धातु Flashcards

1
Q

सीदति

A

०१. षदॢँ विशरणगत्यवसादनेषु ( to go, to lose power, to be tired, to dry up, to destroy, to wither, to despond, to lose interest )
१०. षदँ पद्यर्थे( to attack, to climb, to go ) अयं धातुः नित्यम् ‘आङ्’पूर्वकः एव प्रयुज्यते । आसीदति , आसादयति
०६. षदॢँ विशरणगत्यवसादनेषु

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
2
Q

प्रियते

A

०६.पृङ् व्यायामे ( to try, to put effort )

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
3
Q

आद्रियते

A

०६. दृङ् आदरे
( to respect, to praise, to honor )
अनिट् किरादिः

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
4
Q

धरते

A

०१. धृङ् अवबन्धने विध्वंसने च
( to fall down, to get destroyed )

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
5
Q

धरति

A

०१. धृञ् धारणे ( to wear, to support, to possess, to hold )

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
6
Q

ध्रियते

A

०६. धृङ् अवस्थाने ( to be, to exist, to be steady, to wear )

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
7
Q

कृणाति

A

०९. कॄञ् हिंसायाम् ( to kill, to destroy ) सेट् प्वादिः ल्वादिः
०९. कॄ हिंसायाम् ( to kill, to destroy ) सेट् प्वादिः ल्वादिः

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
8
Q

किरति

A

कॄ विक्षेपे( to discard, to throw away ) सेट् किरादिः

७.१.१०० ॠत इद्धातोः

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
9
Q

गिरति , गिलति

A

०६ गॄ निगरणे( to eat, to swallow )
अचि विभाषा’ ८.२.२१ इत्यनेन अजादौ प्रत्यये परे गॄ-धातोः रेफस्य विकल्पेन लकारादेशः भवति ।

१.३.५१ अवाद्ग्रः गॄ निगरणे इति तुदादौ पठ्यते, तस्य इदं ग्रहणम्। न तु गॄ शब्दे इति क्र्यादिपठितस्य। तस्य ह्रवपूर्वस्य प्रयोग एव न अस्ति।

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
10
Q

गृणाति

A

०९. गॄ शब्दे( to sound, to talk ) प्वादिः ल्वादिः

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
11
Q

गारयते

A

१०. गॄ विज्ञाने
( to know, to understand )
सेट् आकुस्मीयः

विशेषः’आकुस्मीयाः आत्मनेपदिनः’ इत्यनेन गणसूत्रेण अस्य धातोः आत्मनेपदम् विधीयते । णिजभावपक्षे केवलं परस्मैपदस्यैव रूपाणि विधीयन्ते ।

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
12
Q

शीयते

A

१. शदॢँ शातने( to perish, to fall, to wither, to decay, to wear off, to fall, to wane, to throw down )
अनिट् ज्वलादिः
पाघ्राध्मास्थाम्नादाण्दृश्यर्त्तिसर्त्तिशदसदां पिबजिघ्रधमतिष्ठमनयच्छपश्यर्च्छधौशीयसीदाः७.३.७८
अयम् धातुः वस्तुतः परस्मैपदी अस्ति । परन्तु ‘शदेः शितः’ १.३.६० इत्यनेन सार्वधातुकलकाराणां विषये अस्य आत्मनेपदस्यैव रूपाणि भवन्ति ।

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
13
Q

शीयते

A

०६.०१६४
शद्
शदॢँ शातने( to go, to lose energy, to move, to be sad )

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
14
Q

इष्यति

A

०४. इषँ गतौ( to go )
सेट्
इषेरुदितो ग्रहणम्। इह मा भूत्, इष्यति, इष्णातीति।

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
15
Q

इच्छति

A

०६. इषुँ इच्छायाम्( to wish, to desire, to want ) सेट्

इषुगमियमां छः७.३.७७

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
16
Q

इष्णाति

A

०९.इषँ आभीक्ष्ण्ये ( to repeat )

सेट्

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
17
Q

त्रुटति , त्रुट्यति

A

०६. त्रुटँ छेदने( to cut, to break )

सेट् कुटादिः

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
18
Q

त्रोटयते

A

१०.त्रुटँ छेदने( to cut, to break )
सेट् आकुस्मीयः
‘आकुस्मीयाः आत्मनेपदिनः’

