vet Flashcards

1
Q

स्वरति

A

स्वृ स्वृ शब्दोपतापयोः भ्वादिः परस्मैपदी अकर्मकः वेट् to sound to be ill to irritate to trouble

स्वरिता , स्वर्ता
स्वरिष्यति
अस्वरिष्यत्

1 स्वरिता-स्वर्ता-त्री, स्वारयिता-त्री; सिस्वरिषिता-त्री, सुस्वूर्षिता-त्री, सेस्व्रीयिता-त्री;
इत्यादिकानि रूपाणि सर्वाण्यपि जौहोत्यादिकपिपर्त्तिवत् (1044) ज्ञेयानि ।
2 स्वृतः-स्वृतम्, निस्वृत्, स्वरितव्यम्-स्वर्तव्यम्, निस्वारी,
3 स्वरः,
4 अनुस्वारः,
स्वरितुम्-स्वर्तुम्,
5 स्वरणः,
6 स्वरमाणः,
7 सिस्वरिषुः-सुस्वूर्षुः,
8 स्वरिष्यन्,
9 संस्वरमाणः,
10 स्वरुः इत्यादिकानि रूपाण्यधिकान्यत्रेति विशेषः ।

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
2
Q

सूते

A

सू षूङ् प्राणिगर्भविमोचने अदादिः आत्मनेपदी सकर्मकः वेट् to procreate to give birth

(सूतः  सूतवान् )  इत्यत्रानेन वा "यस्य विभाषाऽऽ इति वा इडभावः
( सूत्वा ) श्र्युकः कितिऽऽ इतीण्निषेधः
प्रसूय
सुवितम् सोतुम्
सवितव्यम् सोतव्यम्
सविता सोता
सविष्यते , सोष्यते
सावकः
सवः
सव्यम्
सवनीयम्
सवनम्
7 सुषूतिः, -विषूतिः-निःषूतिः-दुःषूतिः, 
8 प्रसूनम्-प्रसूतम्, सुषवी, 
9 प्रसवी, 
10 प्रसवः, 
11 सन्तानसूः, 
12 सूनुः, सूतकम्, सूतका-सूतिका, इति विशेषरूपाणि ।
How well did you know this?
1
Not at all
2
3
4
5
Perfectly
3
Q

सूयते

१६३

A

सू षूङ् प्राणिप्रसवे दिवादिः आत्मनेपदी सकर्मकः वेट् to procreate to conceive to give birth
( सूत्वा, सूनः, सूनवान् ) “स्वादय ओदितःऽऽ इत्योदित्त्वाद् “ओदितश्चऽऽ इति निष्ठानत्वम् अयमसूयार्थोऽपि तेन देव दत्ताय सूयत इति “क्रुधद्रुहऽऽ इति चतुर्थी भवतीत्यात्रेयः अत्र प्राणिग्रहणमतन्त्रम् तेन प्रसूनास्तरव इति भवति अन्ये तु “सर्वं भावास्सचेतनाऽ इत्यत्र प्राणित्वमाहुः तथा च “प्रसूनं कुसुमं समम्ऽ इत्यत्र सुभूतिचन्द्रः, षूङः प्राणिप्रसवे, क्षपणकमतेन वृक्षस्यापि प्राणित्वमिति अनुक्तं सूतिवत् ३४

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
4
Q

सुवति

१७१

A

सू प्रेरणे तुदादिः परस्मैपदी सकर्मकः सेट् to inspire to put to work to make something fly

सूतः
सूतवान्
प्रसूय
सुवितम्
सवितव्यम् 
सविता
सविष्यति
सावकः
सवः
सव्यम्
सवनीयम्
सवनम्

(सूत्वा सूतः सूर्यः) “राजसूयऽऽ इत्यादिना क्यपि रुडागमः सूर्यस्य स्त्री देवता ( सूर्या ) [सूर्याद्देवतायां चाब्वक्तव्यः] इति चाप् पुंयोगङीषोऽपवादः अदेवतायां तु ङीषेव ( सूरी मानषी ) इति ( सूत्रम्) “सूर्यतिष्यऽऽ (इति सूत्रम्) इति तद्धिते ईति च भसंज्ञानिमित्ते यलोपः सूर्यस्येदं (सौर्यम्) इत्यत्र [सूर्यस्य छे च ङ्यां च] इति नियमान्न लोपः यद्यप्यत्र “यस्येति चऽऽित्यल्लोपस्य यलोपविधिम्प्रति न स्थानिवदिति स्थानिवत्त्वनिषेधाद्यकारो नोपधस्तथापि “असिद्धवदत्राभात्ऽऽित्यसिद्धत्वादुपधात्वादस्ति लोपप्रसङ्गः, (सौरी बलाका) इत्यत्र तु “तेनैदिक्ऽऽित्यणि ङीप्यणो “यस्येतिऽऽ इतिलोपस्य पूर्ववदसिद्धत्वादुपधायकार इति तस्य लोपः, इकारपरत्त्वात् न चाणि यो यस्येतिलोपस्तस्यासिद्धत्वादनुपधात्वमिति शङ्क्यम् अण्यल्लोपा यलोपस्त्वीतीति व्याश्रयत्वेनासिद्धत्वाप्रसङ्गात् न च स्थानिवद्भावेनोपधात्वभङ्ग यलोपविधौ तस्य निषेधात् नन्वेवमपि यकारः सूर्यस्योपधा न भवति किन्त्वणन्तस्येति लोपो न स्यात् नैष दोषः नात्र सूर्यादिभिरुपघां विशेषयिष्यामः किन्तु भसंज्ञकेन, भस्योपधा यो यकारो वस्तुतः सूर्यादिसम्बन्धीति एवं च सौरीयमित्यत्रापि अणन्ताच्छे पूर्ववद् यलोपः सिध्यति “सौर्ये हिमवतः शृङ्गेऽ इत्यत्र पूर्ववदणि “नपुंसकाच्चऽऽ इति शीभावे पूर्ववदीति प्राप्तो यलोपो ङ्यामितीकारस्य विशेषणान्न भवति “सौरो मन्त्रःऽ इति प्रयोगस्तु सूरशब्दादणि द्रष्टव्यः ( प्रसवी ) “जिदृक्षिविऽऽित्यादिनेनिः ( सवित्रम् ) “अर्त्तिलूऽऽ इति इत्रः ( सूरः ) “सूसूधागृविभ्यः क्रन्ऽऽ इति क्रन् सूरिस्तु”सूङः क्रिऽऽ इति, षूङ उक्तः, सूते सूयतइति लुक्श्यनोः १२४

1 सूर्यः, 2 सविता, 3 सवित्रम्, 4 सूतः, 5 प्रसवी, 6 सूरः,
1. सुवति प्राणिनस्तत्तत्कर्मसु इति सूर्यः । ‘राजसूयसूर्य—’ (3-1-114) इत्यत्र
निपातनात् क्यप्, रुडागमश्च ।
Footnote 2. ‘तृन्’ (3-2-135) इति ताच्छीलिकस्तृन्प्रत्ययः । सविता = सूर्यः । प्रेरणशील
इत्यर्थः ।
Footnote 3. ‘अर्तिलूधूसू—’ (3-2-184) इति करणे इत्रप्रत्ययः ।
Footnote 4. संज्ञायां क्तप्रत्यये रूपम् । सूतः = रथादीनां प्रेरकः सारथिः ।
Footnote 5. ‘जिदृक्षिविश्रीण्वमाव्यथाभ्यमपरिभूप्रसूभ्यश्च’ (3-2-157) इति इनिप्रत्ययः ।
प्रसवी = आज्ञप्ता ।
Footnote 6. औणादिके क्रन्प्रत्यये रूपमेवम् । सूरः = सूर्यः । ‘सूरसूर्यार्यमादित्य—’ इत्यमरः ।

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
5
Q

अक्षति अक्ष्णोति

१४५०-९४
४२५-२१२

A

अक्ष् अक्षूँ व्याप्तौ भ्वादिः परस्मैपदी सकर्मकः वेट् to pervade to reach

१. ण्वुल्
२. तृच् (तृन्)
३. शतृ
४. शानच्
५. क्विप्
६. निष्ठा
७. अन्ये
८. तव्य
९. अनीयर्
१०. ण्यत् यत्
११. खल्
१२. यक्
१३. घञ्
१४. तुमुन्
१५. क्तिन्
१५. ल्युट्
१६. क्त्वा
१७. ल्यप्
१८. क्त्वा णमुलौ

संघाते च’ इति क्षीरस्वामी ।
अक्षकः-क्षिका, अक्षकः-क्षिका, अचिक्षिषकः-षिका;
5 अक्षिता-त्री, अष्टा-ष्ट्री, अक्षयिता-त्री, अचिक्षिषिता-त्री;
अक्षन्-न्ती, अक्षयन्-न्ती, अचिक्षिषन्-न्ती; 6 अक्ष्णुवन्-वती,
अक्षिष्यन्-अक्ष्यन्-ती-न्ती, अक्षयिष्यन्-ती-न्ती, अचिक्षिषिष्यन्-ती-न्ती;
अक्षयमाणः, अक्षयिष्यमाणः;
अट् 7 -अक्षौ-अक्षः, अक् 8 अक्षौ-अक्षः, 9 अष्टः-ष्टम्-ष्टवान्, अक्षितः, अचिक्षिषितम्-तः-तवान्;
[Page0006+ 24]

अक्षः, अक्षः, 1 काष्ठाक्षः (ज्वलनः), अचिक्षिषुः, अचिक्षयिषुः;
अक्षितव्यम् अष्टव्यम् अक्षयितव्यम्, अचिक्षिषितव्यम्;
अक्षणीयम्, अक्षणीयम्, अचिक्षिषणीयम्;
अक्ष्यम्, अक्ष्यम्, अचिक्षिष्यम्;
ईषदक्षः-दुरक्षः-स्वक्षः;
अक्ष्यमाणः, अक्ष्यमाणः, अचिक्षिष्यमाणः;
अक्षः, अक्षः, अचिक्षिषः;
अक्षितुम्-अष्टुम्, अक्षयितुम्, अचिक्षिषितुम्;
अष्टिः, अक्षणा, अचिक्षिषा, अचिक्षयिषा;
अक्षणम्, अक्षणम्, अचिक्षिषणम्;
अक्षित्वा, अष्ट्वा, अक्षयित्वा, अचिक्षिषित्वा;
समक्ष्य, समक्ष्य, समचिक्षिष्य;
अक्षम् 2, अक्षित्वा 2, अष्ट्वा 2 अक्षम् 2, अक्षयित्वा 2, अचिक्षिषम् 2, अचिक्षिषित्वा 2, अक्षि 2 ॥

Footnote 5. ‘स्वरतिसूति—’ (7-2-44)
इतीड्विकल्पः ।
Footnote 6. ‘अक्षोऽन्यतरस्याम्’ (3-1-75)
इति वा श्नुः । उवङ् ।
Footnote 7. ‘स्कोः—’ (8-2-29) इति कलोपः ।
Footnote 8. ‘संयोगान्तस्य लोपः’ (8-2-23) ।
Footnote 9. ऊदित्त्वात्, ‘यस्य विभाषा’ (7-2-15)
इतीण्णिषेधः । ककारलोपः ।
Footnote 1. ‘कर्मण्यण्’ (3-2-1) इत्यण् ।
Footnote 2. औणादिक इन् प्रत्ययः

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
6
Q

तक्षति तक्ष्णोति

तक्षू [Printed book page 0638]

A

तक्ष् तक्षूँ तनूकरणे भ्वादिः परस्मैपदी सकर्मकः वेट् to sharpen to peel off

‘तनूकरणम् = स्थूलस्य काष्ठादेः कतिपयावयवापनयनेन सूक्ष्मीकरणम्’ इति
बालमनोरमा ॥
‘स्यात् तक्षतीति त्वचनेऽथ वा श्नौ तक्ष्णोति तक्षेच्च तनूक्रियायाम् ।’
(श्लो. 183) इति देवः ।

१. ण्वुल् तक्षकः-क्षिका, तक्षकः-क्षिका, तितक्षिषकः- 2 तितक्षकः-क्षिका, तातक्षकः-क्षिका;
२. तृच् (तृन्) - 3 तक्षिता-त्री-तष्टा-ष्ट्री, तक्षयिता-त्री, तितक्षिषिता-तितक्षिता-त्री, ३. शतृ - तातक्षिता-त्री; 1 तक्ष्णुवन्-ती, तक्षन्-न्ती, तक्षयन्-न्ती, तितक्षिषन्-तितक्षन्-न्ती; –
तक्षिष्यन्-तक्ष्यन्-न्ती-ती, तक्षयिष्यन्-न्ती-ती, तितक्षिषिष्यन्-तितक्षिष्यन्-न्ती-ती; –
४. शानच् — तक्षयमाणः, तक्षयिष्यमाणः, — तातक्ष्यमाणः, तातक्षिष्यमाणः;

५. क्विप् – 2 तट्-तड्-तक्षौ-तक्षः; — — –
६. निष्ठा —3 तष्टम्-तष्टः-तष्टवान्, तक्षितः, तितक्षिषितः-तितक्षितः, तातक्षितः-तवान्;
७. अन्ये– तक्षः, तक्षः, तितक्षिषुः-तितक्षुः, तातक्षः;
८. तव्य –तक्षितव्यम्-तष्टव्यम्, तक्षयितव्यम्, तितक्षिषितव्यम्-तितक्षितव्यम्, तातक्षितव्यम्;
९. अनीयर् —तक्षणीयम्, तक्षणीयम्, तितक्षिषणीयम्-तितक्षणीयम्, तातक्षणीयम्;
१०. ण्यत् यत्—तक्ष्यम्, तक्ष्यम्, तितक्षिष्यम्-तितक्ष्यम्, तातक्ष्यम्;
११. खल् — ईषत्तक्षः-दुस्तक्षः-सुतक्षः; — — –
१२. यक् - तक्ष्यमाणः, तक्ष्यमाणः, तितक्षिष्यमाणः-तितक्ष्यमाणः, तातक्ष्यमाणः;
१३. घञ् —तक्षः, तक्षः, तितक्षिषः-तितक्षः, तातक्षः;
१४. तुमुन् —तक्षितुम्-तष्टुम्, तक्षयितुम्, तितक्षिषितुम्-तितक्षितुम्, तातक्षितुम्; १५. क्तिन् — तक्षा, तक्षणा, तितक्षिषा-तितक्षा, तातक्षा;
१५. ल्युट् — तक्षणम्, तक्षणम्, तितक्षिषणम्-तितक्षणम्, तातक्षणम्;
१६. क्त्वा—तक्षित्वा-तष्ट्वा, तक्षयित्वा, तितक्षिषित्वा-तितक्षित्वा, तातक्षित्वा,
१७. ल्यप्—सन्तक्ष्य, सन्तक्ष्य, सन्तितक्षिष्य-सन्तितक्ष्य, सन्तातक्ष्य;
१८. क्त्वा णमुलौ —तक्षम् 2, तक्षित्वा 2-तष्ट्वा 2, तक्षम् 2, तक्षयित्वा, तितक्षिषम् 2-तितक्षम् 2, तितक्षिषित्वा 2-तितक्षित्वा 2, तातक्षम् 2; तातक्षित्वा 2;
[Page0640+ 25]
1 तक्षकः, 2 तक्षा.
Footnote 2. ऊदित्त्वादिड्विकल्पः । इडभावपक्षे, ‘स्कोः—’ (8-2-29) इति झल्निमित्तके
कलोपे, ‘षढोः कः सि’ (8-2-41) इति षकारस्य ककारादेशे, ‘आदेशप्रत्य-
ययोः’ (8-3-59) इति सनः सकारस्य षत्वे च तितक्षकः इति रूपम् । एवं
सर्वत्रेडभावपक्षे सन्नन्ते प्रक्रिया ज्ञेया ।
Footnote 3. ऊदित्त्वेनेड्विकल्पः । तेन रूपद्वयम् । इडभावपक्षे ‘स्कोः—’ (8-2-29) इति
कलोपे, ‘ष्टुना ष्टुः’ (8-4-41) इति ष्टुत्वे च रूपम् । एवं तव्यदादिष्वपि ज्ञेयम् ।
Footnote 1. ‘तनूकरणे तक्षः’ (3-1-76) इति शब्विषये श्नुप्रत्ययः विकल्पेन भवति ।
उवङादेशः । श्नुप्रत्ययाभावे शपि तक्षन् इति भवति ।
Footnote 2. क्विपि, ‘स्कोः— (8-2-29) इति कलोपे, षकारस्य जश्त्वचर्त्वयो रूपम् ।
Footnote 3. ऊदित्त्वेन वैकल्पिकेट्त्वात्, निष्ठायाम्, ‘यस्य विभाषा’ (7-2-15)
इतीण्णिषेधः ।
Footnote 4. ‘गुरोश्च हलः’ (3-3-103) इति स्त्रियामकारप्रत्ययः । टाप् ।
Footnote A. ‘घोषद्भूषः पङ्कजाक्षस्तमूचे पापश्रेणीतक्षणे त्वष्टृधर्मा ।’ धा. का. 1. 83.
Footnote 1. ‘क्वुन् शिल्पिसंज्ञयोरपूर्वस्यापि’ [द. उ. 3. 5] इति क्वुन्प्रत्ययः । तस्याकादेशः ।
तक्षकः = सर्पविशेषः ।
Footnote 2. ‘कनिन् युवृषितक्षि—’ [द. उ. 6. 51] इति कनिन्प्रत्ययः । तक्ष्णोति, तक्षति
इति वा तक्षा = शिल्पी ।

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
7
Q

त्वक्षति

A

त्वक्ष् त्वक्षूँ तनूकरणे भ्वादिः परस्मैपदी सकर्मकः वेट् to reduce in size

त्वक्षू [Printed book page 0708]
(801) “त्वक्षू तनूकरणे” (I-भ्वादिः-656. सक. वेट्. पर.)
भौवादिकतक्षतिवत् (692) सर्वाणि रूपाण्यस्योह्यानि । 6 त्वष्टा ।
[Page0709+ 25]

Footnote 6. ‘अप्तृन्तृच्स्वसृनप्तृनेष्टृत्वष्टृ—’ (6-4-11) इत्यनेन तृन्नन्तो निपातितः तच्छील-
तद्धर्मतत्साधुकारिष्वर्थेषु । सूत्रे निपातादेव तृन्नन्तेऽत्र कदाचित् इड्घटितप्रयोगो न
सम्भवति । [ID=801]

