराणीह जीवानां भ्रान्तचेतसाम् ॥ ७ ॥

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
96
Q

छन्दस्

A

prosody; free will

छन्दस्

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
97
Q

छात्रः

A

छात्रः

STUDENT

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
98
Q

जगत्

A

world

जगत्

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
99
Q

जनाः

गुरुतत्त्वमविज्ञाय मूढास्ते चरते जनाः ॥ ८ ॥ GGv8

A

People

जनाः

गुरुतत्त्वमविज्ञाय मूढास्ते चरते जनाः ॥ ८ ॥ GGv8

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
100
Q

जपस्

यज्ञो व्रतं तपो दानं जपस्तीर्थं तथैव च । GGv8

A

Mantra repetition

यज्ञो व्रतं तपो दानं जपस्तीर्थं तथैव च । GGv8

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
101
Q

जपे विनियोगः

A

the purpose of repetition

जपे विनियोगः

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
102
Q

जीवानां / जीवानाम्

अपभ्रंशकराणीह जीवानां भ्रान्तचेतसाम् ॥ ७ ॥ GGv7

A

(of) beings

जीवानां / जीवानाम्

अपभ्रंशकराणीह जीवानां भ्रान्तचेतसाम् ॥ ७ ॥ GGv7

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
103
Q

तच्छृणुष्व

तच्छृणुष्व वदाम्यहम् GGv5

A

तत् + शृणुष्व = it + listen
(Listen!)

तच्छृणुष्व

तच्छृणुष्व वदाम्यहम् GGv5

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
104
Q

तच्छृणुष्व

दुर्लभं त्रिषु लोकेषु तच्छृणुष्व वदाम्यहम् । GGv5

A

तत् + शृणुष्व
it + listen = LISTEN TO IT

तच्छृणुष्व

दुर्लभं त्रिषु लोकेषु तच्छृणुष्व वदाम्यहम् । GGv5

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
105
Q

तत्र

A

तत्र

THERE

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
106
Q

तत्र किम् अस्ति

A

तत्र किम् अस्ति

WHAT IS (THAT) THERE?

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
107
Q

तत्रास्ति

A

तत्रास्ति

IS THERE

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
108
Q

तथैव

यज्ञो व्रतं तपो दानं जपस्तीर्थं तथैव च । GGv8

A

in a like manner

यज्ञो व्रतं तपो दानं जपस्तीर्थं तथैव च । GGv8

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
109
Q

तद्

A

That
(referring to something not present)

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
110
Q

तपो

यज्ञो व्रतं तपो दानं जपस्तीर्थं तथैव च । GGv8

A

Austerities

यज्ञो व्रतं तपो दानं जपस्तीर्थं तथैव च । GGv8

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
111
Q

तल्लाभार्थं

तल्लाभार्थं प्रयत्नस्तु कर्तव्यो हि मनीषिभिः GGv9

A

तत्+लाभ+अर्थं
that+attaining+for
for attaining that

तल्लाभार्थं

तल्लाभार्थं प्रयत्नस्तु कर्तव्यो हि मनीषिभिः GGv9

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
112
Q

तीर्थम्

यज्ञो व्रतं तपो दानं जपस्तीर्थं तथैव च । GGv8

A

places of pilgrimage

यज्ञो व्रतं तपो दानं जपस्तीर्थं तथैव च । GGv8

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
113
Q

तु

A

indeed, only

तु

ind Never used at the beginning of a sentence but usually after the first word (Apte p776); on the contrary, on the other hand, nevertheless (undoubtedly)

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
114
Q

तु

A

indeed, only

तु

ind Never used at the beginning of a sentence but usually after the first word (Apte p776); on the contrary, on the other hand, nevertheless (undoubtedly)