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
19
Q

लज्जते

A

०६.ओँलस्जीँ व्रीडायाम्( to be ashamed, to be shy )

सेट्

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
20
Q

मज्जति

A

०६.टुमस्जोँ शुद्धौ( to nathe )
अनिट्
निर्मल करना

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
21
Q

विच्छायति

A

०६. विछँ गतौ ( to go ) रुक रुक कर चलना
´सेट्
३,१,२८ ‘गुपूधूपविच्छिपणिपनिभ्य आयः’ इत्यनेन अस्मात् धातोः स्वार्थे ‘आय’ प्रत्ययः विधीयते । ततः एव तिङ्प्रत्ययाः भवन्ति ।

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
22
Q

विच्छति , विच्छयति

A

१०. विछँ भाषायाम्( to speak, to talk )
सेट्
१. ‘आ स्वदः सकर्मकात्’ अनेन गणसूत्रेण अयं धातुः सकर्मकः अस्ति चेदेव णिच् प्रत्ययः भवति । अकर्मकत्वे तु णिच् प्रत्ययः न विधीयते, केवलं परस्मैपदस्य च रूपाणि भवन्ति ।
२. अस्मिन् धातौ औपदेशिकावस्थायाम् केवलम् छकारः विद्यते, न हि चकारः । परन्तु प्रक्रियायां नित्यम् छे च ६.१.७३ इत्यनेन तुगागमः भवति, तस्य च अग्रे स्तोः श्चुना श्चुः ८.४.४० इत्यनेन श्चुत्वे कृते चकारः जायते, अतः अन्तिमरूपेषु नित्यम् ‘च्छ्’ इत्येव श्रूयते । अतः अत्रापि अन्वेषणसौकर्यार्थम् चकारसहितः धातुः एव निर्दिष्टः अस्ति ।

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
23
Q

रियति

A

०६.रि गतौ( to go )

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
24
Q

रिणोति

A

०५.००३२ रि हिंसायाम् ( to kill, to destroy, to damage, to hurt )

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
25
Q

पियति

A

६. पि गतौ

to go

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
26
Q

धियति

A

०६.०१४२

धि धारणे( to hold, to possess, to become )

27
Q

क्षयति

A

०१.०२६९

क्षि क्षये( to decay, to get killed, to get destroyed, to wane, to go away, to reduce, to shrink )

28
Q

क्षिणोति

A

०५.००३३

क्षि हिंसायाम्( to kill, to destroy, to damage, to hurt )

29
Q

क्षियति

A

०६.०१४३

क्षि निवासगत्योः( to dwell, to stay, to go )

30
Q

गुवति

A

०६.०१३४ गु पुरीषोत्सर्गे( to excrete )

तुदादिः परस्मैपदी अकर्मकः अनिट् कुटादिः

31
Q

ध्रवति

A

०१.१०९३ ध्रु स्थैर्ये

to be firm, to be fixed

32
Q

ध्रुवति

A

०६.०१३५ ध्रु
ध्रु गतिस्थैर्ययोः( to be firm, to be fixed, to go )
तुदादिः परस्मैपदी अकर्मकः अनिट् कुटादिः

33
Q

कौति

A

०२.००३७ कु

कु शब्दे( to hum, to moan, to sound )

34
Q

कुवति

A

०६.०१३६ कु
कुङ् शब्दे( to hum, to moan, to speak inarticulately, to sound )
तुदादिः आत्मनेपदी अकर्मकः अनिट् कुटादिः

35
Q

कवते

A

०१.११०३ कु
कुङ् शब्दे( to sound )
भ्वादिः आत्मनेपदी अकर्मकः अनिट्

36
Q

नुवति

A

०६.०१३२ नू
णू स्तवने( to praise )
तुदादिः परस्मैपदी सकर्मकः सेट् कुटादिः

37
Q

धूनोति

A

०५.००१० धू
धूञ् कम्पने( to shake, to tremble )
स्वादिः उभयपदी सकर्मकः वेट्

38
Q

धुनाति

A

०९.००२० धू
धूञ् कम्पने( to shake, to agitate, to tremble, to cause to shake, to cause to agigate, to tremble )
क्र्यादिः उभयपदी सकर्मकः वेट् प्वादिः ल्वादिः