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
8
Q

अनक्ति

A

अञ्ज् अन्जूँ व्यक्तिम्रक्षणकान्तिगतिषु रुधादिः परस्मैपदी सकर्मकः वेट् to join

अन्जू [Printed book page 0025]
(27) “अन्जू व्यक्तिम्रक्षण(क्ष्ण)कान्तिगतिषु”
(VII-रुधादिः-1458-सक. वेट्-पर.)
व्यक्तिः = प्रकटता । म्रक्षणं = घृतादिसेकः ।
व्यञ्जकः-ञ्जिका, व्यञ्जकः-अञ्जिका, अञ्जिजिष 1 कः-षिका;
अञ्जिता-त्री, 1A व्यङ्क्ता-त्री, अञ्जयिता-त्री, अञ्जिजिषिता-त्री;
2 व्यञ्जन्-न्ती, व्यञ्जयन्-न्ती, अञ्जिजिषन्-न्ती;
व्यञ्जिष्यन्-न्ती, ती, व्यञ्जयिष्यन्-न्ती, ती, अञ्जिजिषिष्यन्-न्ती-ती;
व्यङ्क्ष्यन्-न्ती, ती, व्यञ्जयिष्यन्-न्ती, ती, अञ्जिजिषिष्यन्-न्ती-ती;
व्यञ्जयमानः, व्यञ्जयिष्यमाणः;
व्यन्-व्यञ्जौ-व्यञ्जः;
व्यक्तम्-क्तः-क्तवान्, व्यञ्जितम्, अञ्जिजिषितम्-तः-तवान्;
अञ्जः, अञ्जः, अञ्जिजिषुः, व्यञ्जिजिषुः A, अञ्जिजयिषुः;
व्यञ्जितव्यम्, अञ्जयितव्यम्, अञ्जिजिषितव्यम्;
अङ्क्तव्यम्, अञ्जयितव्यम्, अञ्जिजिषितव्यम्;
व्यञ्जनीयम्, व्यञ्जनीयम्, अञ्जिजिषणीयम्;
3 व्यङ्ग्यम्, व्यञ्ज्यम्, अञ्जिजिष्यम्;
4 आज्यम्, व्यञ्ज्यम्, अञ्जिजिष्यम्;
ईषदञ्जः-दुरञ्जः-स्वञ्जः; 5 व्यज्यमानः, व्यञ्ज्यमानः, अञ्जिजिष्यमाणः;
अङ्गः, अञ्जः, अञ्जिजिषः;
[Page0026+ 23]

व्यञ्जितुम्, अञ्जयितुम्, अञ्जिजिषितुम्;
व्यङ्क्तुम्, अञ्जयितुम्, अञ्जिजिषितुम्;
व्यक्तिः, अञ्जना, व्यञ्जिजिषा, व्यञ्जिजयिषा;
व्यञ्जा, अञ्जना, व्यञ्जिजिषा, व्यञ्जिजयिषा;
व्यञ्जनम्, व्यञ्जनम्, अञ्जिजिषणम्;
अञ्जित्वा 1 अक्त्वा अङ्क्त्वा अञ्जयित्वा, अञ्जिजिषित्वा;
अभिव्यज्य, अभिव्यञ्ज्य, समञ्जिजिष्य;
अञ्जम् 2, अक्त्वा 2, अञ्जित्वा 2, अङ्क्त्वा 2, अञ्जम् 2, अञ्जयित्वा 2, अञ्जिजिषम् 2; अञ्जिजिषित्वा 2;
अञ्जलिः, 2
Footnote 1. ‘स्मिपूङ्रञ्ज्त्रशां सनि’ (7-2-74)
इति नित्यमिट् ।
Footnote 1A ‘स्वरतिसूति—’ (7-2-44) इति
ऊदित्त्वादिड्विवकल्पः ।
Footnote 2. ‘रुधादिभ्यः’ (3-1-78) इति
श्नम्प्रत्यये ‘श्नान्नलोपे’ (6-4-23)
‘श्नसोरल्लोपः’ (6-4-111) ।
Footnote A. ‘संसिस्मयिषमाणोऽगात् मायां व्य-
ञ्जिजिषुः द्विषः’ भ. का. 9-53.
Footnote 3. ‘चजोः कु घिण्ण्यतोः’ (7-3-52)
इति कुत्वम् ।
Footnote 4. ‘आङ्पूर्वादन्जेः संज्ञायामुपसंख्या-
नम् ।’ (वा 3-1-109) इति क्यपि
रूपम् । उपधानकारलोपः ।
Footnote 5. ‘अनिदिताम्—’ (6-4-24) इति
नलोपः ।
Footnote 1. ‘जान्तनशां विभाषा’ (6-4-32) इति
वा उपधानकारलोपः ।
Footnote 2. औणादिक अलिच् प्रत्ययः ॥ [ID=27]

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
9
Q

तनक्ति

A

तञ्च् तन्चूँ सङ्कोचने रुधादिः परस्मैपदी सकर्मकः वेट् to contract to reduce to constrict

तन्चू
तन्चू [Printed book page 0646]
(702) “तन्चू सङ्कोचने” (VII-रुधादिः-1459. सक. सेट्. पर.)
‘तञ्जू—’ इति क्षीरस्वामिसम्मतः पाठः । जकारान्तमध्ये पाठात् एवमेव
न्याय्यम्, इति तदाशयः ।
तञ्चकः-ञ्चिका, तञ्चकः-ञ्चिका, 4 तितञ्चिषकः-षिका-तितङ्क्षकः-क्षिका, 5 तातचकः-चिका; 6 तञ्चिता-तङ्क्ता-त्री, तञ्चयिता-त्री, तितञ्चिषिता-तितङ्क्षिता-त्री, तातचिता-त्री;
[Page0647+ 24]
1 तञ्चन्-ती, तञ्चयन्-न्ती, तितञ्चिषन्-तितङ्क्षन्-न्ती; –
तञ्चिष्यन्-तङ्क्ष्यन्-न्ती-ती, तञ्चयिष्यन्-न्ती-ती, तितञ्चिषिष्यन्, तितङ्क्षिष्यन्-न्ती-ती; –
— तञ्चयमानः, तञ्चयिष्यमाणः, — तातच्यमानः, तातचिष्यमाणः; 2 संतक्-संतग्-सन्तचौ-सन्तचः; — – 3 तक्तम्- A क्तः-क्तवान्, तञ्चितः, तितञ्चिषितः-तितङ्क्षितः, तातचितः-तवान्;
तञ्चः, तञ्चः, तितञ्चिषुः-तितङ्क्षुः, 4 तातञ्चः;
तञ्चितव्यम्-तङ्क्तव्यम्, तञ्चयितव्यम्, तितञ्चिषितव्यम्-तितङ्क्षितव्यम्, तातचितव्यम्;
तञ्चनीयम्, तञ्चनीयम्, तितञ्चिषणीयम्-तितङ्क्षणीयम्, तातचनीयम्; 5 तङ्क्यम्, तञ्च्यम्, तितञ्चिष्यम्-तितङ्क्ष्यम्, तातच्यम्;
ईषत्तञ्चः-दुस्तञ्चः-सुतञ्चः; — — –
तच्यमानः, तञ्च्यमानः, तितञ्चिष्यमाणः-तितङ्क्ष्यमाणः, तातच्यमानः;
आतङ्कः, तञ्चः, तितञ्चिषः-तितङ्क्षः, तातचः;
तञ्चितुम्-तङ्क्तुम्, तञ्चयितुम्, तितञ्चिषितुम्-तितङ्क्षितुम्, तातचितुम्;
तञ्चा, तञ्चना, तितञ्चिषा-तितङ्क्षा, तातचा;
तञ्चनम्, तञ्चनम्, तितञ्चिषणम्-तितङ्क्षणम्, तातचनम्; 6 तञ्चित्वा-तक्त्वा, तञ्चयित्वा, तितञ्चिषित्वा-तितङ्क्षित्वा, तातचित्वा;
प्रतच्य, प्रतञ्च्य, प्रतितञ्चिष्य-प्रतितङ्क्ष्य, प्रतातच्य;
[Page0648+ 26]

तञ्चम् 2, तञ्चित्वा-तक्त्वा 2, तञ्चम् 2, तञ्चयित्वा 2, तितञ्चिषम् 2-तितङ्क्षम् 2, तितञ्चिषित्वा 2-तितङ्क्षित्वा 2, तातचम् 2; तातचित्वा 2.
Footnote 4. ऊदित्त्वात् ‘स्वरतिसूतिसूयतिधूञूदितो वा (7-2-44) इति सूत्रेणास्य धातोर्वला-
द्यार्धधातुकस्येड्विकल्पः । इडभावपक्षे, ‘चो कुः’ (8-2-30) इति चकारस्य
ककारः । ‘नश्चापदान्तस्य झलि’ (8-3-24) इत्यनेन, नकारस्यानुस्वारे, ‘आदे-
शप्रत्यययोः’ (8-4-59) इति सनः सकारस्य षकारः । ‘अनुस्वारस्य ययि–
(8-3-58) इति परसवर्णे च तितङ्क्षकः इति रूपम् । एवमिडभावपक्षे सन्नन्ते
सवंत्र प्रक्रिया ज्ञेया ।’
Footnote 5. यङन्ताण्ण्वुलि, ‘अनिदिताम्—’ (6-4-24) इत्युपधानकारस्य लोपे ‘यस्य हलः’
(6-4-49) ‘अतो लोपः’ (6-4-48) इति क्रमेण यकाराकारयोर्लोपे द्वित्वे च
रूपम् । एवं यङन्ते सर्वत्र ज्ञेयम् ।
Footnote 6. ऊदित्त्वेन वलादेरार्धधातुकस्येड्विकल्पः । इडभावपक्षे, कुत्वानुस्वारपरसवर्णा
भवन्ति । एवं तव्यदादिष्वपि ज्ञेयम् ।
Footnote 1. ‘रुधादिभ्यः श्नम्’ (3-1-78) इति श्नम् विकरणप्रत्ययः । मित्त्वादयम् अन्त्यादचः
परो भवति । ‘श्नान्नलोपः’ (6-4-23) इति धातुनकारस्य लोपः । ‘श्नसोरल्लोपः’
(6-4-111) इति अकारलोपः । अनुस्वारपरसवर्णौ भवतः ।
Footnote 2. सम्यक् तञ्चतीति सन्तक् । ‘अनिदिताम्—’ (6-4-24) इत्युपधानकारस्य लोपः ।
Footnote 3. ऊदित्त्वेनेड्विकल्पात्, निष्ठायाम्, ‘यस्य विभाषा’ (7-2-15) इतीण्णिषेधः ।
उपधानकारलोपः । कुत्वम् ।
Footnote A. ‘संतक्तनद्धवसनाः परिवेगवृक्ता
रङ्गं समेत्य पपृचुः स्वजनांश्च मल्लाः ॥’ धा. का. 3. 3.
Footnote 4. ‘यङोऽचि च’ (2-4-74) इत्यनेन यङो लुक् । नचात्रोपधानकारस्य लोपः शङ्क्यः;
लुका लुप्तत्वेन ‘न लुमताऽङ्गस्य’ (1-1-63) इति प्रत्ययलक्षणाभावात् ।
Footnote 5. ‘चजोः कु घिण्ण्यतोः’ (7-3-52) इति कुत्वम् । एवं घञ्यपि कुत्वं ज्ञेयम् ।
Footnote 6. इट्पक्षे, ‘न क्त्वा सेट् । (1-2-18) इति कित्त्वनिषेधान्नलोपो न ।’

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
10
Q

वृश्चति

A

व्रश्च् ओँव्रश्चूँ छेदने तुदादिः परस्मैपदी सकर्मकः वेट् to cut to make a hole to tear

व्रश्चू
व्रश्चू [Printed book page 1275]
(1664) “ओ व्रश्चू छेदने” (VI-तुदादिः-1292. सक. वेट्. पर.) 1 व्रश्चकः-श्चिका, व्रश्चकः-श्चिका,
[Page1276+ 30]
1 विव्रश्चिषकः-विव्रक्षकः-क्षिका, 2 वरीवृश्चकः-श्चिका;
व्रश्चिता-त्री, 3 व्रष्टा-ष्ट्री, व्रश्चयिता-त्री, विव्रश्चिषिता-विव्रक्षिता-त्री, वरीवृश्चिता-त्री;
इत्यादीनि सर्वाण्यपि रूपाणि भौवादिकमज्जतिवत् (1235) ज्ञेयानि । 4 व्रश्चित्वा, 5 वृक्णः-वृक्णवान्, 6 व्रस्क्यः, 7 व्रस्कः, 8 मूलवृट्, 9 वृश्चिकः, 10 वृक्षः इति
विशेषरूपाणि ।
[Page1277+ 27]

Footnote 1. अनुबन्धद्वयं विहाय धातुरयं उपदेशे सकारोपधः । तदुक्तम्—‘नकारजावनुस्वार-
पञ्चमौ झलि धातुषु । सकारजः शकारश्चेर्षाट्टवर्गस्तवर्गजः ॥’ इति । एवञ्च ‘स्तोः
श्चुना श्चुः’ (8-4-40) इति श्चुत्वेन सर्वत्र शकारश्रवणमिति ज्ञेयम् ।
Footnote 1. ऊदित्त्वादिड्विकल्पः । इडभावपक्षे ‘स्कोः संयोगाद्योरन्ते च’ (8-2-29) इति
सकारलोपे, ‘व्रश्चभ्रस्ज—’ (8-2-36) इत्यादिना चकारस्य षकारे, ‘षढोः कः
सि’ (8-2-41) इति ककारे, सनः सकारस्य षत्वे च विव्रक्षकः इत्यादीनि रूपाणि
सन्नन्तेषु बोध्यानि ।
Footnote 2. यङन्ते ‘सम्प्रसारणं तदाश्रयं च कार्यं बलवत्’ (परि. 129) इति वचनात् प्रथमं
सम्प्रसारणपूर्वरूपे, अनन्तरम्, ‘रीग् ऋत्वतः’ (वा. 7-4-90) इति रीगागमः ।
Footnote 3. ऊदित्त्वेनेड्विकल्पनात् तृजादिषु रूपद्वयम् । इडभावपक्षे ‘स्कोः—’ (8-2-29)
इति सलोपे, ‘व्रश्च—’ (8-2-36) इत्यादिना षत्वे, तृचस्तकारस्य ष्टुत्वेन टकारे
च व्रष्टा इति रूपम् ।
Footnote 4. धातोरूदित्त्वेनेड्विकल्पं प्राप्तं बाधित्वा, ‘जॄव्रश्च्योः क्त्वि’ (7-2-55) इति
नित्यमिट् । ‘न क्त्वा सेट्’ (1-2-18) इति कित्त्वनिषेधात् न सम्प्रसारणम् ।
Footnote 5. निष्ठायाम् ‘यस्य विभाषा’ (7-2-15) इतीण्निषेधः । सम्प्रसारणपूर्वरूपादिकम् ।
‘स्कोः—’ (8-2-29) इति सकारलोपः । ओदित्त्वात् निष्ठातकारस्य नकारः ।
‘चोः कुः’ (8-2-30) इति कुत्वम् । ‘निष्ठादेशः षत्वस्वरप्रत्ययेड्विधिषु सिद्धो
वाच्यः’ (वा. 8-2-3) इति वचनेन ‘व्रश्च—’ (8-2-36) इति षत्वं प्रति
निष्ठानत्वस्य सिद्धत्वात्, झल्परकत्वाभावात् न षत्वम् । णत्वम् । इयमत्र गहना
प्रक्रिया ।
Footnote 6. ण्यति ‘चजोः—’ (7-3-52) इति कुत्वे, अझल्परकत्वात् ‘स्कोः—’ (8-2-29)
इति न सकारलोपः । ‘निमित्तापाये नैमित्तिकस्याप्यपायः’ (परि. 57) इति
वचनेन चकारमाश्रित्य श्रुतः शकारः, शकारविगमे स्वयमेव सकारतां प्रत्यापद्यते ।
Footnote 7. घञि चकारस्य कुत्वे पूर्ववत् शकारस्य सकारभावे च रूपमेवम् ।
Footnote 8. मूलं वृश्चतीति मूलवृट् । ‘क्विप् च’ (3-2-76) इति क्विपि, सम्प्रसारणपूर्वरूपयोः
सकारलोपे, व्रश्चादिषत्वे तस्य जश्त्वेन डकारे चर्त्वे च रूपमेवम् । मूलवृत् इति
क्षीरतरङ्गिण्यां दृश्यते । स च अपपाठ इति भाति, तुकोऽप्रसिद्धेः ।
Footnote 9. ‘व्रश्चिकृषोः किकन्’ (द. उ. 3-12) इति किकन्प्रत्यये सम्प्रसारणादिके च
रूपमेवम् । वृश्चिकः = दन्दशूकविशेषः ।
Footnote 10. ‘स्नुव्रश्चि—’ (द. उ. 9-25) इति क्सप्रत्ययः । सम्प्रसारणादिकम् । [ID=1663]

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
11
Q

मार्ष्टि

A

मृज् मृजूँ शुद्धौ अदादिः परस्मैपदी सकर्मकः वेट् to cleanse to purify

मृजू [Printed book page 1047]
(1302) “मृजू शुद्धौ” (II-अदादिः-1066. अक. वेट्. पर.) [अ]
‘शौचालंकारयोर्वा णौ मृजेर्मार्जति मार्जयेत् ॥
मार्ष्टि शुद्धौ तथा मार्जेः शब्दार्थान्मार्जयेण्णिचि ।’ (श्लो. 60-61) इति देवः ।
मार्जकः-र्जिका, मार्जकः-र्जिका, 7 मिमार्जिषकः-षिका-मिमृक्षकः-क्षिका,
[Page1048+ 24]
1 मरीमृजकः-जिका; 2 मार्जिता-मार्ष्टा-मार्ष्ट्री, मार्जयिता-त्री, मिमार्जिषिता-मिमृक्षिता-त्री, मरीमृजिता-त्री; 3 मार्जन्-मृजन्-ती, मार्जयन्-न्ती, मिमार्जिषन्-मिमृक्षन्-न्ती;
मार्जिष्यन्- 4 मार्क्ष्यन्-न्ती-ती, मार्जयिष्यन्-न्ती-ती, मिमार्जिषिष्यन्-मिमृक्षिष्यन्-न्ती-ती; – 5 व्यतिमार्जानः, व्यतिमृजानः, मार्जयमानः, व्यतिमिमार्जिषमाणः-व्यतिमि-
मृक्षमाणः, मरीमृज्यमानः- 6 मर्मृज्यमानासः व्यतिमार्जिष्यमाणः-व्यतिमार्क्ष्य-
माणः, मार्जयिष्यमाणः, व्यतिमिमार्जिषिष्यमाणः-व्यतिमिमृक्षिष्यमाणः, मरीमृजिष्यमाणः; 7 कंसपरिमृट्-कंसपरिमृड्-कंसपरिमृजौ-कंसपरिमृजः; –
[Page1049+ 27]
1 मृष्टम्-मृष्टः-मृष्टवान्, मार्जितः, मिमार्जिषितः-मिमृक्षितः, मरीमृजितः-तवान्;
परिमार्जः, 2 तुन्दपरिमृजः A -तुन्दपरिमार्जः, 3 परिमार्क्ष्णुः, 4 मार्जनः, मार्जः, मिमार्जिषुः-मिमृक्षुः, मरी[मार्जः]मृजः;
मार्जितव्यम्-मार्ष्टव्यम्, मार्जयितव्यम्, मिमार्जिषितव्यम्-मिमृक्षितव्यम्, मरीमृजितव्यम्;
मार्जनीयम्, मार्जनीयम्, मिमार्जिषणीयम्-मिमृक्षणीयम्, मरीमृजनीयम्; 5 मृज्यः- B मार्ग्यः, 6 अवश्यमार्ज्यः, मार्ज्यम्, मिमार्जिष्यम्-मिमृक्ष्यम्, मरीमृज्यम्;
ईषन्मार्जः-दुर्मार्जः-सुमार्जः; — — –
मृज्यमानः, मार्ज्यमानः, मिमार्जिष्यमाणः-मिमृक्ष्यमाणः, मरीमृज्यमानः;
[Page1050+ 28]