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
115
Q

ते

गुरुतत्त्वमविज्ञाय मूढास्ते चरते जनाः ॥ ८ ॥ GGv8

A

Those

गुरुतत्त्वमविज्ञाय मूढास्ते चरते जनाः ॥ ८ ॥ GGv8

116
Q

त्रिषु लोकेषु

दुर्लभं त्रिषु लोकेषु तच्छृणुष्व वदाम्यहम् । GGv5

A

(in) the three worlds

त्रिषु लोकेषु

दुर्लभं त्रिषु लोकेषु तच्छृणुष्व वदाम्यहम् । GGv5

117
Q

त्रिषु लोकेषु

दुर्लभं त्रिषु लोकेषु GGv5

A

in the three worlds

त्रिषु लोकेषु , see also त्रैलोक्ये

दुर्लभं त्रिषु लोकेषु GGv5

118
Q

त्वत्प्रीत्यर्थं

मम रूपासि देवि त्वं त्वत्प्रीत्यर्थं वदाम्यहम् GGv4

A

from love for you

त्वत्प्रीत्यर्थं

मम रूपासि देवि त्वं त्वत्प्रीत्यर्थं वदाम्यहम् GGv4

119
Q

त्वत्प्रीत्यर्थं

मम रूपासि देवि त्वं त्वत्प्रीत्यर्थं वदाम्यहम् GGv4

A

from love for you

त्वत्प्रीत्यर्थं

मम रूपासि देवि त्वं त्वत्प्रीत्यर्थं वदाम्यहम् GGv4

120
Q

दण्ड दीपः

A

दण्ड दीपः

TUBE LIGHT

121
Q

दानम्

यज्ञो व्रतं तपो दानं जपस्तीर्थं तथैव च । GGv8

A

Charity

यज्ञो व्रतं तपो दानं जपस्तीर्थं तथैव च । GGv8

122
Q

दिव्य

A

divine

दिव्य

123
Q

दीक्षा

A

initiation

दीक्षा

124
Q

दीक्षा

A

initiation

दीक्षा

125
Q

दीपांकुर

A

lamp; flame, light

दीपांकुर

दीप + अङ्कुर

126
Q

दीपांकुर

A

lamp; flame, light

दीपांकुर

दीप + अङ्कुर

127
Q

दुर्लभं / दुर्लभम्

दुर्लभं त्रिषु लोकेषु तच्छृणुष्व वदाम्यहम् । GGv5

A

दुर् + लभं
difficult to obtain

दुर्लभं / दुर्लभम्

दुर्लभं त्रिषु लोकेषु तच्छृणुष्व वदाम्यहम् । GGv5

128
Q

दुर्लभं त्रिषु लोकेषु

A

Difficult in the three worlds

दुर्लभं त्रिषु लोकेषु GGv6

129
Q

दुर्लभं

दुर्लभं त्रिषु लोकेषु GGv5

A

दुर् + लभं = difficult to obtain

दुर्लभं

दुर्लभं त्रिषु लोकेषु GGv5

130
Q

देवता

A

deity

देवता

131
Q

देवेश

A

देव+ईश = God + Lord

देवेश

132
Q

देवेश

A

देव+ईश = God + Lord

देवेश

133
Q

देश भक्तः

A

देश भक्तः

PATRIOT

134
Q

देह

A

body

देह

देहः देहम् 1 The body -2 A form shape bulk mass -3 A person an individual -4 An appearance a manifestation Ap p837

135
Q

देही

GGv3

केन मार्गेण भो स्वामिन्देही ब्रह्ममयो भवेत् ।

A

one with a body,
a human being

देही - GGv3

देहः The body, A form shape, A person an individual -4 An appearance a manifestation (Apte p.837). देहिन् Incarnate, embodied. -m. 1 A living being, especially a man; त् -2 The soul, spirit (enshrined in the body) (Apte p.837)

136
Q

देही

GGv3

केन मार्गेण भो स्वामिन्देही ब्रह्ममयो भवेत् ।

A

one with a body,
a human being

देही - GGv3

देहः The body, A form shape, A person an individual -4 An appearance a manifestation (Apte p.837). देहिन् Incarnate, embodied. -m. 1 A living being, especially a man; त् -2 The soul, spirit (enshrined in the body) (Apte p.837)

