Sanskrit Stories Vocabulary Flashcards

1
Q

अतीव

काकस्य अतीव सन्तोषः भवति ।

A

very

Apte p49: ind 1 Exceedingly, excessively, very 2 Surpassing

काकस्य अतीव सन्तोषः भवति ।

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
2
Q

अत्र

अत्र पश्यति । जलं नास्ति ।

A

here

Apte p51: ind 1 In this place, here

अत्र पश्यति । जलं नास्ति ।

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
3
Q

अन्यत्र

अन्यत्र गच्छति ।

A

elsewhere

Apte p131: (other meanings according to context)

अन्यत्र गच्छति ।

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
4
Q

अस्ति

एकः काकः अस्ति ।

A

is
(he/she/it)

एकः काकः अस्ति ।

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
5
Q

आगच्छति

जलम् उपरि उपरि आगच्छति ।

A

comes
(he/she/it)

जलम् उपरि उपरि आगच्छति ।

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
6
Q

आनयति

पुनः गच्छति । शिलाखण्डम् आनति ।

A

brings / picks up
(he/she/it)

Apte p933: To carry, lead, bring, convey, take, conduct 1P - √नी

पुनः गच्छति । शिलाखण्डम् आनति ।

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
7
Q

आवश्यकम्

जलम् आवश्यकम् ।

A

need

Apte p361: 1 Necessity, inevitable act or duty.

जलम् आवश्यकम् ।

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
8
Q

इति

… इति काकः चिन्तयति ।

A

thus, therefore

Apte p382; ind

… इति काकः चिन्तयति ।

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
9
Q

उपरि

जलम् उपरि उपरि आगच्छति ।

A

above, over, up

Apte p458: ind (see for other meanings)

जलम् उपरि उपरि आगच्छति ।

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
10
Q

उपायं
( उपायः )

सः एकम् उपायं करोति ।

A

a plan; means of success

Apte p474: 1 a means of expedient remedy; a mode, way, stratagy

सः एकम् उपायं करोति ।

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
11
Q

एकं / एकः
( एक )

सः एकम् उपायं करोति ।

A

one

Apte p498: 1 One, single, alone, only 3 The same one, identical

सः एकम् उपायं करोति ।

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
12
Q

एव

किन्तु घटे स्वल्पम् एव जलम् अस्ति ।

A

very (little water)

Apte p501: ind, (a particle use to emphasize) 1 Just, quite, exactly

किन्तु घटे स्वल्पम् एव जलम् अस्ति ।

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
13
Q

कथं

जलं कथं पिबामि

A

how

ind

जलं कथं पिबामि

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
14
Q

करोति

काकः किं करोति

A

does
(he/she/it)

the verb to do

काकः किं करोति

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
15
Q

कष्टेन

काकः कष्टेन बहुदूरं गच्छति ।

A

difficulty
(by, which, through)

Apte p551: कष्ट - 1 Evil, difficulty, misery, suffering, hardship, pain

काकः कष्टेन बहुदूरं गच्छति ।

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
16
Q

काकः

चतुरः काकः

A

(a / the) crow

Apte p553: A crow; काकी - a female crow; काकम् - a flock of crows

चतुरः काकः

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
17
Q

काकस्य

काकस्य पिपासा ।

A

the crow’s
(belonging to the crow)

काकस्य पिपासा ।

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
18
Q

कालः

तदा ग्रीष्मकालः ।

A

time

Apte p567: time in general; a period of time; the weather (etc. etc.)

तदा ग्रीष्मकालः ।

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
19
Q

किं / किम्

काकः किं करोति

A

what

See Apte p527 for कथम् - 1 How, in what way, in what manner, etc.

काकः किं करोति

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
20
Q

किन्तु

किन्तु घटे स्वल्पम् एव जलम् अस्ति ।

A

but

ind

किन्तु घटे स्वल्पम् एव जलम् अस्ति ।

21
Q

किल

काकः चतुरः किल ?

A

indeed, certainly

Apte p573: ind 1 Verily, indeed, assuredly, certainly, etc. etc.

काकः चतुरः किल ?

22
Q

कुत्र

कुत्रापि जलं नास्ति ।

A

where

Apte p581: ind 1 Where, in which place 2 In which case; (etc.)