मार्गः, 1 अपामार्गः, मार्जः, मिमार्जिषः-मिमृक्षः, मरीमर्जः;
मार्जितुम्-मार्ष्टुम्, मार्जयितुम्, मिमार्जिषितुम्-मिमृक्षितुम्, मरीमृजितुम्; 2 मृजा, A मृष्टिः, मार्जना, मिमार्जिषा-मिमृक्षा, मरीमृजा;
परिमार्जनम्- 3 सम्मार्जनी, 4 सांमार्जनम्, मार्जनम्, मिमार्जिषणम्-मिमृक्षणम्, मरीमृजनम्;
मार्जित्वा-मृष्ट्वा, मार्जयित्वा, मिमार्जिषित्वा-मिमृक्षित्वा, मरीमृजित्वा;
विमृज्य-अपमृज्य, विमार्ज्य, विमिमार्जिष्य-विमिमृक्ष्य, विमरीमृज्य;
मार्जम् 2, मार्जित्वा 2-मृष्ट्वा 2, मार्जम् 2, मार्जयित्वा 2, मिमार्जिषम् 2-मिमृक्षम् 2, मिमार्जिषित्वा 2-मिमृक्षित्वा 2, मरीमृजम् 2; मरीमृजित्वा 2; 5 मर्जूः, 6 मार्जारः, 7 मार्जालीयः ।
[Page1051+ 29]

Footnote [अ] ‘मृजूष्—’ इति क्षीरस्वामी षितममुं पठित्वा, उत्तरत्र, ‘भिदादौ (3-3-104)
मृजा ।’ इत्यप्याह । अनूदितश्चायं पक्षः पुरुषकारे (श्लो. 61), खण्डितश्च ।
‘षकारोऽङर्थः ।’ इति च क्षीरस्वामिवाक्यं किञ्चिदनूदितमत्र पुरुषकारे ।
परं तु क्षीरतरङ्गिण्यां नैतादृशं वाक्यमधुनोपलभ्यते । यदि धातोः षित्त्वं
प्रामाणिकं स्यात्—तर्हि षित्त्वेनैन निदानेनाङ्सिद्धेर्भिदादिपाठपरिकल्पनमन्या-
य्यमिति तदाशयः । वस्तुतस्तु क्षीरतरङ्गिण्यां धातोरस्य षित्करणं लेखकदो-
षादापतितमिति भाति ।
Footnote 7. धातोरस्य ऊदित्त्वेन, ‘स्वरतिसूतिसूयतिधूञूदितो वा’ (7-2-44) इतीड्विकल्पः ।
इट्पक्षे रूपमेवम् । इडभावपक्षे, झलादित्वेन सनः कित्त्वेन गुणनिषेधे,
‘व्रश्चभ्रस्जसृजमृज—’ (8-2-36) इत्यादिना षत्वे, ‘षढोः कः सि’ (8-2-41)
इति ककारे षत्वे च रूपमेवम् । एवमेव सन्नन्ते सर्वत्र रूपद्वयस्योपपत्तिर्ज्ञेया ।
Footnote 1. ‘न धातुलोप आर्धधातुके’ (1-1-4) इत्यत्रत्यभाष्यपरामर्शनात् यङन्ते सर्वत्र
वृद्धिविकल्पः इति ज्ञायत इति बृहच्छब्देन्दुशेखरे (पु. 1878) स्पष्टम् ।
ततश्चात्र सर्वत्र मरीमार्जकः-र्जिका, मरीमार्जिता-त्री; इत्यादीनि रूपाणि
यथासम्भवं तत्तत्प्रत्ययेषु ज्ञेयानि । एवं ‘ममृंज्यते मर्मृज्यमानास इति
चोपसंख्यानम्’ (वा. 7-4-91) इत्युक्तत्वात् ण्वुलादिष्वप्यस्य रुकि रूपनिष्पत्तिर्भव-
तीति न मन्तव्यम्; यतोऽत्र निपातनस्थलेष्विव स्वरूपग्रहणात्, निर्दिष्टरूपस्यैव
साधुत्वज्ञापनात्, यङ्लुकि विहितस्य रुको यङन्तेऽपि निर्दिष्टयोरुभयोर्विषयेऽप्युप-
संख्यानार्थमेव वार्तिकावताराच्च इति स्पष्टं कैयटादौ ।
Footnote 2. तृजादिष्वप्यूदित्त्वादिड्विकल्पः । इडभावपक्षे, इट्पक्षेऽपि लघूपधलक्षणं गुणं
बाधित्वा, ‘मृजेर्वृद्धिः’ (7-2-114) इति वृद्धिः । एवमेव तव्यदादिष्वपि ज्ञेयम् ।
Footnote 3. शतरि, ‘अदिप्रभृतिभ्यः—’ (2-4-72) इति शब्लुकि, ‘इहान्ये वैयाकरणाः
मृजेरजादौ सङ्क्रमे विभाषा वृद्धिमारभन्ते’ (भाष्यवाक्यम् 1-1-3) इति
वृद्धिविकल्पः । वृद्ध्यभावपक्षे, शतुरपित्सार्वधातुकत्वेन ङिद्वद्भावादङ्गस्य गुणो न ।
Footnote 4. स्यप्रत्यये इडभावपक्षे षत्वकत्वषत्वेषु रूपमेवम् ।
Footnote 5. ‘कर्तरि कर्मव्यतीहारे’ (1-3-14) इति शानच् । वृद्धिविकल्पः ।
Footnote 6. यङन्ताच्छानचि, ‘मर्मृज्यते मर्मृज्यमानास उपसंख्यानम्’ (वा. 7-4-91) इति
वचनात् रीगपवादतया पाक्षिके रुकि, बहुवचने जसः, ‘आज्जसेरसुक्’ (7-1-50)
इत्यसुकि रूपमेवम् । “छन्दोऽधिकारः ‘आज्जसेरसुक्’ (7-1-50) इति यावत् ।”
इति काशिकायाम् (7-1-38) उक्तत्वात् वैदिकेष्वेवास्य प्रयोग इति ज्ञेयम् ।
Footnote 7. कंसं परिमार्ष्टि इत्यर्थे, ‘क्विप् च’ (3-2-76) इति कर्मण्युपपदे क्विप् । पदान्तनि-
मित्तके षत्वे जश्त्वे चर्त्वविकल्पे च रूपमेवम् ।
Footnote 1. ऊदित्त्वेनेड्विकल्पनात् निष्ठायाम्, ‘यस्य विभाषा’ (7-2-15) इतीण्निषेधः । षत्वे
ष्टुत्वे च रूपमेवम् ।
Footnote 2. तुन्दं परिमार्ष्टीत्यर्थे, ‘तुन्दशोकयोः परिमृजापनुदोः’ (3-2-5) इति कर्मण्युप-
पदे अणोऽपवादतया कप्रत्ययः । कित्त्वेन गुणनिषेधः । ‘आलस्यसुखाहरणयोः—’
(वा. 3-2-5) इति वचनात् आलस्यविशिष्टे कर्तर्येवायं प्रत्यय इति ज्ञेयम् ।
तदभावपक्षे तुन्दपरिमार्जः इत्यत्र, ‘कर्मण्यण्’ (3-2-1) इति अण्प्रत्यये वृद्धौ च
रूपम् । अत्र कप्रत्ययस्य कित्त्वात्, ‘मृजेरजादौ सङ्क्रमे विभाषा वृद्धिम्—’
(भाष्यवाक्यम् 1-1-3) इति वचनात् आलस्यरूपार्थे एव वृद्धिविकल्पमाशङ्क्य,
‘सा भवत्येव सत्यभिधाने’ इति उद्द्योते (3-1-5) समाहितम् । उत्तरत्र च
यद्यनभिधानमभिमतम्, तदानीम्, ‘इको गुणवृद्धी’ (1-1-3) इति सूत्रे भाष्य-
स्वारस्यात् निरुक्तभाष्यवाक्ये ‘अजादौ’ इत्यस्य आतिदेशिकक्ङिदजादिप्रत्यये
इत्यर्थपरकत्वमाश्रित्य, अत्र कप्रत्ययस्यौपदेशिककित्त्वेन वृद्धिनिषेध एवेति च
समाहितम् ।
Footnote A. ‘इह युवतिवदनकान्तिभिराप्यायिततुन्दपरिमृजः शेते ।’ अनर्घराघवे 7-110.
Footnote 3. ताच्छीलिके, “— ‘परिक्षिपच्परिमृजः ग्स्नुः’ इति ग्स्नुप्रत्ययः । परिमार्क्ष्णुः ।”
इति प्रक्रियाकौमुदी । भाष्यादिषु तु नैतादृशं वचनमुपलभ्यते ।
Footnote 4. बाहुलकात्, नन्द्यादेः (3-1-134) आकृतिगणत्वाद्वा ण्यन्तात् कर्तरि ल्युप्रत्यये
रूपमेवम् ।
Footnote 5. ‘मृजेर्विभाषा’ (3-1-113) इति विभाषा क्यप् । पक्षे ण्यति निष्ठायामनिट्त्वात्
‘चजोः कु घिण्ण्यतोः’ (7-3-52) इति कुत्वे वृद्धौ च मार्ग्यः इति रूपम् ।
Footnote B. ‘मन्युस्तस्य त्वया मार्ग्यो मृज्यः शोकश्च तेन ते ॥’ भ. का. 6-57.
Footnote 6. आवश्यकार्थे ण्यति, ‘ण्य आवश्यके’ (7-3-65) इति कुत्वनिषेधः ।
Footnote 1. ‘हलश्च’ (3-3-121) इति संज्ञायां घञि, कुत्वे, ‘उपसर्गस्य घञ्यमनुष्ये
बहुलम्’ (6-3-122) इति ‘अप’ इत्युपसर्गान्त्याकारस्य दीर्घे रूपमेवम् ।
अपमृज्यतेऽनेन व्याध्यादिरिति अपामार्गः = ओषधिविशेषः ।
Footnote 2. स्त्रियां भावादौ भिदादिपाठात् (3-3-104) अङि, औपदेशिकङित्त्वादस्य प्रत्ययस्य
‘मृजेरजादौ—’ (भाष्यवाक्यम् 1-3-5) इत्यत्र नास्य ग्रहणमिति निर्णयात्,
‘क्ङिति च’ (1-1-5) इति वृद्धिनिषेधे च रूपमेवम् । बाहुलकात् क्तिनि वृद्धौ च
माष्टिः इत्यपि रूपमिति ज्ञेयम् । मा. धा. वृत्तौ तु ‘मार्ष्टिरिति चुरादौ
वक्ष्यते’ इत्युक्तम् । चुरादिषु तु कुत्रापि मार्ष्टिशब्दनिष्पत्तिः तेन न क्रियते ।
मृष्टिरिति तु बाहुलकात् क्तिनि, क्तिचि वा निष्पद्यत इति ज्ञेयम् ।
Footnote A. ‘पयोधरांश्चन्दनपङ्कदिग्धान् वासांसि चामृष्टमृजानि दृष्ट्वा ।’ भ. का. 11. 27.
Footnote 3. सम्मार्जनी इति करणल्युडन्तात् स्त्रियां टित्त्वेन ङीपि रूपम् । सम्मार्जनी =
शोधनसाधनी ।
Footnote 4. सम्पूर्वकादस्माद् भावे ‘अभिविधौ भाव इनुण्’ (3-3-44) इतीनुणि, तदन्तात्
‘अण् इनुणः’ (5-4-15) इति स्वार्थिके अण्प्रत्यये, ‘इनण्यनपत्ये’ (6-4-164) इति
नान्तस्य प्रकृतिभावे च रूपमेवम् । क्लीबत्वं लोकादत्रेति ज्ञेयम् । काशिकायाम्
(6-4-164) उदाहृतमिदं पदम् ।
Footnote 5. ‘मृजेर्गुणश्च’ (द. उ. 1-165) इत्यूप्रत्यये, वचनादेव वृद्ध्यपवादे गुणे च
रूपम् । मर्जूः = शुद्धिः ।
Footnote 6. ‘कञ्जिमृजिभ्यां चित्’ (द. उ. 8-67) इत्यारन्प्रत्यये रूपसिद्धिः । मार्ष्टि भवन-
मिति मार्जारः = बिडालः ।
Footnote 7. ‘स्थाचतिमृजेः आलवालजालीयरः’ (द. उ. 10-1) इत्यनेन यथासंख्यमालीयर्
प्रत्यये रूपमेवम् । मार्ष्टि अशुभं रक्षांसि चेति मार्जालीयः = अग्निः । [ID=1302]
[Printed book page 1051]
(1303) “मृजू शौचालङ्कारयोः” (X-चुरादिः-1849. सक. सेट्. उभ.)
आधृषीयः ।
‘शौचालङ्कारयोर्वा णौ मृजेर्मार्जति मार्जयेत् ॥’ (श्लो. 60) इति देवः ।
‘मृजूष्—’ इति क्षीरस्वामी । ऊदित्त्वस्य ण्यन्ते प्रयोजनाभावात्,
शुद्ध एवोपयोगाच्चास्य णिज्विकल्प इति ज्ञेयम् । यद्वा, आधृषीयत्वेनेड्विकल्प
इति बोध्यम् ।
मार्जकः-र्जिका, मिमार्जयिषकः-षिका, मार्जकः-र्जिका, मिमार्जिषकः-षिका,
मिमृक्षकः-क्षिका, मरीमृजकः-मरीमार्जकः-र्जिका; मार्जयिता-त्री, मिमार्ज-
यिषिता-त्री, मार्जिता-त्री, मार्ष्टा-मार्ष्ट्री, मिमार्जिषिता-मिमृक्षिता-त्री,
मरीमृजिता-मरीमार्जिता-त्री; इत्यादीनि सर्वाण्यपि रूपाणि यथा-
सम्भवमूह्यानि । णिजभावपक्षे पूर्वलिखितादादिकमार्ष्टिवत् (1302) सन्नन्ते,
यङन्ते च रूपाणि बोध्यानि । ण्यन्तात्, ण्यन्तप्रकृतिकसन्नन्ताच्च, णिन्नि-
मित्तकं लघूपधलक्षणं गुणं बाधित्वा, ‘मृजेर्वृद्धिः’ (7-2-114) इति वृद्धि-
रिति विशेषः । वृद्धिविधायके सूत्रे उत्सृष्टानुबन्धस्य मृजेरविशेषेण ग्रहणमिति
विवेकः । [ID=1303]

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
12
Q

मार्जति मार्जयति

A

मृज् मृजूँ शौचालङ्कारयोः चुरादिः उभयपदी सकर्मकः सेट् to cleanse to purify to washm to decorate