137
Q

द्योतं

A

Illuminating

138
Q

धनम् नास्ति

A

धनम् नास्ति

NO MONEY

139
Q

धनस्यूतः

A

धनस्यूतः

COIN PURSE; WALLET

140
Q

ध्यानम्

A

contemplate, meditate

141
Q

ध्यायेद्

A

one should meditate

ध्यायेद्

142
Q

ध्यायेद्

A

one should meditate

ध्यायेद्

143
Q

न संशयः

गुरुर्बुद्ध्यात्मनो नान्यत्सत्यं सत्यं न संशयः । GGv9

A

no doubt, without doubt, beyond doubt

न संशयः

गुरुर्बुद्ध्यात्मनो नान्यत्सत्यं सत्यं न संशयः । GGv9

144
Q

नमामि

त्वं कृपां कुरु मे स्वामिन्नमामि चरणौ तव GGv3

A

I bow

नमामि

त्वं कृपां कुरु मे स्वामिन्नमामि चरणौ तव GGv3

145
Q

नमामि

त्वं कृपां कुरु मे स्वामिन्नमामि चरणौ तव GGv3

A

I bow

नमामि

त्वं कृपां कुरु मे स्वामिन्नमामि चरणौ तव GGv3

146
Q

नर्तकी

A

नर्तकी

DANCER (f)

नर्तकः (m)

147
Q

नाना

A

diverse

नाना (ind)

148
Q

नान्यत्

गुरुर्बुद्ध्यात्मनो नान्यत्सत्यं सत्यं न संशयः । GGv9

A

no other, not different

नान्यत्

गुरुर्बुद्ध्यात्मनो नान्यत्सत्यं सत्यं न संशयः । GGv9

149
Q

नान्यत्

गुरुं विना ब्रह्म नान्यत्सत्यं सत्यं वरानने ॥ ५ ॥

A

No other than — no + another

गुरुं विना ब्रह्म नान्यत्सत्यं सत्यं वरानने ॥ ५ ॥

150
Q

नायकम्

A

leader, guide

नायकम्

नायक (a) Guiding, leading, conducting -कः 1 A guide, leader, conductor -2 A chief master, head, lord -3 A pre-eminent or principal person, distinguished personage -4 A general commander ETC (Apte p.889)

151
Q

नायकम्

A

leader, guide

नायकम्

नायक (a) Guiding, leading, conducting -कः 1 A guide, leader, conductor -2 A chief master, head, lord -3 A pre-eminent or principal person, distinguished personage -4 A general commander ETC (Apte p.889)

152
Q

नास्ति

A

नास्ति

IS NOT

153
Q

निलयः

A

residing

निलयः

1 A hiding place, the lair or den of animals a nest of birds -2 A cellar -3 An abode residence house dwelling oft at the end of comp in the sense of living or residing in (Ap p921)

154
Q

पत्र

A

petal

पत्र

155
Q

पदशाम्भवं

A

state, belonging to Shiva

पद+शाम्भवं

पद - state, foot, mark +शाम्भवं - belonging to Shiva

156
Q

पदशाम्भवं

A

state, belonging to Shiva

पद+शाम्भवं

पद - state, foot, mark +शाम्भवं - belonging to Shiva

157
Q

परम्

A

supreme

परम्

158
Q

परात्पर

A

higher than the highest

परात्पर

159
Q

परात्पर

A

higher than the highest

परात्पर

160
Q

परिवृत्त

A

surround

परिवृत्त

परिवृत्त***

161
Q

पर्यपृच्छत

A

asked

पर्यपृच्छत

162
Q

पर्यपृच्छत

A

asked

पर्यपृच्छत

163
Q

पिता कुत्रास्ति

A

पिता कुत्रास्ति

WHERE IS FATHER?

164
Q

पुनः

A

पुनः

AGAIN

165
Q

पुरतः

A

पुरतः

IN FRONT

166
Q

पुरा

A

before

पुरा , पुरतः

न केनापि कृतः पुरा GGv4

167
Q

पुरा

लोकोपकारकः प्रश्नो न केनापि कृतः पुरा ॥ ४ ॥ GGv4

A

before (ind.)

पुरा

लोकोपकारकः प्रश्नो न केनापि कृतः पुरा ॥ ४ ॥ GGv4

168
Q

पुराणानि

वेदशास्त्रपुराणानि GGv6

A

Purānas
(ancient legends)

पुराणानि

वेदशास्त्रपुराणानि GGv6

169
Q

पुरुषार्थ

A

human + aim

पुरुषार्थ

पुरुष+अर्थ

170
Q

पुरुषार्थ

A

human + aim

पुरुषार्थ

पुरुष+अर्थ

171
Q

पृथिवी

A

पृथिवी

EARTH

172
Q

पृष्ठतः

A

पृष्ठतः

BEHIND

173
Q

प्रकाशः

A

प्रकाशः

LIGHT

174
Q

प्रकाशेन

प्रकाशः

उदयो यत् प्रकाशेन गुरुशब्देन कथ्यते ॥ १० ॥ GGv10

A

(by) light

प्रकाशः / प्रकाशेन

उदयो यत् प्रकाशेन गुरुशब्देन कथ्यते ॥ १० ॥
He by whose light (true knowledge) arises is referred to by the word “Guru.”