कुत्रापि जलं नास्ति ।

23
Q

कुत्रापि

कुत्रापि जलं नास्ति ।

A

somewhere / anywhere

See Apte p155 for अपि; See p581 for कुत्र

कुत्रापि जलं नास्ति ।

24
Q

गच्छति

काकः कष्टेन बहुदूरं गच्छति ।

A

(he/she/it)
goes

Apte p648: 1 To go, move in general 2 To depart, set forth √गम् 1P

काकः कष्टेन बहुदूरं गच्छति ।

25
Q

ग्रीष्म / ग्रीष्मः

तदा ग्रीष्मकालः ।

A

hot

Apte p681: (adj) hot, warm; ग्रीष्मः (noun) the summer, hot season

तदा ग्रीष्मकालः ।

26
Q

ग्रीष्मकालः

तदा ग्रीष्मकालः ।

A

summer time; the hot season

ग्रीष्म + कालः

तदा ग्रीष्मकालः ।

27
Q

घटं ( घटः )

तत्र सः एकं घटं पश्यति ।

A

a pot

Apte p683: 1 A large earthen water jar, pitcher jar, watering pot

तत्र सः एकं घटं पश्यति ।

28
Q

घटे

किन्तु घटे स्वल्पम् एव जलम् अस्ति ।

A

in the pot

See घटः

किन्तु घटे स्वल्पम् एव जलम् अस्ति ।

29
Q

चतुरः ( चतुर )

चतुरः काकः

A

clever

Apte p695: 1 Clever, skilful, ingenious, sharp-witted -2 Quick, swift.

चतुरः काकः

30
Q

चिन्तयति

इति काकः चिन्तयति ।

A

pondered, reflected
(he/she/it)

Apte p710: to think, consider…remember…etc √चिन्त् 10U

इति काकः चिन्तयति ।

31
Q

जलम्

जलम् आवश्यकम् ।

A

water

Apte p731: water, etc. etc.

जलम् आवश्यकम् ।

32
Q

तत्र

तत्र पश्यति । जलं नास्ति ।

A

there

Apte p755: In that place, on that occasion, in that case, then, etc.

तत्र पश्यति । जलं नास्ति ।

33
Q

तदा

तदा ग्रीष्मकालः ।

A

then,
at that time

Apte p757: ind 1 Then, at that time 2 in that case, Therefore, hence

तदा ग्रीष्मकालः ।

34
Q

दूरं ( दूर )

काकः कष्टेन बहुदूरं गच्छति ।

A

far away

Apte p828: Distant, remote, far off; very high up; deeply far below, etc

काकः कष्टेन बहुदूरं गच्छति ।

35
Q

नास्ति

जलं नास्ति ।

A

is not

न + अस्ति

जलं नास्ति ।

36
Q

पश्यति

अत्र पश्यति ।

A

(he/she/it)
sees

Apte p1000: what sees…; Apte p830/831 √दृश् 1P to see, view, etc.

अत्र पश्यति ।

37
Q

पिपासा

काकस्य पिपासा ।

A

thirst

Apte p1023; Nf

काकस्य पिपासा ।

38
Q

पिबति

काकः सन्तोषेण जलं पिबति ।

A

drinks
(he/she/it)

Apte p1000: to drink; to kiss; inhale; feast the eyes on. √पा 1P

काकः सन्तोषेण जलं पिबति ।

39
Q

पिबामि

जलं कथं पिबामि ?

A

I drink

Apte p1000: to drink; to kiss; inhale; feast the eyes on. √पा 1P

जलं कथं पिबामि ?

40
Q

पुनः

पुनः घटे स्थापयति ।

A

again

Apte p1031: पुनर् ind 1 Again, once more, anew

पुनः घटे स्थापयति ।

41
Q

बहु

काकः कष्टेन बहुदूरं गच्छति ।

A

very, great, etc.

Apte p1160: 1 Much, plentiful, abundant, great; frequented, repeated…

काकः कष्टेन बहुदूरं गच्छति ।

42
Q

बहुदूरं

काकः कष्टेन बहुदूरं गच्छति ।

A

very far away

काकः कष्टेन बहुदूरं गच्छति ।

43
Q

भवति

काकस्य अतीव सन्तोषः भवति ।

A

(he/she/it)
is

See Apte p1203 for many meanings: √भू to be, become 1P

काकस्य अतीव सन्तोषः भवति ।

44
Q

शिलाखण्डम्

शिलाखण्डम् आनयति ।

A

शिला - stone
खण्डम् - broken, piece

Apte p1553: 1 A stone, rock 2 A grind stone, etc. / p635: broken, etc.

शिलाखण्डम् आनयति ।

45
Q

सः

तत्र सः एकं घटं पश्यति ।

A

he

masculine pronoun, singular, तत्

तत्र सः एकं घटं पश्यति ।

46
Q

सन्तोषेण
( संतोषः )

काकः सन्तोषेण जलं पिबति ।

A

satisfied, contented

Apte p1618: 1 Satisfaction, contentment; 2 Pleasure, delight, joy

काकः सन्तोषेण जलं पिबति ।

47
Q

स्थापयति

पुनः घटे स्थापयति ।

A

to put or place
(he/she/it)

See Apte p1719 for several references: √स्था 1P/A

पुनः घटे स्थापयति ।

48
Q

स्वल्पम्

किन्तु घटे स्वल्पम् एव जलम् अस्ति ।

A

very small, little

Apte p1741: 1 VS, little, minute 2 Trifling insignificant 3 Brief short

किन्तु घटे स्वल्पम् एव जलम् अस्ति ।