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
13
Q

क्लिद्यति

A

क्लिद् क्लिदूँ आर्द्रीभावे दिवादिः परस्मैपदी अकर्मकः वेट् to be wet to be moist

क्लिदू [Printed book page 0296]
(286) “क्लिदू आद्रींभावे” (IV-दिवादिः-1242. अक. सेट्. पर.)
‘क्लिन्दते क्लिन्दतीत्येवमिदितः परिदेवने ।
क्लिद्यतीत्यार्द्रभावेऽर्थे क्लिदेः श्यन्यूदितो भवेत् ॥’ (श्लो. 102) इति देवः ।
क्लेदकः-दिका, क्लेदकः-दिका, 1 चिक्लिदिषकः-चिक्लेदिषकः-षिका, 2 चिक्लित्सकः-त्सिका, चेक्लिदकः-दिका;
क्लेदिता-क्लेत्ता-त्री, क्लेदयिता-त्री, चिक्लिदिषिता-चिक्लेदिषिता-चिक्लित्सिता-त्री, चेक्लिदिता-त्री; 3 क्लिद्यन् A -न्ती, क्लेदयन्-न्ती, चिक्लिदिषन्-चिक्लेदिषन्-चिक्लित्सन्-न्ती;)
क्लेदिष्यन्-क्लेत्स्यन्-न्ती-ती, क्लेदयिष्यन्-न्ती-ती, चिक्लिदिषिष्यन्-चिक्लेदिषिष्यन्-चिक्लित्सिष्यन्-ती-न्ती
— क्लेदयमानः, क्लेदयिष्यमाणः, चेक्लिद्यमानः, चेक्लिदिष्यमाणः;
विक्लित्-विक्लिदौ-विक्लिदः; — – 4 क्लिन्नम्-क्लिन्नः-क्लिन्नवान्, क्लेदितः-तम्, चिक्लिदिषितः-चिक्लेदिषितः-चिक्लित्सितः-चेक्लिदितः-तवान्;
[Page0297+ 19]
1 क्लिदः, क्लेदः, चिक्लिदिषुः-चिक्लेदिषुः-चिक्लित्सुः, चेक्लिदः;
क्लेदितव्यम्-क्लेत्तव्यम्, क्लेदयितव्यम्, चिक्लिदिषितव्यम्-चिक्लेदिषि-तव्यम्-चिक्लित्सितव्यम्, चेक्लिदितव्यम्;
क्लेदनीयम्, क्लेदनीयम्, चिक्लिदिषणीयम्-चिक्लेदिषणीयम्-चिक्लि-त्सनीयम्, चेक्लिदनीयम्;
क्लेद्यम्, क्लेद्यम्, चिक्लिदिष्यम्-चिक्लेदिष्यम्-चिक्लित्स्यम्, चेक्लिद्यम्;
ईषत्क्लेदः-दुष्क्लेदः-सुक्लेदः; — — –
क्लिद्यमानः, क्लेद्यमानः, चिक्लिदिष्यमाणः-चिक्लेदिष्यमाणः-चिक्लित्स्यमानः, चेक्लिद्यमानः;
क्लेदः, 2 चिक्लिदः, क्लेदः, चिक्लिदिषः-चिक्लेदिषः-चिक्लित्सः, चेक्लिदः;
क्लेदितुम्-क्लेत्तुम्, क्लेदयितुम्, चिक्लिदिषितुम्-चिक्लेदिषितुम्-चिक्लित्सितुम्, चेक्लिदितुम्;
विक्लित्तिः, क्लेदना, चिक्लिदिषा-चिक्लेदिषा-चिक्लित्सा, चेक्लिदा;
क्लेदनम्, क्लेदनम्, चिक्लिदिषणम्-चिक्लेदिषणम्-चिक्लित्सनम्, चेक्लिदनम्;
3 क्लिदित्वा-क्लेदित्वा-क्लित्त्वा, क्लेदयित्वा, चिक्लिदिषित्वा-चिक्लेदिषित्वा-चिक्लित्सित्वा; चेक्लिदित्वा,
विक्लिद्य, विक्लेद्य, विचिक्लिदिष्य-विचिक्लेदिष्य-विचिक्लित्स्य, विचेक्लिद्य;
क्लेदम् 2, क्लिदित्वा 2- क्लेदित्वा 2 -क्लित्त्वा 2, क्लेदम् 2, क्लेदयित्वा 2, चिक्लिदिषम् 2 -चिक्लिदिषित्वा 2 -चिक्लेदिषम् 2 -चिक्लित्सम् 2, चिक्लेदिषित्वा 2 -चिक्लित्सित्वा 2, चेक्लिदम् 2; चेक्लिदित्वा 2.
Footnote 1. ‘रलोव्युपधाद्धलादेः संश्च’ (1-2-26) इति सनः कित्त्वविकल्पः । कित्त्वा-
भावे गुणः । कित्त्वपक्षे गुणाभावः ।
Footnote 2. ऊदित्त्वात् ‘स्वरतिसूतिसूयतिधूञूदितो वा’ (7-2-44) इति इड्विकल्पः । इडभाव-
पक्षे ‘हलन्ताच्च’ (1-2-10) इति सनः कित्त्वम् । एवं सन्नन्ते सर्वत्र रूपत्रयं
बोध्यम् ।
Footnote 3. ‘दिवादिभ्यः श्यन्’ (3-1-69) इति श्यन् । श्यनो ङिद्वद्भावात् आङ्गस्य गुणाभावः ।
Footnote A. नभ्यांस्तुभ्य विभो जयेति नुवते क्लिद्यन् प्रमेद्युद्रजं
क्ष्विद्यन् ऋद्धिमघृध्नवेऽपि स विमृश्याक्षीयमाणां ददौ ॥’ धा. का. 2-67.
क्लिद्यन् आर्द्रीभवन्-इत्यर्थः ।
Footnote 4. ऊदित्त्वेन वैकल्पिकेट्त्वात् ‘यस्य विभाषा’ (7-2-15) इति निष्ठायां इण्णिषेधः ।
‘रदाभ्यां निष्ठातो नः—’ (8-2-42) इति निष्ठानत्वम् ।
Footnote 1. ‘इगुपधज्ञाप्रीकिरः कः—’ (3-1-135) इति कर्तरि कः प्रत्ययः ।
Footnote 2. ‘घञर्थे कविधानम्—’ (वा. 3-3-58) इति कः ‘द्वित्वप्रकरणे के कृञादीनाम्—’
(वा. 6-1-1.) इति द्वित्वम् । चिक्लिदो = रसभेदः ।
Footnote 3. ऊदित्त्वादिड्विकल्पः । कित्त्वपक्षे न गुणः । कित्त्वाभावपक्षे गुणः । इडभावपक्षे
‘क्लित्त्वा’ इति रूपम् ।

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
14
Q

स्यन्दते

A

स्यन्द् स्यन्दूँ प्रस्रवणे भ्वादिः आत्मनेपदी अकर्मकः वेट् to ooze to drip to trickle

स्यन्दू [Printed book page 1398]
(1972) “स्यन्दू प्रस्रवणे” (I-भ्वादिः-761. अक. वेट्. आत्म.)
अर्थभेदेन सकर्मकोऽकर्मकोऽपि कविभिः प्रयुज्यते । स्यन्दकः-न्दिका, स्यन्दकः-
न्दिका, सिस्यन्त्सकः-न्त्सिका, सिस्यन्दिषकः-षिका, सास्यन्दकः-न्दिका;
इत्यादिकानि रूपाणि सर्वाण्यपि कृपूधातुवत् (252) ज्ञेयानि; प्रातिस्विक-
रूपाणि विना । ऊदित्त्वात् ‘स्वरतिसूति—’ (7-2-44) इत्यादिना वलादेरार्ध-
[Page1399+ 30]

धातुकस्य इड्विकल्पः । स्यन्दिता- 1 स्यन्ता इति । 2 स्यन्दित्वा-स्यन्त्वा, 3 स्यन्नः, 4 स्यन्दनः, 5 अनुष्यन्दमानः, A विष्यन्दमानः, परिष्यन्दमानः, अभिष्यन्दमानः,
निष्यन्दमानः, अनुस्यन्दमानः, विस्यन्दमानः, परिस्यन्दमानः, अभिस्यन्दमानः,
निस्यन्दमानः, णिनिप्रत्यये B निष्यन्दी, 6 स्यदः, अश्वस्यदः, गोस्यदः, 7 स्यन्त्स्यन्, 8 सिन्धुः, स्यन्दम् 2 - C स्यन्त्वा 2, इत्यादिकानि रूपाणि अस्य धातोः विशेषेण
भवन्तीति ज्ञेयम् ।
Footnote 1. ऊदित्त्वात् इड्विकल्पः । इडभावपक्षे धातुदकारस्य चर्त्वेन तकारः । तस्य ‘झरो
झरि—’ (8-4-65) इति पाक्षिको लोपः । एवं तव्यदादिष्वपि बोध्यम् ।
Footnote 2. ऊदित्वात् इड्विकल्पः । इडभावपक्षे ‘क्त्वि स्कन्दिस्यन्दोः’ (6-4-31) इति
नलोपो निषिध्यते । ‘न क्त्वा सेट्’ (1-2-18) इति सेटः क्त्वायाः कित्त्वनिषेधात्
उपधानकारलोपो न ।
Footnote 3. निष्ठायाः ‘यस्य विभाषा’ (7-2-15) इत्यनिट्त्वम् । निष्ठातकारधातुदकारयोः नत्वम् ।
Footnote 4. ‘अनुदात्तेतश्च—’ (3-2-149) इति युच्प्रत्ययः ।
Footnote 5. ‘अनुविपर्यभिनिभ्यः स्यन्दतेरप्राणिषु’ (8-3-72) इति सकारस्य विकल्पेन
मूर्द्धन्यादेशः । अनुस्यन्दमानः मत्स्यः, जलं वा । अत्र न षत्वम् ।
‘अप्राणिषु’ (8-3-72) इत्युक्तेः ।
Footnote A. ‘विष्यन्दमानरुधिरो रक्तविस्यन्दपाटलान् ।’ भ. का. 9-74.
Footnote B. ‘सायं शशाङ्ककिरणाहतचन्द्रकान्त-
निष्यन्दिनीरनिकरेण कृताभिषेकाः ।’ शि. व. 4-58.
Footnote 6. ‘स्यदो जवे’ (6-4-28) इति जवेऽभिधेये घञ् नलोपो वृद्ध्यभावश्च निपात्यते ।
अन्यत्र घृतस्यन्दः इत्येव; न नलोपादिकम् ।
Footnote 7. ‘वृद्भ्यः स्यसनोः’ (1-3-92) इति परस्मैपदं वा । ‘न वृद्भ्यः चतुर्भ्यः’
(7-2-59) इतीण्निषेधः ।
Footnote 8. औणादिके (द. उ. 1-96) उप्रत्यये संप्रसारणे च रूपमेवम् । स्यन्दतेऽत्यर्थमिति
सिन्धुः = समुद्रः, नदविशेषश्च ।
Footnote C. ‘स्यन्त्वा स्यन्त्वा दिवश्शम्भोः मूर्ध्नि स्कन्त्वा भुवं गतम् ।’ भ. का. 22-11. [ID=1971]

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
15
Q

सेधति

A

सिध् षिधूँ शास्त्रे माङ्गल्ये च भ्वादिः परस्मैपदी सकर्मकः वेट् to rule to be auspicious

षिधू
षिधू [Printed book page 1344]
(1837) “षिधू शास्त्रे माङ्गल्ये च”
(I-भ्वादिः-48. अक. सेट्. पर.)
देवश्लोकः सेधतौ द्रष्टव्यः । ऊदित्त्वादिड्विकल्पः । शास्त्रम् = शासनम्,
माङ्गल्यम् = मङ्गलार्थक्रिया । समस्तान्यपि रूपाणि भौवादिकसेधतिवत् (1835)
बोध्यानि । [ID=1836]

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
16
Q

गोपायति

A

गुप् गुपूँ रक्षणे भ्वादिः परस्मैपदी सकर्मकः वेट् to protect to hide to conceal

गुपू
गुपू [Printed book page 0399]
(411) “गुपू रक्षणे” (I-भ्वादिः-395. सक. वेट्. पर.)
‘णौ गोपयति भाषा(सा)थें निन्दायां से जुगुप्सते ।
गोपायेद् रक्षणे त्वाये, व्याकुलत्वे तु गुप्यति ॥’ (श्लो. 129) इति देवः । 1 गोपायकः A -यिका-गोपकः-गोपिका, 2 गोपायकः-पिका-गोपकः-पिका, 3 जुगोपायिषकः-जुगोपिषकः-जुगुपिषकः-षिका-जुगुप्सकः-प्सिका, 4 जोगुपकः-पिका;
गोपायिता- 5 गोपिता-गोप्ता-त्री, गोपाययिता-गोपयिता-त्री, जुगोपायिषिता-
जुगोपिषिता-जुगुपिषिता-जुगुप्सिता-त्री, जोगुपिता-त्री; 6 गोपायन् B -न्ती, गोपायन्-गोपयन्-न्ती, जुगोपायिषन्-जुगोपिषन्-जुगुपिषन्-जुगुप्सन्-न्ती; –
गोपायिष्यन्-गोपिष्यन्-न्ती-ती, गोपाययिष्यन्-गोपयिष्यन्-न्ती-ती,
जुगोपायिषिष्यन्-जुगोपिषिष्यन्-जुगुपिषिष्यन्-जुगुप्सिष्यन्-न्ती-ती; –
— गोपाययमानः-गोपयमानः, — जोगुप्यमानः;
— गोपाययिष्यमाणः, गोपयिष्यमाणः, जोगुपिष्यमाणः; 7 गोपाः-गोपौ-गौपाः, — गुप्-गुब्-गुपौ-गुपः; –
[Page0400+ 26]

गोपायितम्-तः 1 गुप्तम्-गुप्तः-गुप्तवान्, 2 मनसागुप्ता, गोपायितः-गोपितः,
जुगोपायिषितः-जुगोपिषितः-जुगुपिषितः-जुगुप्सितः, जोगुपितः-तवान्;
गोपायः-गुपः, 3 शालिगोपः- A शालिगोपी, गोपायः-गोपः, जुगोपायिषुः-जुगोपिषुः-जुगुपिषुः-जुगुप्सुः, जोगुपः;
गोपायितव्यम्-गोपितव्यम्-गोप्तव्यम्, गोपाययितव्यम्-गोपयितव्यम्,
जुगोपायिषितव्यम्-जुगोपिषितव्यम्-जुगुपिषितव्यम्-जुगुप्सितव्यम्, जोगुपितव्यम्;
गोपायनीयम्-गोपनीयम्, गोपायनीयम्-गोपनीयम्, जुगोपायिष-
णीयम्-जुगोपिषणीयम्-जुगुपिषणीयम्-जुगुप्सनीयम्, जोगुपनीयम्;
गोपाय्यम्-गोप्यम्- 4 कुप्यम् B, गोपाय्यम्-गोप्यम्, जुगोपायिष्यम्-जुगो-
पिष्यम्-जुगुप्स्यम्, जोगुप्यम्;
ईषद्गोपायः-दुर्गोपायः-सुगोपायः, ईषद्गोपः-दुर्गोपः-सुगोपः; –
गोपाय्यमानः-गुप्यमानः, गोपाय्यमानः-गोप्यमानः, जुगोपायिष्य-
माणः-जुगोपिष्यमाणः-जुगुपिष्यमाणः-जुगुप्स्यमानः, जोगुप्यमानः;
गोपायः-गोपः, गोपायः-गोपः, जुगोपायिषः-जुगोपिषः-जुगुपिषः-जुगुप्सः, जोगुपः;
गोपायितुम्-गोपितुम्-गोप्तुम्, गोपाययितुम्-गोपयितुम्, जुगोपायिषितुम्-
जुगोपिषितुम्-जुगुपिषितुम्-जुगुप्सितुम्-जोगुपितुम्;
[Page0401+ 24]

गोपाया- 1 गुप्तिः, गोपायना-गोपना, जुगोपायिषा-जुगोपिषा-जुगुपिषा-जुगुप्सा-जोगुपा;
गोपायनम्- 2 प्रगोपणम् A -प्रगोपनम्, गोपायनम्-गोपनम्, जुगोपायिषणम्-
जुगोपिषणम्-जुगुपिषणम्-जुगुप्सनम्, जोगुपनम्;
प्रगोपायित्वा- 3 गोपित्वा-गुप्त्वा, गोपाययित्वा-गोपयित्वा, जुगोपायिषित्वा-
जुगोपिषित्वा-जुगुपिषित्वा-जुगुप्सित्वा, जोगुपित्वा;
प्रगोपाय्य-प्रगुप्य, प्रगोपाय्य-प्रगोप्य, प्रजुगोपायिष्य-प्रजुगोपिष्य-प्रजुगुपिष्य-
प्रजुगुप्स्य, प्रजोगुप्य;
गोपायम् 2 -गोपम् 2, गोपायित्वा 2 -गोपित्वा-गुप्त्वा 2, गोपायम् 2 -गोपम् 2, गोपाययित्वा 2 -गोपयित्वा 2,
जुगोपायिषम् 2 -जुगोपिषम् 2, -जुगुपिषम् 2 -जुगुप्सम् -2, जोगुपम् 2;
जुगोपायिषित्वा 2-जुगोपिषित्वा 2, -जुगुपिषित्वा 2 -जुगुप्सित्वा- 2, जोगुपित्वा 2.
Footnote 1. ‘गुप्धूपविच्छिपणिपनिभ्य आयः’ (3-1-28) इति विहित आयप्रत्ययः,
‘आयादय आर्धधातुके वा’ (3-1-31) इत्यनेन, आर्धधातुके विकल्पितः । अतो
रूपद्वयम् । एवमार्धधातुके सर्वत्र ज्ञेयम् ।
Footnote A. ‘आसेदुषां गोत्रभिदोऽनुवृत्त्या गोपायकानां भुवनत्रयस्य ।
रोचिष्णुरत्नावलिभिर्विंमानैर्द्यौराचिता तारकितेव रेजे ॥’ किरातार्जुनीये 18-18.
Footnote 2. ण्यन्ताण्ण्वुलि, ‘णेरनिटि’ (6-4-51) इति णिलोपे रूपम् । णिजन्ते सर्वत्र आय-
प्रत्ययविकल्पः ।
Footnote 3. आयप्रत्ययान्तात् सनि इदं रूपम् । आयप्रत्ययाभावे ऊदित्त्वादिड्विकल्पे, ‘रलो
व्युपधात्—’ (1-2-26) इति सनः कित्त्वविकल्पे च रूपत्रयम् । एवं सन्नन्ते सर्वत्र ।
Footnote 4. आर्धधातुकविवक्षायामायप्रत्ययस्य वैकल्पिकत्वात्, आयप्रत्ययान्तस्यानेकाच्त्वान्न
यङ् । आयाभावे तु—‘जोगुपकः’ इत्यादिरूपाणि यङन्ताल्लिखितानि ।
Footnote 5. ऊदित्त्वात् ‘स्वरतिसूति—’ (7-2-44) इत्यादिना इङ्विकल्पः । आयप्रत्ययाभावपक्षे
एवं तव्यदादिषु ज्ञेयम् ।
Footnote 6. शतुः सार्वधातुकत्वान्नित्यमायादेशः ।
Footnote B. ‘वल्भप्रगल्भाः पथिकाश्च तत्क्षणं सुश्रम्भणस्तोभयुतात् अगुर्गृहान् ।
गोपायतां धर्ममधूपितात्मनां जल्पान् विमुच्याभवदुद्यमो जपे ॥’ धा. का. 1-51.
Footnote 7. क्विपि, अल्लोपयलोपयोः सोः रुत्वविसर्गौ । आयाभावे ‘गुप्’ इति रूपम् ।
Footnote 1. आयाभावपक्षे—ऊदित्त्वात् विकल्पितेट्कत्वेन निष्ठायाम्, ‘यस्य विभाषा’ (7-2-15)
इति निषेधादिडागमो न ।
Footnote 2. ‘मनसः संज्ञायाम्’ (वा. 6-3-3) इति तृतीयाया अलुक् ।
Footnote 3. ‘कर्मण्यण्’ (3-2-1) इत्यणि शालिगोप इति रूपम् । स्त्रियां टित्त्वेन ङीपि
शालिगोपी ।
Footnote A. ‘इक्षुच्छायनिषादिन्यस्तस्य गोष्तुर्गुणोदयम् ।
आकुमारकथोद्धातं शालिगोप्यो जगुर्यशः ॥’ रघुवंशे 4-20.
Footnote 4. ‘राजसूयसूर्यमृषोद्यरुच्यकुप्यकृष्टपच्याव्यथ्याः’ (3-1-114) इति सूत्रेण सुवर्ण-
रजतादिभिन्ने धने बोध्ये क्यपि, गुपेरादेः ककारादेशश्च निपातितः ।
Footnote B. ‘अकृष्टपच्याः पश्यन्तौ ततो दाशरथी लताः ।
रत्नान्नपानकुप्यानामाटतुर्नष्टसंस्मृती ॥’ भ. का. 6-58.
Footnote 1. स्त्रियां भावादौ ‘अ प्रत्ययात्’ (3-3-102) इति आयप्रत्ययान्तादकार प्रत्ययः ।
आयाभावपक्षे-‘तितुत्र—’ (7-2-9) इतीण्णिषेधे रूपम् ।
Footnote 2. ‘हलश्चेजुपधात्’ (8-4-31) इति वा णत्वम् ।
Footnote A. ‘कः कृत्वा रावणामर्षप्रकोपणमवद्यधीः ।
शक्तो जगति शक्रोऽपि कर्तुमायुःप्रगोपणम् ॥’ भ. का. 9-105.
Footnote 3. आयप्रत्ययाभावपक्षे ऊदित्त्वेनेड्विकल्पात्, इट्पक्षे, ‘न क्त्वा सेट्’ (1-2-18) इति
कित्त्वनिषेधात् गुणः । [ID=411]