175
Q

प्रकाशेन

प्रकाशः

उदयो यत् प्रकाशेन गुरुशब्देन कथ्यते ॥ १० ॥ GGv10

A

(by) light

प्रकाशः / प्रकाशेन

उदयो यत् प्रकाशेन गुरुशब्देन कथ्यते ॥ १० ॥ GGv10

176
Q

प्रणम्य

A

having bowed

प्रणम्य

प्रणम् 1P 1 To bow down, salute, make a low obeisance, to be humble (Apte p.1064)

177
Q

प्रणम्य

A

having bowed

प्रणम्य

प्रणम् 1P 1 To bow down, salute, make a low obeisance, to be humble (Apte p.1064)

178
Q

प्रणम्य पार्वती भक्त्या

A

Parvati, having bowed with devotion

प्रणम्य पार्वती भक्त्या

179
Q

प्रत्यक्ष

A

visible

प्रत्यक्षाक्षरविग्रहं गुरुपदं ध्यायेद्विभुं शाश्वतम् ॥

(a) perceptible to the eye, visible; present in sight before the eye; cognizable by any organ of sense; distinct, evident clear; direct, immediate (Apte p1085) प्रत्यक्षम् - perception, evidence, etc.

180
Q

प्रत्यक्ष

A

visible

प्रत्यक्षाक्षरविग्रहं गुरुपदं ध्यायेद्विभुं शाश्वतम् ॥

(a) perceptible to the eye, visible; present in sight before the eye; cognizable by any organ of sense; distinct, evident clear; direct, immediate (Apte p1085) प्रत्यक्षम् - perception, evidence, etc.

181
Q

प्रदेहि

A

please give

प्रदेहि

182
Q

प्रदेहि

A

please give

प्रदेहि

183
Q

प्रयत्नः

तल्लाभार्थं प्रयत्नस्तु कर्तव्यो हि मनीषिभिः GGv9

A

प्रयत्नः
प्र+यत्नः
(a prefix) extra+effort

प्रयत्नः

तल्लाभार्थं प्रयत्नस्तु कर्तव्यो हि मनीषिभिः GGv9

184
Q

प्रश्नो , प्रश्नः

लोकोपकारकः प्रश्नो न केनापि कृतः पुरा GGv4

A

question

प्रश्नो

प्रश्नः 1 A question, query, an inquiry, interrogation; -2 A judicial inquiry or investigation -3 A subject of controversy controverted or disputed point (Apte p1114)

185
Q

प्रश्नो , प्रश्नः

लोकोपकारकः प्रश्नो न केनापि कृतः पुरा GGv4

A

question

प्रश्नो

प्रश्नः 1 A question, query, an inquiry, interrogation; -2 A judicial inquiry or investigation -3 A subject of controversy controverted or disputed point (Apte p1114)

186
Q

प्रातः

A

प्रातः

IN THE MORNING

187
Q

प्रारम्भः

A

Begins

प्रारम्भः

Beginning, commencement

188
Q

प्रीति

प्रीतिः

मम रूपासि देवि त्वं त्वत्प्रीत्यर्थं वदाम्यहम् GGv4

A

love

प्रीति – मम रूपासि देवि त्वं त्वत्प्रीत्यर्थं वदाम्यहम् GGv4

प्रीतिः f Pleasure, happiness, satisfaction, delight, gladness, joy, gratification; -2 Favour, kindness -3 Love, affection, regard-5 Friendliness, amity (Apte p1137)

189
Q

प्रीति

प्रीतिः

मम रूपासि देवि त्वं त्वत्प्रीत्यर्थं वदाम्यहम् GGv4

A

love

प्रीति – मम रूपासि देवि त्वं त्वत्प्रीत्यर्थं वदाम्यहम् GGv4

प्रीतिः f Pleasure, happiness, satisfaction, delight, gladness, joy, gratification; -2 Favour, kindness -3 Love, affection, regard-5 Friendliness, amity (Apte p1137)

190
Q

बहिः

A

बहिः

OUTSIDE

191
Q

बालिका

A

बालिका

GIRL

192
Q

बालिका अत्रास्ति

A

बालिका अत्रास्ति

THE GIRL IS HERE

193
Q

बालिका कुत्रास्ति

A

बालिका कुत्रास्ति

WHERE IS THE GIRL?