39
Q

धूनयति , धवति

A

१०.०३७२ धू
धूञ् कम्पने( to shake, to move, to decorate )
चुरादिः उभयपदी सकर्मकः सेट् आधृषीयः

७.३.३७ शाच्छासाह्वाव्यावेपां युक्
णिच्प्रकरणे धूञ्प्रीञोः नुग्वचनम्

40
Q

धुवति

A

०६.०१३३ धू
धू विधूनने( to shake, to agitate, to tremble )
तुदादिः परस्मैपदी सकर्मकः सेट् कुटादिः

41
Q

सुवति

A

०६.०१४४ सू
षू प्रेरणे( to inspire, to put to work, to make something fly )
तुदादिः परस्मैपदी सकर्मकः सेट्

42
Q

सूयते

A

४.००२७ सू
षूङ् प्राणिप्रसवे( to procreate, to conceive, to give birth )
दिवादिः आत्मनेपदी सकर्मकः वेट् स्वादिः

43
Q

सूते

A

०२.००२५ सू
षूङ् प्राणिगर्भविमोचने( to procreate, to give birth )
अदादिः आत्मनेपदी सकर्मकः वेट्

44
Q

म्रियते

A

०६.०१३९ मृ
मृङ् प्राणत्यागे( to die )
तुदादिः आत्मनेपदी अकर्मकः अनिट्

७.४.२८ रिङ् शयग्लिङ्क्षु

विशेषःमृ-धातोः विषये ‘म्रियतेर्लुङ्लिङोश्च’ १.३.६१ इत्यनेन केवलं शित्-प्रत्यये परे तथा च लुङ् /आशीर्लिङ्-लकारयोः विषये आत्मनेपदम् भवति । अन्येषु लकारेषु ( लिट्, लुट्, लृट्, लृङ् - एतेषु) परस्मैपदम् विधीयते ।

45
Q

वृश्चति

A

०६.००१२
व्रश्च्
ओँव्रश्चूँ छेदने( to cut, to make a hole, to tear )
तुदादिः परस्मैपदी सकर्मकः वेट्

६.१.१६
कौमुदी-२४१२
ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां ङिति च

46
Q

पृच्छति

A

०६.०१४९
प्रच्छ्
प्रछँ ज्ञीप्सायाम्( to ask, to seek, to question )
तुदादिः परस्मैपदी सकर्मकः अनिट् किरादिः

६.१.१६
कौमुदी-२४१२
ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां ङिति च

१.३.२९
कौमुदी-२६९९
समो गम्यृच्छिप्रच्छिस्वरत्यर्तिश्रुविदिभ्यः

स्मिन् धातौ औपदेशिकस्वरूपे केवलं छकारः विद्यते । परन्तु प्रक्रियायां नित्यं छे च ६.१.७३ इत्यनेन तुगागमं कृत्वा ततः श्चुत्वे कृते ‘प्रच्छ्’ इति चकारसहितः एव छकारः श्रूयते । अतः अत्र निर्देशसमये अपि सौलभ्यार्थम् चकारसहितः छकारः निर्दिष्टः अस्ति ।

47
Q

भृज्जति भृज्जते

A

०६.०००४
भ्रस्ज्
भ्रस्जँ पाके( to fry, to roast, to parch )
तुदादिः उभयपदी सकर्मकः अनिट्

48
Q

विचति

A

०६.००१३
व्यच्
व्यचँ व्याजीकरणे( to deceive, to cheat )
तुदादिः परस्मैपदी सकर्मकः सेट्

६.१.१६
कौमुदी-२४१२
ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां ङिति च

49
Q

मोचयति

A

१०.०२७२
मुच्
मुचँ प्रमोचने मोदने च( to free, to liberate, to release, to loosen, to abandon, to grant, to give money )
चुरादिः उभयपदी सकर्मकः सेट्

50
Q

मुञ्चति

A

०६.०१६६
मुच्
मुचॢँ मोक्षणे( to free, to liberate, to leave, to release, to loosen, to abandon )
तुदादिः उभयपदी सकर्मकः अनिट् मुचादिः