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
17
Q

त्रपते

A

त्रप् त्रपूँष् लज्जायाम् भ्वादिः आत्मनेपदी अकर्मकः वेट् to be ashamed to be abashed to be embarrassed to shy

त्रपूष् [Printed book page 0702]
(787) “त्रपूष् लज्जायाम्” (I-भ्वादिः. 374. अक. वेट्. आत्म.)
घटादिः ।
त्रापकः-पिका, 1 त्रपकः-पिका, 2 त्रापकः-पिका, 3 तित्रपिषकः-षिका,
[Page0703+ 25]

तित्रप्सकः-प्सिका, 1 तात्रपकः-पिका;
त्रपिता-त्रप्ता-त्री, त्रपयिता-त्री, तित्रपिषिता-तित्रप्सिता-त्री, तात्रपिता-त्री;
— त्रपयन्-न्ती, त्रपयिष्यन्-न्ती-ती; — –
त्रपमाणः, त्रपयमाणः, तित्रपिषमाणः-तित्रप्समानः, तात्रप्यमानः;
त्रपिष्यमाणः-त्रप्स्यमानः, त्रपयिष्यमाणः, तित्रपिषिष्यमाणः-तित्रप्सिष्यमाणः, तात्रपिष्यमाणः;
त्रपू-त्रपौ-त्रपः; — — – 2 त्रप्तम्-त्रप्तः-त्रप्तवान्, त्रपितः, तित्रपिषितः-तित्रप्सितः, तात्रपितः-तवान्;
त्रपः, 3 अपत्रपिष्णुः A, 4 त्रेपिवान्, त्रपः, तित्रपिषुः-तित्रप्सुः; तात्रपः;
त्रपितव्यम्-त्रप्तव्यम्, त्रपयितव्यम्, तित्रपिषितव्यम्-तित्रप्सितव्यम्, तात्रपितव्यम्;
त्रपणीयम्, त्रपणीयम्, तित्रपिषणीयम्-तित्रप्सनीयम्, तात्रपणीयम्; 5 त्राप्यम्, त्रप्यम्, तित्रपिष्यम्-तित्रप्स्यम्, तात्रप्यम्;
ईषत्त्रपः-दुस्त्रपः-सुत्रपः; — –
त्रप्यमाणः, त्रप्यमाणः, तित्रपिष्यमाणः-तित्रप्स्यमानः, तात्रप्यमाणः;
त्रापः, त्रपः, तित्रपिषः-तित्रप्सः, तात्रपः;
त्रपितुम्-त्रप्तुम्, त्रपयितुम्, तित्रपिषितुम्-तित्रप्सितुम्, तात्रपितुम्; 6 त्रपा, त्रपणा, तित्रपिषा-तित्रप्सा, तात्रपा;
त्रपणम्, त्रपणम्, तित्रपिषणम्-तित्रप्सनम्, तात्रपणम्;
त्रपित्वा-त्रप्त्वा, त्रपयित्वा, तित्रपिषित्वा-तित्रप्सित्वा, तात्रपित्वा;
[Page0704+ 25]

अपत्रप्य, 1 अपत्रपय्य, प्रतित्रपिष्य-प्रतित्रप्स्य, प्रतात्रप्य;
त्रापम् 2, त्रपित्वा 2, त्रप्त्वा 2, 2 त्रपम् 2 -त्रापम् 2, त्रपयित्वा 2, तित्रपिषम् 2 -तित्रप्सम् 2, तित्रपिषित्वा 2 -तित्रप्सित्वा 2, तात्रपम् 2; तात्रपित्वा 2; 3 त्रपु.
Footnote 1. भोजमतेनास्य धातोः घटादिषु पाठः । तदानीं ‘घटादयो मितः’ (ग. सू. भ्वादौ)
इति मित्त्वात्, ‘मितां ह्रस्वः’ (6-4-92) इति णौ उपधाह्रस्वः । एवं ण्यन्ते
सर्वत्र ज्ञेयम् ।
Footnote 2. भोजाद् अन्येषां सर्वेषां मतेनास्य धातोः घटादिपाठो न । तदानीं मित्त्वा-
भावेनोपधाह्रस्वाभावे रूपमेवम् । एवं तृजादिष्वपि त्रापयिता-त्री इत्यादीनि
रूपाण्यूह्यानि ।
Footnote 3. ऊदित्त्वेन, ‘स्वरतिसूतिसूयतिधूञूदितो वा’ (7-2-44) इति बलाद्यार्धधातुकेषु
इड्विकल्पः । इट्पक्षे रूपमेवम् । इडभावपक्षे तित्रप्सकः इत्यादीनि रूपाणि,
इति ज्ञेयम् । तव्यदादिप्रत्ययेष्वप्येवमिड्विकल्पो ज्ञेयः ।
Footnote 1. यङन्ते, ‘दीर्घोऽकितः’ (7-4-83) इत्यभ्यासस्य दीर्घः । एवं सर्वत्र ज्ञेयम् ।
Footnote 2. ऊदित्त्वेनेड्विकल्पनात्, निष्ठायाम्, ‘यस्य विभाषा’ (7-2-15) इति इण्णिषेधः ।
Footnote 3. ‘अलङ्कृञ्निराकृञ्प्रजनोत्पचोत्पतोन्मदरुच्यपत्रपवृतु—’ (3-2-136) इत्यादिना
तच्छीलतद्धर्मतत्साधुकारिष्वर्थेषु कर्तरि इष्णुच् प्रत्ययः ।
Footnote A. ‘पर्यच्छे सरसि हृतेंऽशुके पयोभिर्लोलाक्षे सुरतगुरावपत्रपिष्णोः’ । शि. व. 8. 46.
Footnote 4. क्वसुप्रत्यये, ‘तॄफलभजत्रपश्च’ (6-4-122) इत्येत्वाभ्यासलोपे च रूपम् । ‘पपुष
आगतम्—पपिवद्रूप्यम्’ इति ‘विभाषा पूर्वाह्णापराह्णाभ्याम्’ (4-3-24) इति
सूत्रे भाष्यकारप्रयोगात् छन्दसि विहितोऽपि क्वसुः भाषायामपि क्वचिद् भवति ।
Footnote 5. ‘आसुयुवपिरपित्रपिचमश्च’ (3-1-126) इति यदपवादो ण्यत् ।
Footnote 6. धातोरस्य षित्त्वात् स्त्रियाम्, ‘षिद्भिदादिभ्योऽङ्’ (3-3-104) इत्यङ् भावे ।
Footnote 1. ण्यन्ताल्ल्यपि, ‘ल्यपि लघुपूर्वात्’ (6-4-56) इति णेरयादेशः ।
Footnote 2. ‘चिण्णमुलोर्दीर्घोऽन्यतरस्याम्’ (6-4-93) इति णमुल्परे णौ दीर्घविकल्पः ।
Footnote 3. ‘श्रॄस्वृस्निहित्रपि—’ [द. उ. 1-95] इत्यादिना उप्रत्ययः । अग्निं दृष्ट्वा त्रपते =
लज्जते इव इति त्रपु = सीसम् । [ID=787]

18
Q

कल्पते

A

कृप् कृपूँ सामर्थ्ये भ्वादिः आत्मनेपदी अकर्मकः वेट् to be able to be capable to be powerful

कृपू [Printed book page 0250]
(252) “कृपू सामर्थ्ये” (I-भ्वादिः-762-अक. वेट्. आत्म.) वृतादिः ।
सामर्थ्यम् = शक्तिः, योग्यता वा ।
‘कल्पते शपि सामर्थ्ये, कल्पयत्यवकल्कने ।
अदन्तस्य कृपेर्णौ तु दौर्बल्ये कृपयेदिति ॥’ (श्लो. 135) इति देवः । 1 कल्पकः-ल्पिका, कल्पकः-ल्पिका, 2 चिकॢप्सकः-प्सिका, 3 चलीकॢपकः-पिका; 4 कल्पिता-कल्प्ता-त्री, कल्पयिता-त्री, चिकॢप्सिता-त्री, चलीकॢपिता-त्री;
— कल्पयन्-न्ती, 5 चिकॢप्सन्-न्ती; – 6 कल्प्स्यन्-न्ती-ती, कल्पयिष्यन्-न्ती-ती, चिकॢप्सिष्यन्-न्ती-ती; –
कल्पमानः, कल्पयमानः, 7 चिकल्पिषमाणः-चिकॢप्समानः, चलीकॢप्यमानः;
कल्पिष्यमाणः कल्प्स्यमानः कल्पयिष्यमाणः, चिकल्पिषिष्यमाणः चिकॢप्सिष्यमाणः चलीकॢपिष्यमाणः;
सुकॢप्-सुकॢपौ-सुकॢपः; — — –
[Page0251+ 20]
1 कॢप्तम् A -कॢप्तः-कॢप्तवान्, कल्पितः, चिकॢप्सितः, चलीकॢपितः-तवान्; 2 कॢपः, 3 कल्पनः, कल्पः, चिकॢप्सुः, चलीकॢपः;
कल्पितव्यम्-क्ल्प्तव्यम्, कल्पयितव्यम्, चिकॢप्सितव्यम्, चलीकॢपितव्यम्;
कल्पनीयम्, कल्पनीयम्, चिकॢप्सनीयम्, चलीकॢपनीयम्; 4 कल्प्यम्, कल्प्यम्, चिकॢप्स्यम्, चलीकॢप्यम्;
ईषत्कल्पः-दुष्कल्पः-सुकल्पः; — — –
कॢप्यमानः, कल्प्यमानः, चिकॢप्स्यमानः-चिकल्पिष्यमाणः, चलीकॢप्यमानः;
कल्पः विकल्पः, कल्पः, चिकॢप्सः, चलीकॢपः;
कल्पितुम्-कल्प्तुम्, कल्पयितुम्, चिकॢप्सितुम्, चलीकॢपितुम्;
कॢप्तिः, कल्पना, चिकॢप्सा, चलीकॢपा;
कल्पनम्, कल्पनम्, चिकॢप्सनम्, चलीकॢपनम्; 5 कल्पित्वा-कॢप्त्वा, कल्पयित्वा, चिकॢप्सित्वा, चलीकॢपित्वा;
प्रकॢप्य, प्रकल्प्य, प्रचिकॢप्स्य, प्रचलीकॢप्य;
कल्पम् 2, कल्पित्वा-कॢप्त्वा 2, कल्पम् 2, कल्पयित्वा, 2, चिकॢप्सम् 2, चिकॢप्सित्वा 2, चलीकॢपम् 2; चलीकॢपित्वा 2; 6 कृपणः.
Footnote 1. ‘कृपो रो लः’ (8-2-18) इति लत्वम् ।
Footnote 2. ऊदिल्लक्षणमिड्विकल्पं बाधित्वा, ‘तासि च कॢपः’ (7-2-60) इति नित्यमि-
ण्णिषेधः । ‘हलन्ताच्च’ (1-2-10) इति सनः कित्त्वान्न गुणः । यद्यपि धातु-
रूपप्रकाशिकायां अस्माद् धातोः सन्नन्तात् तव्यदादिषु ‘चिकल्पिषितव्यम्
चिकॢप्सितव्यम्’ इति वैकल्पिकेड्घटितानि रूपाणि प्रदर्शितानि; तथापि
‘तासि च कॢपः’ (7-2-60) इत्यत्र ‘परस्मैपदेषु’ इत्यनुवर्तमानस्य पदस्य
‘तङानयोरभावे’ इत्यर्थकतया नित्यमिण्णिषेधेन भाव्यम् । ‘स्वरतिसूति—’
(7-2-44) इत्यादिना प्राप्तं वैकल्पिकेडागमं ‘तासि च कॢपः’ (7-2-60) इति
निषेधः बाधत एवेति, इडभावघटितरूपमेव साधु—इति प्रतिभाति । एवं सन्नन्ते
सर्वत्र ज्ञेयम् ।
Footnote 3. ‘रीगृदुपधस्य च’ (7-4-90) इति अभ्यासस्य रीगागमः । उभयत्र लत्वम् ।
Footnote 4. ‘स्वरतिसूतिसूयतिधूञूदितो वा’ (7-2-44) इति ऊदित्त्वादिड्विकल्पः ।
Footnote 5. ‘लुटि च कॢपः’ (1-3-93) इति परस्मैपदविकल्पः ।
Footnote 6. ‘लुटि च कॢपः’ (1-3-93) इति स्यप्रत्यये विवक्षिते परस्मैपदविकल्पः ।
Footnote 7. ‘तासि च कॢपः’ (7-2-60) इत्यत्र ‘परस्मैपदेषु’ इत्यस्य, ‘तङानयोरभावे’
इत्यर्थकत्वात्, अत्र ‘स्वरतिसूति—’ (7-2-44) इत्यादिना इड्विकल्पः । एवं
सन्नन्तात् यक्यपि ज्ञेयम् ।
Footnote 1. ऊदित्त्वादिटो वैकल्पिकत्वेन, ‘यस्य विभाषा’ (7-2-15) इति निष्ठायामिण्णिषेधः ।
Footnote A. ‘अशर्धनैर्गोपकुलैस्सहासौ ययौ कृवास्यन्दसुकॢप्तमोदैः ॥’ धा. का. 2-3.
Footnote 2. ‘इगुपधज्ञा—’ (3-1-135) इति कर्तरि कः ।
Footnote 3. ‘अनुदात्तेतश्च हलादेः’ (3-2-149) इति तच्छीलादिषु कर्तृषु युच् ।
Footnote 4. ‘ऋदुपधाच्चाकॢपि—’ (3-1-110) इति पर्युदासात् ण्यत्प्रत्यय एव ।
Footnote 5. इट्पक्षे, ‘न क्त्वा सेट्’ (1-2-18) इति कित्त्वनिषेधाद् गुणः ।
Footnote 6. बाहुलकादौणादिके क्युन्प्रत्ययेऽनादेशे रूपम् । कित्त्वान्न गुणः । किञ्चिदपि यो न
ददाति स एवमुच्यते । [ID=252]

19
Q

क्षाम्यति

A

क्षम् क्षमूँ सहने दिवादिः परस्मैपदी सकर्मकः वेट् to endure to suffer to tolerate to forgive

क्षमू [Printed book page 0311]
(298) “क्षमू सहने” (IV-दिवादिः-1206. सक. वेट्. पर.)
‘अषितः क्षाम्यति, क्षान्तिः क्षमूषः क्षमते क्षमा’ । (श्लो-146) इति देवः ।
अषित् । शमादिः । मित् । 1 क्षमकः-मिका, 2 क्षमकः-मिका, 3 चिक्षमिषकः-षिका, चिक्षंसकः-सिका, चङ्क्षमकः-मिका; 4 5 क्षमिता-क्षन्ता-त्री, क्षमयिता-त्री, चिक्षमिषिता-चिक्षंसिता-त्री, चङ्क्षमिता-त्री; 6 क्षाम्यन्-न्ती, क्षमयन्-न्ती, चिक्षमिषन्-चिक्षंसन्-न्ती; –
क्षमिष्यन्-क्षंस्यन्-न्ती-ती, क्षमयिष्यन्-न्ती-ती, चिक्षमिषिष्यन्-न्ती-ती, चिक्षंसिष्यन्-न्ती-ती; 7 व्यतिक्षाम्यमाणः, क्षमयमाणः, — चङ्क्षम्यमाणः;
व्यतिक्षमिष्यमाणः- व्यतिक्षंस्यमानः, क्षमयिष्यमाणः, चङ्क्षमिष्यमाणः; 8 विक्षान्-विक्षामौ-विक्षामः; — –
[Page0312+ 22]
1 क्षान्तम्-न्तः-क्षान्तवान्, क्षमितः, चिक्षमिषितः-चिक्षंसितः, चङ्क्षमितः-तवान्;
क्षमः, 2 क्षमी, 3 द्बन्द्वक्षमा, क्षमः, चिक्षमिषुः-चिक्षंसुः, चङ्क्षमः;
क्षमितव्यम्-क्षन्तव्यम्, क्षमयितव्यम्, चिक्षमिषितव्यम्-चिक्षंसितव्यम्, चङ्क्षमितव्यम्;
क्षमणीयम्, क्षमणीयम्, चिक्षमिषणीयम्-चिक्षंसनीयम्, चङ्क्षमणीयम्; 4 क्षम्यम् A, क्षम्यम्, चिक्षमिष्यम्-चिक्षंस्यम्, चङ्क्षम्यम्;
ईषत्क्षमः-दुःक्षमः-सुक्षमः; — — –
क्षम्यमाणः, क्षम्यमाणः, चिक्षमिष्यमाणः-चिक्षंस्यमानः, चङ्क्षम्यमाणः; B क्षमः, क्षमः, चिक्षमिषः-चिक्षंसः, चङ्क्षमः;
क्षमितुम्-क्षन्तुम्, क्षमयितुम्, चिक्षमिषितुम्-चिक्षंसितुम्, चङ्क्षमितुम्; 5 क्षान्तिः, क्षमणा, चिक्षमिषा-चिक्षंसा, चङ्क्षमा;
क्षमणम्, क्षमणम्, चिक्षमिषणम्-चिक्षंसनम्, चङ्क्षमणम्;
क्षमित्वा-क्षान्त्वा, क्षमयित्वा, चिक्षमिषित्वा-चिक्षंसित्वा, चङ्क्षमित्वा;
प्रक्षम्य, 6 प्रक्षमय्य, प्रचिक्षमिष्य-प्रचिक्षंस्य, प्रचङ्क्षम्य;
क्षमम् 2, क्षमित्वा-क्षान्त्वा 2, 7 क्षमम्-क्षामम् 2, क्षमयित्वा 2, चिक्षमिषम् 2 -चिक्षंसम् 2, चिक्षमिषित्वा- 2, चिक्षंसित्वा 2, चङ्क्षमम् 2; चङ्क्षमित्वा 2.
[Page0313+ 24]