194
Q

बीजम्

A

Seed, The mystical letter forming the essential part of the Mantra of a deity.

195
Q

बुद्धि+आत्मनो

गुरुर्बुद्ध्यात्मनो नान्यत्सत्यं सत्यं न संशयः । GGv9

A

from (the knowing) Consciousness

बुद्धि+आत्मनो

गुरुर्बुद्ध्यात्मनो नान्यत्सत्यं सत्यं न संशयः । GGv9

196
Q

ब्रह्म+मय

GGv3

A

Brahman+full of = one with Brahman

ब्रह्म+मय - GGv3

केन मार्गेण भो स्वामिन्देही ब्रह्ममयो भवेत् ।

197
Q

ब्रह्म+मय

GGv3

A

Brahman+full of = one with Brahman

ब्रह्म+मय - GGv3

केन मार्गेण भो स्वामिन्देही ब्रह्ममयो भवेत् ।

198
Q

भक्ति

A

devotion

भक्ति

भक्तिः 1 Separation partition division -2 A division portion share -3 a Devotion, attachment, loyalty, faithfulness -4 Reverence, service, worship, homage ETC. (Apte p.1180)

199
Q

भक्ति

A

devotion

भक्ति

भक्तिः 1 Separation partition division -2 A division portion share -3 a Devotion, attachment, loyalty, faithfulness -4 Reverence, service, worship, homage ETC. (Apte p.1180)

200
Q

भगवान्

A

God

भगवान्

201
Q

भगवान्

A

भगवान्

GOD

202
Q

भवतः पिता कुत्रास्ति

A

भवतः पिता कुत्रास्ति

WHERE IS YOUR FATHER?

203
Q

भो

GGv3

केन मार्गेण भो स्वामिन्देही ब्रह्ममयो भवेत् ।

A

O!

भो - GGv3

ind A vocative particle used in addressing persons (Apte p1213)

204
Q

भो

GGv3

केन मार्गेण भो स्वामिन्देही ब्रह्ममयो भवेत् ।

A

O!

भो - GGv3

ind A vocative particle used in addressing persons (Apte p1213)

205
Q

भ्रान्त

अपभ्रंशकराणीह जीवानां भ्रान्तचेतसाम् ॥ ७ ॥ GGv7

A

deluded

भ्रान्त

अपभ्रंशकराणीह जीवानां भ्रान्तचेतसाम् ॥ ७ ॥ GGv7

206
Q

मनीषिन् / मनीषिभिः

तल्लाभार्थं प्रयत्नस्तु कर्तव्यो हि मनीषिभिः GGv9

A

wise / by the wise

मनीषिन् / मनीषिभिः

तल्लाभार्थं प्रयत्नस्तु कर्तव्यो हि मनीषिभिः GGv9

207
Q

मन्त्र

A

A word or sound repeated

मन्त्रः

208
Q

मन्दिरम्

A

मन्दिरम्

TEMPLE

(also house, mansion, place, abode, town, etc.)

209
Q

मम

A

my

मम

210
Q

मम

A

my

मम

211
Q

मय

GGv3

केन मार्गेण भो स्वामिन्देही ब्रह्ममयो भवेत् ।

A

An affix, used to indicate made of consisting or composed of, full of.

मय - GGv3

केन मार्गेण भो स्वामिन्देही ब्रह्ममयो भवेत् ।

212
Q

मय

GGv3

केन मार्गेण भो स्वामिन्देही ब्रह्ममयो भवेत् ।

A

An affix, used to indicate made of consisting or composed of, full of.

मय - GGv3

केन मार्गेण भो स्वामिन्देही ब्रह्ममयो भवेत् ।

213
Q

माता कुत्रास्ति

A

माता कुत्रास्ति

WHERE IS MOTHER?

214
Q

मार्ग

GGv3

केन मार्गेण भो स्वामिन्देही ब्रह्ममयो भवेत् ।

A

path

मार्ग - GGv3

A way, road, path; a course, passage; search, inquiry, investigation.