51
Q

सिञ्चति

A

०६.०१७०
सिच्
षिचँ क्षरणे( to sprinkle, to moisten )
तुदादिः उभयपदी सकर्मकः अनिट् मुचादिः

52
Q

वेद , वेत्ति

A

५ धातु है
०२.००५९
विद्
विदँ ज्ञाने( to understand, to learn, to know, to realize, to experience, to be sad, to meditate, to think )
अदादिः परस्मैपदी सकर्मकः सेट् भिदादिः

वेत्ति
३.४.८३ विदो लटो वा
१.२.५ असंयोगाल्लिट् कित्

53
Q

विद्यते

A
५ धातु है
०४.००६७
विद्
विदँ सत्तायाम्( to exist )
दिवादिः  आत्मनेपदी  अकर्मकः  अनिट्
54
Q

विन्दति

A
५ धातु है
०६.०१६८
विद्
विदॢँ लाभे( to obtain, to receive )
तुदादिः  उभयपदी  सकर्मकः  सेट्  मुचादिः

शे मुचादीनाम्७.१.५९

55
Q

विन्त्ते,विन्ते

A
५ धातु है
०७.००१३
विद्
विदँ विचारणे( to think, to meditate, to analyze, to reason upon )
रुधादिः  आत्मनेपदी  सकर्मकः  अनिट्
→विनद्+ते [ रुधादिभ्यः श्नम्३.१.७८ ]
→ विनद्+ते [ सार्वधातुकमपित्१.२.४ 
→ विन्द्+ते [ श्नसोरल्लोपः६.४.१११ ]
→ विन्द्+ते [ सार्वधातुकमपित्१.२.४ 
→ विंद्+ते [ नश्चापदान्तस्य झलि८.३.२४ ]
→ विंत्ते [ खरि च८.४.५५ ]
→ विन्त्ते [ अनुस्वारस्य ययि परसवर्णः८.४.५८ ]
→ विन्त्ते,विन्ते [ झरो झरि सवर्णे८.४.६५ ]
→ विन्त्ते,विन्ते
56
Q

वेदयते

A

५ धातु है
१०.०२३२
विद्
विदँ चेतनाख्याननिवासेषु( to improve body, to know, to understand )
चुरादिः आत्मनेपदी सकर्मकः सेट् आकुस्मीयः

‘आकुस्मीयाः आत्मनेपदिनः’ इत्यनेन गणसूत्रेण अस्य धातोः आत्मनेपदम् विधीयते ।

57
Q

खिद्यते

A
३ धातु है
०४.००६६
खिद्
खिदँ दैन्ये( to be sad, to be displeased, to be distressed )
दिवादिः  आत्मनेपदी  अकर्मकः  अनिट्
58
Q

खिन्दति

A
३ धातु है
०६.०१७२
खिद्
खिदँ परिघाते( to distress, to irritate )
तुदादिः  परस्मैपदी  सकर्मकः  सेट्  मुचादिः

अनुस्वारस्य ययि परसवर्णः८.४.५८

59
Q

खिन्ते

A

३ धातु है

७.००१२
खिद्
खिदँ दैन्ये( to be sad, to be distressed, to have sorrow )
रुधादिः आत्मनेपदी अकर्मकः अनिट्

तिङन्तरूपाणि
कृदन्तरूपाणि
प्रयोगाः

अनुस्वारस्य ययि परसवर्णः८.४.५८

60
Q

पिंशति

A

२ धातु है

०६.०१७३
पिश्
पिशँ अवयवे( to rip off, to grind, to cut into small parts )
तुदादिः परस्मैपदी अकर्मकः सेट् मुचादिः

नही लगा
अनुस्वारस्य ययि परसवर्णः८.४.५८

61
Q

पेशयति

A

२ धातु है

१०.०१०५
पिश्
पिशँ नाशने( to destroy )
चुरादिः उभयपदी सकर्मकः सेट्

62
Q

कृन्तति

A

२ धातु है

०६.०१७१
कृत्
कृतीँ छेदने( to cut, to break, to slice )
तुदादिः परस्मैपदी सकर्मकः सेट् मुचादिः

63
Q

कृणत्ति

A

२ धातु है

०७.००१०
कृत्
कृतीँ वेष्टने( to surround, to cover )
रुधादिः परस्मैपदी सकर्मकः सेट्