Footnote 1. ‘नोदात्तोपदेशस्य मान्तस्यानाचमेः’ (7-3-34) इति वृद्धिनिषेधः ।
Footnote 2. ‘अत उपधायाः’ (7-2-116) इति णौ वृद्धिः । तस्य ‘मितां—’ (6-4-92)
इति ह्रस्वः । ‘जनीजॄष्—’ (गणसूत्रं भ्वादौ) इत्यनेन अमन्तत्वेन मित्त्वम् ।
Footnote 3. ‘स्वरतिसूतिसूयतिधूञूदितो वा’ (7-2-44) इति वा इट् ।
Footnote 4. ‘नुगतोऽनुनासिकान्तस्य’ (7-4-85) इत्यभ्यासस्य नुक् ।
Footnote 5. ऊदित्त्वात् इड्विकल्पः । एवं तव्यदादिषु ज्ञेयम् ।
Footnote 6. ‘दिवादिभ्यः—’ (3-1-69) इति श्यन् । ‘शमामष्टानां दीर्घः श्यनि’ (7-3-74)
इति दीर्घः ।
Footnote 7. ‘कर्तरि कर्मव्यतीहारे’ (1-3-14) इत्यात्मनेपदे शानच् । ‘अट्कुप्वाङ्नुम्व्य-
बायेऽपि’ (8-4-2) इति णत्वम् ।
Footnote 8. ‘अनुनासिकस्य क्विझलोः क्ङिति’ (6-4-15) इति दीर्घः । ‘मो नो धातोः’
(8-2-64) इति नकारः । ‘पदान्तस्य’ (8-4-37) इति णत्वनिषेधः ।
Footnote 1. ऊदित्त्वेन वैकल्पिकेट्त्वात् ‘यस्य विभाषा’ (7-2-15) इति निष्ठाया इण्णिषेधः ।
दीर्घः ।
Footnote 2. ‘शमित्यष्टाभ्यो घिनुण्’ (3-2-141) इति ताच्छीलिको घिनुण् ।
Footnote 3. ‘ईक्षिक्षमिभ्यां च’ (वा. 3-2-1) इति कर्मण्युपपदे णः । स्त्रियां टाप् ।
‘स्तुतिशीला हरिकामा फलभक्षा कानने व्रताचारा ।
तदनुप्रहप्रतीक्षा वसति द्वन्द्वक्षमा मुनिश्रेणी ॥’ इति प्र. सर्वस्वे ।
Footnote 4. ‘पोरदुपधात्’ (3-1-98) इति यत् ।
Footnote A. ‘अवरिष्टाक्षमक्षम्यं कपिं हन्तुं दशाननः ॥’ भ. का. 9-26.
Footnote B. ‘यज्ञाङ्गयोनित्वमवेक्ष्य यस्य सारं धरित्रीधरणक्षमं च ।’ कुमारसंभवे 1-17.
Footnote 5. ‘तितुत्र—’ (7-2-9) इत्यादिना इण्णिषेधः । दीर्घः ।
Footnote 6. ‘ल्यपि लघुपूर्वात्’ (6-4-56) इति णेरयादेशः ।
Footnote 7. ण्यन्ताण्णमुलि ‘चिण्णमुलोर्दीर्घोऽन्यतरस्याम्’ (6-1-93) इति दीर्घो वा । [ID=298]

20
Q

क्षमते

A

क्षम् क्षमूँष् सहने भ्वादिः आत्मनेपदी सकर्मकः वेट् to endure to suffer to forgive

क्षमूष्
क्षमूष् [Printed book page 0313]
(299) “क्षमूष् सहने” (I-भ्वादिः-442. सक. सेट्. आत्म.)
‘अषितः क्षाम्यति क्षान्तिः, क्षमूषः क्षमते क्षमा ।’ (श्लो. 146) इति देवः ।
क्षमकः-मिका, क्षमकः-मिका, चिक्षमिषकः-षिका, चिक्षंसकः-सिका, चङ्क्षमकः-मिका;
इत्यादीनि सर्वाण्यपि रूपाणि पूर्वलिखितक्षमूधातुवत् (298) ज्ञेयानि ।
षित्त्वादस्य धातोः ‘षिद्भिदादिभ्यः-’ (3-3-104) इत्यङ् स्त्रियाम्- A क्षमा ।
अस्यात्मनेपदित्वात् 1 क्षममाणः, क्षमिष्यमाणः, क्षंस्यमानः, क्षमयमाणः,
चिक्षमिषमाणः-चिक्षंसमाणः, चिक्षमिषिष्यमाणः, चिक्षंसिष्यमाणः, चङ्क्षम्य-
माणः, चङ्क्षमिष्यमाणः इत्यादीनि रूपाणि शानचीति, विशेषः । ‘क्षन्तिः’
इति क्तिचि, ‘न क्तिचि दीर्घश्च’ (6-4-39) इति दीर्घनिषेधात् । अमन्तत्वेन
ण्यन्ते मित्त्वम् । तेन क्षमं 2 -क्षामम् 2, इति रूपद्वयम् । ‘चिण्णमुलोः—’
इति (6-3-93) दीर्घविकल्पः ।
Footnote A. ‘ज्ञाने मौनं क्षमा शक्तौ त्यागे श्लाघाविपर्ययः ।’ रघुवंशे–1-22.
‘पणाय्यरूपाः पनिताकृतीन् ययुः भामिन्य एवाक्षमया स्वकामुकान् ॥’ धा. का. 1-57.
Footnote 1. भौवादिकत्वाद्धातोः ‘कर्तरि शप्’ (3-1-68) इति शप् । [ID=299]

21
Q

अश्नुते

A

अश् अशूँ व्याप्तौ सङ्घाते च स्वादिः आत्मनेपदी सकर्मकः वेट् to pervade to heap to pile up

अशू [Printed book page 0047]
(49) “अशू व्याप्तौ सङ्घाते च” (V-स्वादिः-1264-सक-वेट्-आ)
‘व्याप्तावश्नुत इत्याहुरश्नातीति तु भोजने ।’ इति देवः (166)
आशकः-शिका, आशकः-शिका, 4 अशिशिषकः-षिका, 5 अशाशकः-शिका; 6 अष्टा-ष्ट्री, अशिता-त्री, आशयिता-त्री, अशिशिषिता-त्री, अशाशिता-त्री;
— आशयन्-न्ती, आशयिष्यन्-न्ती-ती; 7 अश्नुवानः, A आशयमानः, 8 अशिशिषमाणः, अशाश्यमानः;
अशिष्यमाणः आशयिष्यमाणः, अशिशिषिष्यमाणः, अशाशिष्यमाणः
अक्ष्यमाणः आशयिष्यमाणः, अशिशिषिष्यमाणः, अशाशिष्यमाणः
अट्-अशौ-अशः; — — – 9 अष्टम्-ष्टः-ष्टवान् 7 आशितम्-तः, अशिशिषितः, अशाशितः-तवान्;
अशः, आशः, अशिशिषुः, आशिशयिषुः, अशाशः 10;
[Page0048+ 24]

अशितव्यम्, आशयितव्यम्, अशिशिषितव्यम्, अशाशितव्यम्;
अष्टव्यम्, आशयितव्यम्, अशिशिषितव्यम्, अशाशितव्यम्;
अशनीयम्, आशनीयम्, अशिशिषणीयम्, अशाशनीयम्;
आश्यम्, आश्यम्, अशिशिष्यम्, अशाश्यम्;
ईषदशः-दुरशः-स्वशः, — –
अश्यमानः, आश्यमानः, अशिशिष्यमाणः, अशाश्यमानः;
आशः, आशः, अशिशिषः, अशाशः;
अशितुम्, आशयितुम्, अशिशिषितुम्, अशाशितुम्;
अष्टुम्, आशयितुम्, अशिशिषितुम्, अशाशितुम्;
अष्टिः, आशना, अशिशिषा, आशिशयिषा, अशाशा 1;
अशनम्, आशनम्, अशिशिषणम्, अशाशनम्;
अशित्वा, आशयित्वा, अशिशिषित्वा, अशाशित्वा;
अष्ट्वा, आशयित्वा, अशिशिषित्वा, अशाशित्वा;
समश्य, प्राश्य, प्राशिशिष्य, समशाश्य,
आशम् 2, अशित्वा 2, अष्ट्वा 2, आशम् 2, आशयित्वा 2, अशिशिषम् 2, अशिशिषित्वा 2, अशाशम् 2, अशाशित्वा 2, 2 अश्वः, 3 अशनिः, 4 अश्मा, 5 अक्षः, 6 अक्षरम्, — इमे औणादिकाः ।
Footnote 4. ‘स्मिपूङ्रञ्ज्वशां—’ (7-2-74) इति
नित्यमिट् ।
Footnote 5. ‘सूचिसूत्रि—’ (वा. 3-1-22.) इति
यङ् । ‘दीर्घोऽकितः’ (7-4-83)
इत्यभ्यासस्य दीर्घः ।
Footnote 6. ‘स्वरतिसूति—’ (7-2-44) इति
वा इट् ।
Footnote 7. ‘स्वादिभ्यः—’ 3. इति श्नुविक-
रणप्रत्ययः । ‘अचि श्नुधातु—’
(6-4-77) इत्युवङ् ।
Footnote A. “शक्त्यृष्टिपरिघप्रासगदामुद्गरपाणयः ।
व्यश्नुवाना दिशः प्रायुः वनं दृष्टि-
विषोपमाः” भ. का. (9. 4.)
Footnote 8. ‘पूर्ववत् सनः’ (1-3-62) इति
शानच् ।
Footnote 9. ऊदित्त्वात् इड्विकल्पः ‘यस्य
विभाषा’ (7-2-15) इति इण्णिषेधः ।
Footnote 7. ‘स्वादिभ्यः—’ 3. इति श्नुविक-
रणप्रत्ययः । ‘अचि श्नुधातु—’
(6-4-77) इत्युवङ् ।
Footnote 10. पचाद्यच् (3-1-134.) ‘यङोऽचि
च’ (2-4-74.) इति यङो लुक् ।
Footnote 1. ‘अ प्रत्ययात्’ (3-3-102) । इति
यङन्तात् अकारप्रत्ययः ।
Footnote 2. क्वन्प्रत्ययः (द. उ. 8-125) ।
Footnote 3. अनिप्रत्ययः (द. उ. 1-1.) ।
Footnote 4. मनिन् (द. उ. 6-75) प्रत्ययः ।
Footnote 5. सः प्रत्ययः (द. उ. 9. 24.) ।
Footnote 6. ‘अशेः सरन्’ (द. उ. 8. 50)
इति सरन्प्रत्ययः । [ID=49]

22
Q

क्लिश्नाति

A

क्लिश् क्लिशूँ विबाधने क्र्यादिः परस्मैपदी अकर्मकः वेट् to torment to distress to hurt to suffer to misbehave

क्लिशू [Printed book page 0299]
(288) “क्लिशू विबाधने” (IX-क्र्यादिः-1522-अक. वेट्. पर.) [अ]
‘व्यक्तोक्तौ क्लेशते क्लेशेः, क्लिश्नाति तु विबाधने ।
दिवादेरुपतापेऽर्थे तङि स्यात् क्लिश्यते पदम् ॥’ (श्लो. 163-164) इति देवः ।
क्लेशः-शिका, क्लेशकः-शिका, 3 चिक्लिशिषकः-चिक्लेशिषकः-षिका, 4 चिक्लिक्षकः-क्षिका, चेक्लिशकः-शिका;
क्लेशिता-त्री-क्लेष्टा-ष्ट्री, क्लेशयिता-त्री, चिक्लिशिषिता-चिक्लेशिषिता-त्री, चिक्लिक्षिता-त्री, चेक्लिशिता-त्री; 5 क्लिश्नन् B -ती, क्लेशयन्-न्ती, चिक्लिशिषन्-चिक्लेशिषन्-चिक्लिक्षन्-न्ती; –
[Page0300+ 19]

क्लेशिष्यन्-क्लेक्ष्यन्-न्ती-ती, क्लेशयिष्यन्-न्ती-ती, चिक्लिशिषिष्यन्-चिक्लेशिषिष्यन्-चिक्लिक्षिष्यन्-न्ती-ती; –
— क्लेशयमानः, क्लेशयिष्यमाणः, चेक्लिश्यमानः, चेक्लिशिष्यमाणः; 1 क्लिट्-क्लिशौ-क्लिशः, 2 क्लेट्-क्लेशौ-क्लेशः; — – 3 क्लिशितम्-तः- A तवान्, क्लिष्टम्-ष्टः-ष्टवान्, क्लेशितः-तम्, चिक्लिशिषितः-चिक्लेशिषितः-चिक्लिक्षितः-तवान्, चेक्लिशितः-तवान्;
क्लिशः, 4 क्लेशकः B, क्लेशः, चिक्लिशिषुः-चिक्लेशिषुः-चिक्लिक्षुः, चेक्लिशः;
क्लेशितव्यम्-क्लेष्टव्यम्, क्लेशयितव्यम्, चिक्लिशिषितव्यम्-चिक्लेशिषितव्यम्-चिक्लिक्षितव्यम्, चेक्लिशितव्यम्;
क्लेशनीयम्, क्लेशनीयम्, चिक्लिशिषणीयम्-चिक्लेशिषणीयम्-चिक्लिक्षणीयम्, चेक्लिशनीयम्;
क्लेशयम्, क्लेश्यम्, चिक्लिशिष्यम्-चिक्लेशिष्यम्-चिक्लिक्ष्यम्, चेक्लिश्यम्;
ईषत्कलेशः-दुष्क्लेशः-सुक्लेशः; — — –
क्लिश्यमानः, क्लेश्यमानः, चिक्लिशिष्यमाणः-चिक्लेशिष्यमाणः-चिक्लिक्ष्यमाणः, चेक्लिश्यमानः;
क्लेशः, क्लेशः, चिक्लिशिषः-चिक्लेशिषः-चिक्लिक्षः, चेक्लिशः;
क्लेशितुम्-क्लेष्टुम्, क्लेशयितुम्, चिक्लिशिषितुम्-चिक्लेशिषितुम्-चिक्लिक्षितुम्, चेक्लिशितुम्;
क्लिष्टिः, क्लेशना, चिक्लिशिषा-चिक्लेशिषा-चिक्लिक्षा, चेक्लिशा;
क्लेशनम्, क्लेशनम्, चिक्लिशिषणम्-चिक्लेशिषणम्-चिक्लिक्षणम्, चेक्लिशनम्;
[Page0301+ 23]
A क्लिशित्वा 1 -क्लिष्ट्वा, B 2 अलंक्लिशित्वा C, क्लेशयित्वा, चिक्लिशिषित्वा-चिक्लेशिषित्वा-चिक्लिक्षित्वा, चेक्लिशित्वा;
परिक्लिश्य, परिक्लेश्य, परिचिक्लिशिष्य-परिचिक्लि{??}शिष्य-परिचिक्लिक्ष्य, परिचेक्लिश्य;
क्लेशम् 2, क्लिशित्वा 2, क्लिष्ट्वा 2, क्लेशम् 2, क्लेशयित्वा 2, चिक्लिशिषम् 2 -चिक्लेशिषम् 2 -चिक्लिक्षम् 2, चिक्लिशिषित्वा 2 -चिक्लेशिषित्वा 2 -चिक्लिक्षित्वा 2, चेक्लिलशम् 2; चेक्लिशित्वा 2.
Footnote [अ] ‘एवमाराध्यमानोऽपि क्लिश्नाति भुवनत्रयम् ।’ (कुमारसम्भवे 2-40) इत्यादि-
प्रयोगात् सकर्मकत्वमप्यस्य धातोरिति ज्ञायते ।
Footnote 3. ‘स्वरतिसूतिसूयतिधूञूदितो वा’ (7-2-44) इतीड्विकल्पे, ‘रलो व्युपधात्–
(1-2-26) इति कित्त्वविकल्पः । एवं सन्नन्ते सर्वत्र ज्ञेयम् ।
Footnote 4. इडभावपक्षे ‘व्रश्च—’ (8-2-36) इत्यादिना षत्वे ‘षढोः कः सि’ (8-2-41)
इति कः ।
Footnote 5. ‘क्र्यादिभ्यः श्ना’ (3-1-81) इति श्ना । ‘श्नाऽभ्यस्तयोः—’ (6-4-112)’
इत्याकारलोपः । ‘शात्’ (8-4-44) इति श्चुत्वनिषेधः ।
Footnote B. ‘आधोरणानपि च दन्तवरेण तुभ्नन् क्लिश्नन् मतिं पलसुरादिकमश्नतां सः ।’ धा. का. 3-11.
Footnote 1. ‘व्रश्च भ्रस्ज—’ (8-2-36) इत्यादिना षत्वे जश्त्वचर्त्वयोरूपम् ।
Footnote 2. ‘अन्येभ्योऽपि—’ (3-2-75) इत्यादिना विच् । गुणः ।
Footnote 3. ‘क्लिशः क्त्वानिष्ठयोः’ (7-2-50) इति वा इट् । ‘यस्य विभाषा’ (7-2-15)
इत्यस्य बाधकः ।
Footnote A. ‘उपद्रुतश्चिरं द्वन्द्वैर्ययोः क्लिशितवानहम् ॥’ भ. का. 22-7.
Footnote 4. ‘निन्दहिंसक्लिशखाद—’ (3-2-146) इत्यादिना ताच्छील्ये वुञ् ।
Footnote B. ‘निन्दको रजनिम्मन्यं दिवसं क्लेशको निशाम् ।’ भ. का. 7-13.
Footnote A. ‘चिरं क्लिशित्वा मर्मावित् रामो विलुभितप्लवम् ।’ भ. का. 5-52.
Footnote 1. ‘क्लिशः क्त्वानिष्ठयोः’ (7-2-50) इति वा इट् । ‘मृडमृद—’ (1-2-7) इत्या-
दिना नित्यं कित्त्वम् ।
Footnote B. ‘मायाभिः सुचिरं क्लिष्ट्वा राक्षसोऽक्लिशितक्रियम् ।’ भ. का. 9-38.
Footnote 2. ‘अलंखल्वोः प्रतिषेधयोः प्राचां क्त्वा’ (3-4-18) इति क्त्वा ।
Footnote C. ‘अलं क्लिशित्वा गुरुमल्पकोऽयं विधिस्त्वदाज्ञैव गरीयसी नः’ । अनर्घराघवे 2-57. [ID=288]

23
Q

क्लिश्यते

A

क्लिश् क्लिशँ उपतापे दिवादिः आत्मनेपदी अकर्मकः सेट् to be ill to be sad to suffer

क्लिश [Printed book page 0297]
(287) “क्लिश उपतापे” (IV-दिवादिः-1161. अक. सेट्. आत्म.)
‘व्यक्तोक्तौ क्लेशते क्लेशेः, क्लिश्नाति तु विबाधने ।
दिवादेरुपतापेऽर्थे तङि स्यात् क्लिश्यते पदम् ॥’ (श्लो. 163-4) इति देवः ।
[Page0298+ 20]