215
Q

मार्ग

GGv3

केन मार्गेण भो स्वामिन्देही ब्रह्ममयो भवेत् ।

A

path

मार्ग - GGv3

A way, road, path; a course, passage; search, inquiry, investigation.

216
Q

मार्जनी

A

मार्जनी

ERASER

(for whiteboard or blackboard)

217
Q

मूढास्

गुरुतत्त्वमविज्ञाय मूढास्ते चरते जनाः ॥ ८ ॥ GGv8

A

Fools

गुरुतत्त्वमविज्ञाय मूढास्ते चरते जनाः ॥ ८ ॥ GGv8

218
Q

मे

A

to me, my

मे

(20vGG)

219
Q

मे

A

to me, my

मे

(20vGG)

220
Q

यज्ञो

यज्ञो व्रतं तपो दानं जपस्तीर्थं तथैव च । GGv8

A

Worship

यज्ञो व्रतं तपो दानं जपस्तीर्थं तथैव च । GGv8

221
Q

यन्त्र

वेदशास्त्रपुराणानि इतिहासादिकानि च । GGv6

A

amulet

यन्त्र

वेदशास्त्रपुराणानि इतिहासादिकानि च । GGv6

222
Q

यन्त्र

मन्त्रयन्त्रादिविद्याश्च स्मृतिरुच्चाटनादिकम् GGv6

A

amulet

यन्त्र

मन्त्रयन्त्रादिविद्याश्च स्मृतिरुच्चाटनादिकम् GGv6

223
Q

रम्ये

A

(on the) beautiful

रम्ये

224
Q

रम्ये

A

(on the) beautiful

रम्ये

225
Q

लोकः

लोकोपकारकः प्रश्नो न केनापि कृतः पुरा GGv4

A

world

लोकः

लोकः 1 The world, a division of the universe; -2 The earth, terrestrial world, -3 The human race mankind (Apte p1373)

226
Q

लोकः

लोकोपकारकः प्रश्नो न केनापि कृतः पुरा GGv4

A

world

लोकः

लोकः 1 The world, a division of the universe; -2 The earth, terrestrial world, -3 The human race mankind (Apte p1373)

227
Q

लोकोपकारकः प्रश्नो

A

helpful to the three worlds

लोकोपकारकः प्रश्नो GGv5

लोकः + उपकारकः प्रश्नो

228
Q

वदतु

A

वदतु

WHAT DO YOU SAY?

or PLEASE SAY/SPEAK

229
Q

वदामि, वदाम्यहम्

मम रूपासि देवि त्वं त्वत्प्रीत्यर्थं वदाम्यहम् GGv4

A

I speak, say

वदामि

मम रूपासि देवि त्वं त्वत्प्रीत्यर्थं वदाम्यहम् GGv4

230
Q

वदामि, वदाम्यहम्

मम रूपासि देवि त्वं त्वत्प्रीत्यर्थं वदाम्यहम् GGv4

A

I speak, say

वदामि

मम रूपासि देवि त्वं त्वत्प्रीत्यर्थं वदाम्यहम् GGv4

231
Q

वरानने

सत्यं सत्यं वरानने GGv5

A

O beautiful one

वरानने

सत्यं सत्यं वरानने GGv5

232
Q

वायुः सर्वत्रास्ति

A

वायुः सर्वत्रास्ति

AIR/WIND IS

EVERYWHERE

233
Q

विग्रहं

A

form

विग्रहम्

234
Q

विग्रहं

प्रत्यक्षाक्षरविग्रहं गुरुपदं (GG Intro)

A

form

विग्रहम् - विग्रहः

प्रत्यक्षाक्षरविग्रहं गुरुपदं 1 Stretching out, extension, expansion -2 Form, figure shape -3 The body -8 A part portion division (Apte p1429)

235
Q

विद्या

मन्त्रयन्त्रादिविद्याश्च स्मृतिरुच्चाटनादिकम् GGv6

A

knowledge, science

विद्या

मन्त्रयन्त्रादिविद्याश्च स्मृतिरुच्चाटनादिकम् GGv6; 1 Knowledge learning lore science (Apte p1440)

236
Q

विद्या

मन्त्रयन्त्रादिविद्याश्च स्मृतिरुच्चाटनादिकम् ॥ ६ ॥ GGv6

A

knowledge, science

विद्या

मन्त्रयन्त्रादिविद्याश्च स्मृतिरुच्चाटनादिकम् ॥ ६ ॥ GGv6

237
Q

विध

A

kind, manner

विध

1 Kind sort as in बहुविध नाना- विध -2 Mode manner form -3 Fold, at the end of comp especially after numerals त्रिविध अष्टविध &c -4 The food of elephants -5 Prosperity -6 Penetration

238
Q

विध

A

kind, manner

विध

1 Kind sort as in बहुविध नाना- विध -2 Mode manner form -3 Fold, at the end of comp especially after numerals त्रिविध अष्टविध &c -4 The food of elephants -5 Prosperity -6 Penetration

239
Q

विधानम्

A

arranging

विधानम्

240
Q

विना

गुरुं विना ब्रह्म नान्यत्सत्यं सत्यं वरानने ॥ ५ ॥

A

Without

गुरुं विना ब्रह्म नान्यत्सत्यं सत्यं वरानने ॥ ५ ॥

241
Q

विनियोगः

A

Purpose

242
Q

विभुं , विभुम्

A

all-pervading

विभुम्

243
Q

विभुं , विभुम्

A

all-pervading

विभुम्

244
Q

विविधानि

शैवशाक्तागमादीनि अन्यानि विविधानि च । GGv7

A

various

विविधानि

शैवशाक्तागमादीनि अन्यानि विविधानि च । GGv7

245
Q

विश्व

A

omnipresent

विश्व

omnipresent (all-pervading, all, whole, entire, universal Ap p1475)

246
Q

वेदा

वेदशास्त्रपुराणानि GGv6

A

The Vedas
(ancient scriptures)

वेदा

वेदशास्त्रपुराणानि GGv6

247
Q

व्यजनः

A

व्यजनः

FAN

248
Q

व्रतम्

यज्ञो व्रतं तपो दानं जपस्तीर्थं तथैव च । GGv8

A

Vows

यज्ञो व्रतं तपो दानं जपस्तीर्थं तथैव च । GGv8

249
Q

शब्देन

शब्दः

उदयो यत्प्रकाशेन गुरु शब्देन कथ्यते ॥ १० ॥ GGv10

A

(by the) sound / word

शब्दः / शब्देन

उदयो यत्प्रकाशेन गुरु शब्देन कथ्यते ॥ १० ॥
He by whose light (true knowledge) arises is referred to by the word “Guru.”

250
Q

शब्देन

शब्दः

उदयो यत्प्रकाशेन गुरु शब्देन कथ्यते ॥ १० ॥ GGv10

A

(by the) sound / word

शब्दः / शब्देन

उदयो यत्प्रकाशेन गुरु शब्देन कथ्यते ॥ १० ॥ GGv10

251
Q

शाश्वतम्

A

eternal

शाश्वतम्

252
Q

शाश्वतम्

A

eternal

शाश्वतम्

253
Q

शास्त्र

वेदशास्त्रपुराणानि GGv6

A

Shāstras
(religious books)

शास्त्र

वेदशास्त्रपुराणानि GGv6

254
Q

शिखरे

A

(on the) summit

शिखरे

255
Q

शिखरे

A

(on the) summit

शिखरे

256
Q

शैव

शैवशाक्तागमादीनि अन्यानि विविधानि च । GGv7

A

relating to (about) Shiva

शैव

शैवशाक्तागमादीनि अन्यानि विविधानि च । GGv7

257
Q

श्री

A

excellent, a mark of respect

श्री

often used as an honorific prefix to the names of deities, persons, and works

258
Q

श्रीगुरुप्रसादसिद्ध्यर्थे जपे विनियोगः

A

The purpose of repeating (it) is to obtain the Guru’s grace.

श्रीगुरुप्रसादसिद्ध्यर्थे जपे विनियोगः

259
Q

श्वः

A

श्वः

TOMORROW

260
Q

संधान

A

union

संधान

संधानम् 1 Joining, uniting 2 Union, junction, combination -3 Mixing, compounding of medicines &c -4 Restoration, repairing etc (Apte p.1621)

261
Q

संधान

A

union

संधान

संधानम् 1 Joining, uniting 2 Union, junction, combination -3 Mixing, compounding of medicines &c -4 Restoration, repairing etc (Apte p.1621)

262
Q

सङ्गणकः

A

सङ्गणकः

COMPUTER

263
Q

सत्यं सत्यं न संशयः ।

गुरुर्बुद्ध्यात्मनो नान्यत्सत्यं सत्यं न संशयः । GGv9

A

This is beyond doubt the truth, the Absolute truth.