क्लेशकः-शिका, क्लेशकः-शिका, 1 चिक्लिशिषकः-चिक्लेशिषकः-षिका, चेक्लिशकः-शिका;
क्लेशिता-त्री, क्लेशयिता-त्री, चिक्लिशिषिता-चिक्लेशिषिता-त्री, चेक्लिशिता-त्री;
— क्लेशयन्-न्ती, क्लेशयिष्यन्-न्ती-ती; — – 2 क्लिश्यमानः, क्लेशयमानः, चिक्लिशिषमाणः-चिक्लेशिषमाणः, चेक्लिश्यमानः;
क्लेशिष्यमाणः, क्लेशयिष्यमाणः, चिक्लिशिषिष्यमाणः-चिक्लेशिषिष्यमाणः, चेक्लिशिष्यमाणः; 3 क्लिट्-क्लिशौ-क्लिशः; — — – 4 क्लिशितः- A तम्-तवान्, क्लिष्टम्-ष्टः-ष्टवान्, क्लेशितः-तम्, चिक्लिशिषितः-चिक्लेशिषितः, चेक्लिशितः-तवान्;
क्लिशः, 5 क्लेशनः, 6 क्लेशकः, क्लेशः, चिक्लिशिषुः-चिक्लेशिषुः, चेक्लिशः;
क्लेशितव्यम्, क्लेशयितव्यम्, चिक्लिशिषितव्यम्-चिक्लेशिषितव्यम्, चेक्लिशितव्यम्;
क्लेशनीयम्, क्लेशनीयम्, चिक्लिशिषणीयम्-चिक्लेशिषणीयम्, चेक्लिशनीयम्; B क्लेश्यम्, क्लेश्यम्, चिक्लिशिष्यम्-चिक्लेशिष्यम्, चेक्लिश्यम्;
ईषत्क्लेशः-दुष्क्लेशः-सुक्लेशः; — — –
क्लिश्यमानः, क्लेश्यमानः, चिक्लिशिष्यमाणः-चिक्लेशिष्यमाणः, चेक्लिश्यमानः; C क्लेशः, क्लेशः, चिक्लिशिषः-चिक्लेशिषः, चेक्लिशः;
क्लेशितुम्, क्लेशयितुम्, चिक्लिशिषितुम्-चिक्लेशिषितुम्, चेक्लिशितुम् ।
[Page0299+ 22]

क्लिष्टिः, केशना, चिक्लिशिषा-चिक्लेशिषा, चेक्लिशा; A क्लिशित्वा 1 -क्लिष्ट्वा, क्लेशयित्वा, चिक्लिशिषित्वा-चिक्लेशिषित्वा, चेक्लिशित्वा;
विक्लिश्य, विक्लेश्य, विचिक्लिशिष्य-विचिक्लेशिष्य, विचेक्लिश्य;
क्लेशम् 2, क्लिशित्वा2-क्लिष्ट्वा 2, क्लेशम् 2, क्लेशयित्वा 2, चिक्लिशिषम् 2- चिक्लेशिषम् 2, चिक्लिशिषित्वा 2- चिक्लेशिषित्वा 2, चेक्लिशम् 2; चेक्लिशित्वा 2. 2 कीनाशः,
Footnote 1. ‘रलो व्युपधाद्धलादेस्संश्च’ (1-2-26) इति सनः कित्त्वविकल्पाद्रूपद्वयम् ।
Footnote 2. ‘दिवादिभ्यः श्यन्’ (3-1-69) इति श्यन् । श्यनो ङिद्वद्भावादङ्गस्य गुणो न ।
Footnote 3. ‘व्रश्च भ्रस्ज—’ (8-2-36) इत्यादिना षत्वे, चश्त्वे चर्त्वम् ।
Footnote 4. ‘क्लिशः क्त्वानिष्ठयोः’ (7-2-50) इति इड्विकल्पः ।
Footnote A. ‘मायाभिस्सुचिरं क्लिष्टवा राक्षसोऽक्लिशितक्रियम् ।’ भ. का. 9. 38.
Footnote 5. ‘अनुदात्तेतश्च हलादेः’ (3-2-149) इति युचू ताच्छीलिकः ।
Footnote 6. ‘निन्दहिंसक्लिशखाद—’ (3-2-146) इत्यादिना वुञ् ताच्छीलिकः ।
Footnote B. ‘अक्लेश्यमसिनाऽग्न्यन्तं कबन्धवधमभ्यधुः ।’ भ. का. 7-78.
Footnote C. ‘देवौघस्य तपन् भुवं च पतिता वावृत्तभूमाऽप्यसौ
वृत्तक्लेशलबैरकाश्यत समं संवाश्यमानैस्स्वकैः ॥’ धा. का. 2-60.
Footnote A. ‘अमृडित्वा सहस्राक्षं क्लिशित्वा कौशलैर्निजैः ।’ भ. का. 7. 96.
Footnote 1. ‘क्लिशः क्त्वानिष्ठयोः’ (7-2-50) इति वेट् । इट्पक्षे ‘मृडमृद—’ (1-2-7)
इत्यादिना नित्यकित्त्वम् ।
Footnote 2. ‘क्लिशेरीच्चोपधायाः कन् लोपश्च लोनाम्’ (द. उ. 9. 1.) इति कन्प्रत्यये
कीनाशः = कदर्यो जनः । [ID=287]

24
Q

गाहते

A

गाह् गाहूँ विलोडने भ्वादिः आत्मनेपदी सकर्मकः वेट् to destroy to counterattack

गाहू [Printed book page 0386]
(395) “गाहू विलोडने” (I-भ्वादिः-649. सक. वेट्. आत्म.)
विलोडनम् = क्षोभणम् । ‘विलोडनम् = परिमलनम् ।’ इति क्षीरस्वामी ।
[Page0387+ 25]

गाहकः-हिका, गाहकः-हिका, 1 जिगाहिषकः-षिका-जिघाक्षकः-क्षिका, जागाहकः-हिका;
गाहिता-त्री A विगाढा 2 -ढ्री, गाहयिता-त्री, जिगाहिषिता-जिघाक्षिता-त्री, जागाहिता-त्री;
— गाहयन्-न्ती, गाहयिष्यन्-न्ती-ती; –
गाहमानः, गाहयमानः, जिगाहिषमाणः-जिघाक्षमाणः, जागाह्यमानः;
गाहिष्यमाणः- 3 घाक्ष्यमाणः, गाहयिष्यमाणः, जिगाहिषिष्यमाणः-जिघाक्षिष्यमाणः, जागाहिष्यमाणः; 4 सुघाट्-सुघाड्-सुगाहौ-सुगाहः; — – 5 गाढम्-ढः-ढवान्, गाहितः, जिगाहिषितः-जिघाक्षितः, जागाहितः-तवान्; 6 गहः-गहा, गाहः- 7 गाही, 8 गाहनः, 9 अवगाही, गाहः, जिगाहिषुः-जिघाक्षुः, जागाहः;
गाहितव्यम्-गाढव्यम्, गाहयितव्यम्, जिगाहिषितव्यम्-जिघाक्षितव्यम्, जागाहितव्यम्;
गाहनीयम्, गाहनीयम्, जिगाहिषणीयम्-जिघाक्षणीयम्, जागाहनीयम्;
गाह्यम्, गाह्यम्, जिगाहिष्यम्-जिघाक्ष्यम्, जागाह्यम्;
ईषद्गाहः-दुर्गाहः-सुगाहः; — –
अवगाह्यमानः, गाह्यमानः, जिगाहिष्यमाणः-जिघाक्ष्यमाणः, जागाह्यमानः;
[Page0388+ 22]

गाहः, अवगाहः, गाहः, जिगाहिषः-जिघाक्षः, जागाहः;
विगाहितुम्-गाढुम्, गाहयितुम्, जिगाहिषितुम्-जिघाक्षितुम्, जागाहितुम्; 1 गाहा, गाहना, जिगाहिषा-जिघाक्षा, जागाहा;
गाहनम्- 2 गहनम्, गाहनम्, जिगाहिषणम्-जिघाक्षणम्, जागाहनम्;
गाहित्वा-गाढ्वा, गाहयित्वा, जिगाहिषित्वा-जिघाक्षित्वा, जागाहित्वा;
अवगाह्य, अवगाह्य, विजिगाहिष्य-विजिघाक्ष्य, विजागाह्य;
गाहम् 2, गाहित्वा 2 -गाढ्वा 2, गाहम् 2, गाहयित्वा 2, जिगाहिषम् 2 -जिघाक्षम् 2, जिगाहिषित्वा 2 -जिघाक्षित्वा 2, जागाहम् 2; जागाहित्वा 2; 3 गह्वरम्.
Footnote 1. धातोरस्य ऊदित्त्वात् ‘स्वरतिसूतिसूयतिधूञूदितो वा’ (7-2-44) इति वा इट् ।
इडभावपक्षे—हकारस्य ढत्वे, गकारस्य भष्भावे, ‘षढोः कः सि’ (8-2-41)
इति कत्वे, षत्वे च जिघाक्षकः इति रूपम् । इडभावपक्षे सनि सर्वत्र एवमेव
प्रक्रिया ज्ञेया ।
Footnote A. ‘विगाढारं वनस्यासौ शत्रूणां गाहिता कपिः ।
अक्षं रधितुमारेभे रद्धा लङ्कानिवासिनाम् ॥’ भ. का. 9-29.
Footnote 2. इडभावपक्षे—ढत्व-धत्व-ष्टुत्व-ढलोप-दीर्घाः । एवमिडभावपक्षे तव्यदादिषु ज्ञेयम् ।
Footnote 3. इडभावपक्षे—ढत्व-भष्भाव-कत्व-षत्वेषु रूपमेवम् ।
Footnote 4. ढत्व-भष्भाव-चर्त्वेषु रूपम् ।
Footnote 5. ऊदित्त्वेन क्त्वायामिड्विकल्पनात्, निष्ठायां ‘यस्य विभाषा’ (7-2-15)
इतीण्णिषेधः ।
Footnote 6. ‘गहादिभ्यश्च’ (4-2-138) इति निपातनात् पचाद्यचि उपधायाः ह्रस्वे, साधुः ।
Footnote 7. ‘गाहट्’ इति पचादिषु (3-1-134) पाठात् टित्त्वेन स्त्रियां ङीप् ।
Footnote 8. ‘अनुदात्तेतश्च हलादेः’ (3-2-149) इति ताच्छीलिके युचि अनादेशः ।
Footnote 9. ‘सुप्यजातौ—’ (3-2-78) इति ताच्छील्ये णिनिः ।
Footnote 1. ‘गुरोश्च हलः’ (3-3-103) इति स्त्रियां भावादौ अकारप्रत्ययः ।
Footnote 2. ‘कृच्छ्रगहनयोः कषः’ (7-2-22), ‘सत्रकक्षकष्टकृच्छ्रगहनेभ्यः कण्वचिकीर्षायाम्’
(वा. 3-1-14) इति सूत्रवार्तिकनिर्देशात् ल्युटि उपधाया ह्रस्वो भवति ।
Footnote 3. ‘छित्वरगह्वर—’ (द. उ. 8-49.) इति निपातनात् क्वरचि उपधाह्रस्वः । इति
मा. धा. वृत्तिः । गह्वरम् = गहनम् । [ID=395]

25
Q

गर्हते

A

गृह् गृहूँ ग्रहणे भ्वादिः आत्मनेपदी सकर्मकः वेट् to take to seize to accept

गृहू [Printed book page 0417]
(426) “गृहू ग्रहणे” (I-भ्वादिः-650. सक. वेट्. आत्म.)
‘ण्यन्तस्य ग्रहणे गृहेर्गृहयते, तत्रानदन्ताद् गृहेः
भूवादेः शपि गर्हते, शिन तु पदे गृह्णात्यगृह्णीत च ।
गर्हेर्वा णिचि निन्दनार्थविषये गर्हेत्, तथा गर्हयेद्
भूवादेःशपि कुत्सनार्थविषये गर्हेर्भवेद् गर्हते ॥’ (श्लो. 194) इति देवः ।
गर्हकः-र्हिका, गर्हकः-र्हिका, 1 जिगर्हिषकः-षिका, जिघृक्षकः-क्षिका, 2 जरीगृहकः-हिका;
गर्हिता-त्री- 3 गर्ढा-र्ढ्री, गर्हयिता-त्री, जिगर्हिषिता-त्री, जिघृक्षिता-त्री, जरीगृहिता-त्री;
— गर्हयन्-न्ती, गर्हयिष्यन्-न्ती-ती; –
गर्हमाणः, गर्हयमाणः, जिगर्हिषमाणः-जिघृक्षमाणः, जरीगृह्यमाणः;
गर्हिष्यमाणः, घर्क्ष्यमाणः, गर्हयिष्यमाणः, जिगर्हिषिष्यमाणः -जिघृक्षिष्यमाणः, जरीगृहिष्यमाणः; 4 संघृट्-संघृड्-संगृहौ-सङ्गृहः; — — – 5 गृढम्-गृढः-गृढवान्, गर्हितः, जिगर्हिषितः -जिघृक्षितः, जरीगृहितः-तवान्; 6 गृहम्, 7 गर्हणः, 8 दोषगर्ही, गर्हः, जिगर्हिषुः-जिघृक्षुः, जरीगृहः;
[Page0418+ 20]

गर्हितव्यम्-गर्ढव्यम्, गर्हयितव्यम्, जिगर्हिषितव्यम्-जिघृक्षितव्यम्, जरीगृहितव्यम्;
गर्हणीयम्, गर्हणीयम्, जिगर्हिषणीयम्-जिघृक्षणीयम्, जरीगृहणीयम्; 1 गृह्यम्, गर्ह्यम्, जिगर्हिष्यम्-जिघृक्ष्यम्, जरीगृह्यम्;
ईषद्गर्हः-दुर्गर्हः-सुगर्हः; — – A गृह्यमाणः, गर्ह्यमाणः, जिगर्हिष्यमाणः-जिघृक्ष्यमाणः, जरीगृह्यमाणः,
गर्हः, गर्हः, जिगर्हिषः-जिघृक्षः, जरीगृहः,
गर्हितुम्-गर्ढुम्, गर्हयितुम्, जिगर्हिषितुम्-जिघृक्षितुम्, जरीगृहितुम्;
गृढिः, गर्हणा, जिगर्हिषा-जिघृक्षा, जरीगृहा;
गर्हणम्, गर्हणम्, जिगर्हिषणम्-जिघृक्षणम्, जरीगृहणम्; 2 गर्हित्वा-गृढ्वा, गर्हयित्वा, जिगर्हिषित्वा-जिघृक्षित्वा, जरीगृहित्वा;
प्रगृह्य, प्रगर्ह्य, प्रजिगर्हिष्य-प्रजिघृक्ष्य, प्रजरीगृह्य;
गर्हम् 2, गर्हित्वा 2, गृढ्वा 2, गर्हम् 2, गर्हयित्वा 2, जिगर्हिषम्2 जिगर्हिषित्वा 2 -जिघृक्षम् 2, -जिघृक्षित्वा 2, जरीगृहम् 2; जरीगृहित्वा 2.
Footnote 1. ऊदित्त्वादस्य धातोरिड्विकल्पः । इडभावपक्षे ‘हलन्ताच्च’ (1-2-10) इति सनः
कित्त्वात् गुणाभावः, ढत्वम्, भष्भावश्च । ‘षढोः कः सि’ (8-2-41) इति
कत्वम् ।
Footnote 2. यङन्ते सर्वत्र ‘रीगृदुपधस्य च’ (7-4-90) इति अभ्यासस्य रीगागमः ।
Footnote 3. इडभावपक्षे ढत्व-धत्व-ष्टुत्व-ढलोपाः । एवं तव्यदादिष्वपि ज्ञेयम् ।
Footnote 4. ढत्वे पदान्तत्वनिमित्तको भष्भावः । चर्त्वविकल्पः ।
Footnote 5. ऊदित्त्वेन विकल्पितेट्कत्वात् निष्ठायाम् ‘यस्य विभाषा’ (7-2-15) इतीण्णिषेधः ।
Footnote 6. ‘इगुपधज्ञा—’ (3-1-135) इति कर्तरि कप्रत्ययः ।
Footnote 7. ‘अनुदात्तेतश्च हलादेः’ (3-2-149) इति ताच्छीलिको युच् ।
Footnote 8. ‘सुप्यजातौ—’ (3-2-78) इति ताच्छील्ये णिनिः ।
Footnote 1. ‘ऋदुपधात्—’ (3-1-110) इति क्यप् ।
Footnote A. ‘द्राहितः शुभपथप्रकाशने सस्वजेऽथ तमनूह्यवैभवः ।
गाढमैत्ररसगृह्यमाणधीः भूषणग्लहनघुंषितो बलः ॥’ धा. का. 1. 82.
Footnote 2. इट्पक्षे ‘न क्त्वा सेट्’ (1-2-18) कित्त्वनिषेधाद् गुणः । [ID=426]

26
Q

गूहति

A

गुह् गुहूँ संवरणे भ्वादिः उभयपदी सकर्मकः वेट् to cover to hide to clothe

गृहू [Printed book page 0417]
(426) “गृहू ग्रहणे” (I-भ्वादिः-650. सक. वेट्. आत्म.)
‘ण्यन्तस्य ग्रहणे गृहेर्गृहयते, तत्रानदन्ताद् गृहेः
भूवादेः शपि गर्हते, शिन तु पदे गृह्णात्यगृह्णीत च ।
गर्हेर्वा णिचि निन्दनार्थविषये गर्हेत्, तथा गर्हयेद्
भूवादेःशपि कुत्सनार्थविषये गर्हेर्भवेद् गर्हते ॥’ (श्लो. 194) इति देवः ।
गर्हकः-र्हिका, गर्हकः-र्हिका, 1 जिगर्हिषकः-षिका, जिघृक्षकः-क्षिका, 2 जरीगृहकः-हिका;
गर्हिता-त्री- 3 गर्ढा-र्ढ्री, गर्हयिता-त्री, जिगर्हिषिता-त्री, जिघृक्षिता-त्री, जरीगृहिता-त्री;
— गर्हयन्-न्ती, गर्हयिष्यन्-न्ती-ती; –
गर्हमाणः, गर्हयमाणः, जिगर्हिषमाणः-जिघृक्षमाणः, जरीगृह्यमाणः;
गर्हिष्यमाणः, घर्क्ष्यमाणः, गर्हयिष्यमाणः, जिगर्हिषिष्यमाणः -जिघृक्षिष्यमाणः, जरीगृहिष्यमाणः; 4 संघृट्-संघृड्-संगृहौ-सङ्गृहः; — — – 5 गृढम्-गृढः-गृढवान्, गर्हितः, जिगर्हिषितः -जिघृक्षितः, जरीगृहितः-तवान्; 6 गृहम्, 7 गर्हणः, 8 दोषगर्ही, गर्हः, जिगर्हिषुः-जिघृक्षुः, जरीगृहः;
[Page0418+ 20]