सत्यं सत्यं न संशयः ।

गुरुर्बुद्ध्यात्मनो नान्यत्सत्यं सत्यं न संशयः । GGv9

264
Q

सत्यं सत्यं वरानने

A

This is the truth, this is the truth, O beautiful one.

सत्यं सत्यं वरानने GGv6

265
Q

सत्यं सत्यं

सत्यं सत्यम्

गुरुर्बुद्ध्यात्मनो नान्यत्सत्यं सत्यं न संशयः । GGv9

A

the Absolute Truth

सत्यं सत्यं (doubled words intensify)

गुरुर्बुद्ध्यात्मनो नान्यत्सत्यं सत्यं न संशयः । GGv9

266
Q

सत्यं

गुरुं विना ब्रह्म नान्यत्सत्यं सत्यं वरानने ॥ ५ ॥

A

truth

सत्यं , सत्म

गुरुं विना ब्रह्म नान्यत्सत्यं सत्यं वरानने ॥ ५ ॥

267
Q

सदाशिव

A

सदा = Always, ever, perpetually
+ शिव Lord Shiva

सदाशिव

268
Q

सम्भवा

संभवः

गूढविद्या जगन्माया देहे चाज्ञानसम्भवा । GGv10

A

originating, born

संभवः (Apte p1650) / सम्भवा

गूढविद्या जगन्माया देहे चाज्ञानसम्भवा । GGv10
The secret knowledge of world illusion, which originating from ignorance, (is) in the body.

269
Q

सम्भवा

गूढविद्या जगन्माया देहे चाज्ञानसम्भवा । GGv10

A

originating, born

सम्भवा

गूढविद्या जगन्माया देहे चाज्ञानसम्भवा । GGv10

270
Q

सर्वत्र

A

सर्वत्र

EVERYWHERE

271
Q

सर्वत्रास्ति

A

सर्वत्रास्ति

IS EVERYWHERE

272
Q

सर्वदा

A

सर्वदा

ALWAYS

273
Q

सह

A

सह

WITH

274
Q

सायम्

A

सायम्

IN THE EVENING

275
Q

सिद्ध्यर्थे

A

(for) perfection

276
Q

सैनिकः

A

सैनिकः

SOLDIER

277
Q

स्तोत्र

A

A chant of praise

स्तोत्रम्

278
Q

स्मृति

मन्त्रयन्त्रादिविद्याश्च स्मृतिरुच्चाटनादिकम् GGv6

A

Code of Laws

स्मृति

मन्त्रयन्त्रादिविद्याश्च स्मृतिरुच्चाटनादिकम् GGv6

279
Q

स्व

A

One’s own

280
Q

स्वच्छन्दमात्मेच्छया

A

स्व + छन्दस् + आत्मन् + इच्छा
one’s own + free will +
Self + wish

281
Q

स्वामिन्

GGv3

A

Lord

GGv3 - स्वामिन्

Apte 1743 - केन मार्गेण भो स्वामिन्देही ब्रह्ममयो भवेत् ।

282
Q

स्वामिन्

GGv3

A

Lord

GGv3 - स्वामिन्

Apte 1743 - केन मार्गेण भो स्वामिन्देही ब्रह्ममयो भवेत् ।

283
Q

हस्तघटी

A

हस्तघटी

WRIST WATCH

284
Q

हि

तल्लाभार्थं प्रयत्नस्तु कर्तव्यो हि मनीषिभिः GGv9

A

surely, indeed
1 To send forth impel; -3 To excite incite urge -4 To promote further -5 To gratify please exhilarate -6 To go or proceed (Apte p1757)

हि

तल्लाभार्थं प्रयत्नस्तु कर्तव्यो हि मनीषिभिः GGv9

285
Q

ह्यः

A

ह्यः

YESTERDAY

286
Q

A

The sound “Om”

The sacred syllable om uttered as a holy exclamation at the beginning and end of a reading of the Vedas ओम्