गर्हितव्यम्-गर्ढव्यम्, गर्हयितव्यम्, जिगर्हिषितव्यम्-जिघृक्षितव्यम्, जरीगृहितव्यम्;
गर्हणीयम्, गर्हणीयम्, जिगर्हिषणीयम्-जिघृक्षणीयम्, जरीगृहणीयम्; 1 गृह्यम्, गर्ह्यम्, जिगर्हिष्यम्-जिघृक्ष्यम्, जरीगृह्यम्;
ईषद्गर्हः-दुर्गर्हः-सुगर्हः; — – A गृह्यमाणः, गर्ह्यमाणः, जिगर्हिष्यमाणः-जिघृक्ष्यमाणः, जरीगृह्यमाणः,
गर्हः, गर्हः, जिगर्हिषः-जिघृक्षः, जरीगृहः,
गर्हितुम्-गर्ढुम्, गर्हयितुम्, जिगर्हिषितुम्-जिघृक्षितुम्, जरीगृहितुम्;
गृढिः, गर्हणा, जिगर्हिषा-जिघृक्षा, जरीगृहा;
गर्हणम्, गर्हणम्, जिगर्हिषणम्-जिघृक्षणम्, जरीगृहणम्; 2 गर्हित्वा-गृढ्वा, गर्हयित्वा, जिगर्हिषित्वा-जिघृक्षित्वा, जरीगृहित्वा;
प्रगृह्य, प्रगर्ह्य, प्रजिगर्हिष्य-प्रजिघृक्ष्य, प्रजरीगृह्य;
गर्हम् 2, गर्हित्वा 2, गृढ्वा 2, गर्हम् 2, गर्हयित्वा 2, जिगर्हिषम्2 जिगर्हिषित्वा 2 -जिघृक्षम् 2, -जिघृक्षित्वा 2, जरीगृहम् 2; जरीगृहित्वा 2.
Footnote 1. ऊदित्त्वादस्य धातोरिड्विकल्पः । इडभावपक्षे ‘हलन्ताच्च’ (1-2-10) इति सनः
कित्त्वात् गुणाभावः, ढत्वम्, भष्भावश्च । ‘षढोः कः सि’ (8-2-41) इति
कत्वम् ।
Footnote 2. यङन्ते सर्वत्र ‘रीगृदुपधस्य च’ (7-4-90) इति अभ्यासस्य रीगागमः ।
Footnote 3. इडभावपक्षे ढत्व-धत्व-ष्टुत्व-ढलोपाः । एवं तव्यदादिष्वपि ज्ञेयम् ।
Footnote 4. ढत्वे पदान्तत्वनिमित्तको भष्भावः । चर्त्वविकल्पः ।
Footnote 5. ऊदित्त्वेन विकल्पितेट्कत्वात् निष्ठायाम् ‘यस्य विभाषा’ (7-2-15) इतीण्णिषेधः ।
Footnote 6. ‘इगुपधज्ञा—’ (3-1-135) इति कर्तरि कप्रत्ययः ।
Footnote 7. ‘अनुदात्तेतश्च हलादेः’ (3-2-149) इति ताच्छीलिको युच् ।
Footnote 8. ‘सुप्यजातौ—’ (3-2-78) इति ताच्छील्ये णिनिः ।
Footnote 1. ‘ऋदुपधात्—’ (3-1-110) इति क्यप् ।
Footnote A. ‘द्राहितः शुभपथप्रकाशने सस्वजेऽथ तमनूह्यवैभवः ।
गाढमैत्ररसगृह्यमाणधीः भूषणग्लहनघुंषितो बलः ॥’ धा. का. 1. 82.
Footnote 2. इट्पक्षे ‘न क्त्वा सेट्’ (1-2-18) कित्त्वनिषेधाद् गुणः । [ID=426]

27
Q

गर्हते

A

गृह् गृहूँ ग्रहणे भ्वादिः आत्मनेपदी सकर्मकः वेट् to take to seize to accept

गृहू [Printed book page 0417]
(426) “गृहू ग्रहणे” (I-भ्वादिः-650. सक. वेट्. आत्म.)
‘ण्यन्तस्य ग्रहणे गृहेर्गृहयते, तत्रानदन्ताद् गृहेः
भूवादेः शपि गर्हते, शिन तु पदे गृह्णात्यगृह्णीत च ।
गर्हेर्वा णिचि निन्दनार्थविषये गर्हेत्, तथा गर्हयेद्
भूवादेःशपि कुत्सनार्थविषये गर्हेर्भवेद् गर्हते ॥’ (श्लो. 194) इति देवः ।
गर्हकः-र्हिका, गर्हकः-र्हिका, 1 जिगर्हिषकः-षिका, जिघृक्षकः-क्षिका, 2 जरीगृहकः-हिका;
गर्हिता-त्री- 3 गर्ढा-र्ढ्री, गर्हयिता-त्री, जिगर्हिषिता-त्री, जिघृक्षिता-त्री, जरीगृहिता-त्री;
— गर्हयन्-न्ती, गर्हयिष्यन्-न्ती-ती; –
गर्हमाणः, गर्हयमाणः, जिगर्हिषमाणः-जिघृक्षमाणः, जरीगृह्यमाणः;
गर्हिष्यमाणः, घर्क्ष्यमाणः, गर्हयिष्यमाणः, जिगर्हिषिष्यमाणः -जिघृक्षिष्यमाणः, जरीगृहिष्यमाणः; 4 संघृट्-संघृड्-संगृहौ-सङ्गृहः; — — – 5 गृढम्-गृढः-गृढवान्, गर्हितः, जिगर्हिषितः -जिघृक्षितः, जरीगृहितः-तवान्; 6 गृहम्, 7 गर्हणः, 8 दोषगर्ही, गर्हः, जिगर्हिषुः-जिघृक्षुः, जरीगृहः;
[Page0418+ 20]

गर्हितव्यम्-गर्ढव्यम्, गर्हयितव्यम्, जिगर्हिषितव्यम्-जिघृक्षितव्यम्, जरीगृहितव्यम्;
गर्हणीयम्, गर्हणीयम्, जिगर्हिषणीयम्-जिघृक्षणीयम्, जरीगृहणीयम्; 1 गृह्यम्, गर्ह्यम्, जिगर्हिष्यम्-जिघृक्ष्यम्, जरीगृह्यम्;
ईषद्गर्हः-दुर्गर्हः-सुगर्हः; — – A गृह्यमाणः, गर्ह्यमाणः, जिगर्हिष्यमाणः-जिघृक्ष्यमाणः, जरीगृह्यमाणः,
गर्हः, गर्हः, जिगर्हिषः-जिघृक्षः, जरीगृहः,
गर्हितुम्-गर्ढुम्, गर्हयितुम्, जिगर्हिषितुम्-जिघृक्षितुम्, जरीगृहितुम्;
गृढिः, गर्हणा, जिगर्हिषा-जिघृक्षा, जरीगृहा;
गर्हणम्, गर्हणम्, जिगर्हिषणम्-जिघृक्षणम्, जरीगृहणम्; 2 गर्हित्वा-गृढ्वा, गर्हयित्वा, जिगर्हिषित्वा-जिघृक्षित्वा, जरीगृहित्वा;
प्रगृह्य, प्रगर्ह्य, प्रजिगर्हिष्य-प्रजिघृक्ष्य, प्रजरीगृह्य;
गर्हम् 2, गर्हित्वा 2, गृढ्वा 2, गर्हम् 2, गर्हयित्वा 2, जिगर्हिषम्2 जिगर्हिषित्वा 2 -जिघृक्षम् 2, -जिघृक्षित्वा 2, जरीगृहम् 2; जरीगृहित्वा 2.
Footnote 1. ऊदित्त्वादस्य धातोरिड्विकल्पः । इडभावपक्षे ‘हलन्ताच्च’ (1-2-10) इति सनः
कित्त्वात् गुणाभावः, ढत्वम्, भष्भावश्च । ‘षढोः कः सि’ (8-2-41) इति
कत्वम् ।
Footnote 2. यङन्ते सर्वत्र ‘रीगृदुपधस्य च’ (7-4-90) इति अभ्यासस्य रीगागमः ।
Footnote 3. इडभावपक्षे ढत्व-धत्व-ष्टुत्व-ढलोपाः । एवं तव्यदादिष्वपि ज्ञेयम् ।
Footnote 4. ढत्वे पदान्तत्वनिमित्तको भष्भावः । चर्त्वविकल्पः ।
Footnote 5. ऊदित्त्वेन विकल्पितेट्कत्वात् निष्ठायाम् ‘यस्य विभाषा’ (7-2-15) इतीण्णिषेधः ।
Footnote 6. ‘इगुपधज्ञा—’ (3-1-135) इति कर्तरि कप्रत्ययः ।
Footnote 7. ‘अनुदात्तेतश्च हलादेः’ (3-2-149) इति ताच्छीलिको युच् ।
Footnote 8. ‘सुप्यजातौ—’ (3-2-78) इति ताच्छील्ये णिनिः ।
Footnote 1. ‘ऋदुपधात्—’ (3-1-110) इति क्यप् ।
Footnote A. ‘द्राहितः शुभपथप्रकाशने सस्वजेऽथ तमनूह्यवैभवः ।
गाढमैत्ररसगृह्यमाणधीः भूषणग्लहनघुंषितो बलः ॥’ धा. का. 1. 82.
Footnote 2. इट्पक्षे ‘न क्त्वा सेट्’ (1-2-18) कित्त्वनिषेधाद् गुणः । [ID=426]

28
Q

वृहति

A

वृह् वृहूँ उद्यमने तुदादिः परस्मैपदी सकर्मकः वेट् to try to put effort

वृहू
वृहू [Printed book page 1261]
(1637) “वृहू उद्यमने” (VI-तुदादिः-1347. अक. वेट्. पर.)
‘उद्यमः = उद्धरणम्’ इति क्षीरस्वामी । दन्त्योष्ठ्यादिः इति सर्वे । केचित्
‘बृहू पवर्गादिः’ इति । क्षीरतरङ्गिण्यामपि ‘बृहू’ इत्येव दृश्यते ।
वर्हकः-र्हिका, वर्हकः-र्हिका, विवर्हिषकः- 3 विवृक्षकः-क्षिका, वरीवृहकः-हिका;
वर्हिता-त्री, वर्हयिता-त्री, विवर्हिषिता-त्री, विवृक्षिता-त्री, वरीवृहिता-त्री;
इत्यादिकानि रूपाणि सर्वाण्यपि भौवादिकदर्हतिवत् (868) ज्ञेयानि । 4 वृढः-वृढवान्, 5 वर्हित्वा-वृढ्वा इमानि रूपाण्यधिकान्यत्रेति विशेषः । ‘वृहु’ इति
उदित्पक्षे क्त्वायामेवेड्विकल्पः इति विशेषः ।
Footnote 3. ऊदित्त्वात् ‘स्वरतिसूतिसूयतिधूञूदितो वा’ (7-2-44) इति वलादेरार्द्धधातुकस्य
विकल्पेन इडागमः । तेन सन्नन्ते सर्वत्र रूपद्वयं बोध्यम् । ‘हलन्ताच्च’ (1-2-10)
इति सनः कित्त्वान्न गुणः ।
Footnote 4. निष्ठायाम् ‘यस्य विभाषा’ (7-2-15) इति इण्निषेधः ।
Footnote 5. क्त्वायाम् ‘न क्त्वा सेट्’ (1-2-18) इति कित्त्वनिषेधात् गुणः । इड्विकल्पात्
रूपद्वयं ज्ञेयम् । [ID=1636]

29
Q

बृहति

A

बृह् बृहूँ उद्यमने तुदादिः परस्मैपदी सकर्मकः वेट् to try to put effort

बृहू [Printed book page 0932]
(1131) “बृहू उद्यमने” (VI-तुदादिः-1347. अक. वेट्. पर.)
क्षीरतरङ्गिणी-धातुकाव्यादिषु दृष्टः पाठ एवम् । अन्ये सर्वे दन्तोष्ठ्यादि
‘वृहू—’ इत्येव पठन्ति । तत्र क्षीरस्वामी ‘बृहु—’ इति उदितं पपाठ ।
बर्हकः-र्हिका, बर्हकः-र्हिका, बिबर्हिषकः-बिबृक्षकः-क्षिका, बरीबृहकः-हिका;
इत्यादीनि सर्वाण्यपि रूपाणि तौदादिकतर्हतिवत् (777) ज्ञेयानि ।
णिनिप्रत्यये– A जनजीबबर्ही इति ।
Footnote A. ‘मुरादिबन्धुः क्षुरघोरचेताः पुरन् खलानां जनजीवबर्ही ।’ धा. का. 2. 77. [ID=1131]

30
Q

तृहति

A

तृह् तृहूँ हिंसायाम् तुदादिः परस्मैपदी सकर्मकः वेट् to kill to destroy to hurt to strike

तृहू
तृहू [Printed book page 0695]
(777) “तृहू हिंसायाम्” (VI-तुदादिः-1348. सक. वेट्. पर.)
‘श्ने तृणेढीति हिंसायाम्, तृहतीत्यूदितस्तृहेः ॥’ (श्लो. 195) देवः ।
तर्हकः-र्हिका, तर्हकः-र्हिका, 5 तितर्हिषकः-षिका, तितृक्षकः-क्षिका, तरीतृहकः-हिका;
[Page0696+ 23]

तर्हिता-त्री, 1 तर्ढा-र्ढ्री, तर्हयिता-त्री, तितर्हिषिता-तितृक्षिता-त्री, तरीतृ-हिता-त्री; 2 व्यतितृहन्-न्ती-ती, तर्हयन्-न्ती, तितर्हिषन्-तितृक्षन्-न्ती; –
तर्हिष्यन्-न्ती-ती, तर्क्ष्यन्-न्ती-ती, तितर्हिषिष्यन्-तितृक्षिष्यन्-न्ती-ती; –
— तर्हयमाणः, तर्हयिष्यमाणः, — तरीतृह्यमाणः, तरीतृहिष्यमाणः;
सुतृट्-सुतृड्-सुतृहौ-सुतृहः; — — – 3 तृढम्-तृढः-तृढवान्, तर्हितः, तितर्हिषितः-तितृक्षितः, तरीतृहितः-तवान्;
तृहः, प्रतर्ही, तर्हः, तितर्हिषुः-तितृक्षुः, तरीतर्हः;
तर्हितव्यम्-तर्ढव्यम्, तर्हयितव्यम्, तितर्हिषितव्यम्-तितृक्षितव्यम्; तरीतृहितव्यम्;
तर्हणीयम्, तर्हणीयम्, तितर्हिषणीयम्-तितृक्षणीयम्, तरीतृहणीयम्,
तृह्यम्, तर्ह्यम्, तितर्हिष्यम्-तितृक्ष्यम्, तरीतृह्यम्,
ईषत्तर्हः-दुस्तर्ह-सुतर्हः; — — –
तृह्यमाणः, तर्ह्यमाणः, तितर्हिष्यमाणः-तितृक्ष्यमाणः, तरीतृह्यमाणः;
तर्हः, तर्हः, तितर्हिषः-तितृक्षः, तरीतृहः;
तर्हितुम्-तर्ढुम्, तर्हयितुम्, तितर्हिषितुम्-तितृक्षितुम्, तरीतृहितुम्;
तृढिः, तर्हणा, तितर्हिषा-तितृक्षा, तरीतृहा;
तर्हणम्, तर्हणम्, तितर्हिषणम्-तितृक्षणम्, तरीतृहणम्; 4 तर्हित्वा-तृढ्वा, तर्हयित्वा, तितर्हिषित्वा-तितृक्षित्वा, तरीतृहित्वा;
प्रतृह्य, प्रतर्ह्य, प्रतितर्हिष्य-प्रतितृक्ष्य, प्रतरीतृह्य;
तर्हम् 2, तर्हित्वा 2-तृढ्वा, तर्हम् 2, तर्हियित्वा, तितर्हिषम् 2-तितृक्षम् 2, तितर्हिषित्वा 2-तितृक्षित्वा 2, तरीतृहम् 2; तरीतृहित्वा 2.
[Page0697+ 25]

Footnote 5. ‘स्वरतिसूतिसूयतिधूञूदितो वा’ (7-2-44) इति इड्विकल्पः । इडभावपक्षे ‘इको
झल्’ (1-2-9) इति सनः कित्त्वम् । ‘हो ढः’ (8-2-31) इति ढत्वे, ‘षढोः
कः सि’ (8-2-41) इति ढकारस्य ककारे, ‘इण्कोः’ (8-3-57) इति षत्वे च
रूपम् । एवमिडभावपक्षे सन्नन्ते सर्वत्र प्रक्रिया ज्ञेया ।
Footnote 1. ऊदित्त्वेनेड्विकल्पः । इडभावपक्षे ढत्वधत्वष्टुत्वढलोपाः । एवं तव्यदादिष्वपि ।
Footnote 2. ‘न गतिहिंसार्थेभ्यः’ (1-3-15) इति कर्मव्यतिहारे शानचो निषेधः ।
‘तुदादिभ्यः—’ (3-1-77) इति शः विकरणप्रत्ययः । शस्य सार्वधातुकत्वेन
ङिद्वद्भावादङ्गस्य गुणो न भवति ।
Footnote 3. ऊदित्त्वेनेड्विकल्पनात् निष्ठायाम्, ‘यस्य विभाषा’ (7-2-15) इतीण्णिषेधे,
ढत्वादिकं भवति ।
Footnote 4. इट्पक्षे, ‘न क्त्वा सेट्’ (1-2-18) इति कित्त्वनिषेधाद् गुणो भवति । [ID=777]

31
Q

स्तृहति

A

स्तृह् स्तृहूँ हिंसायाम् तुदादिः परस्मैपदी सकर्मकः वेट् to kill to destroy to hurt to strike

स्तृहू [Printed book page 1388]
(1937) “स्तृहू हिंसायाम्” (VI-तुदादिः-1349. सक. वेट्. पर.)
‘षोपदेश इति दुर्गः’ इति तरङ्गिण्याम् ।
सर्वाण्यपि रूपाणि तौदादिकहिंसार्थक ‘तृहू’ (777) धातुवज्ज्ञेयानि । [ID=1936]

32
Q

तृहति

A

तृंह् तृंहूँ हिंसायाम् तुदादिः परस्मैपदी सकर्मकः वेट् to kill to destroy to hurt to strike

तृहू
तृहू [Printed book page 0695]
(777) “तृहू हिंसायाम्” (VI-तुदादिः-1348. सक. वेट्. पर.)
‘श्ने तृणेढीति हिंसायाम्, तृहतीत्यूदितस्तृहेः ॥’ (श्लो. 195) देवः ।
तर्हकः-र्हिका, तर्हकः-र्हिका, 5 तितर्हिषकः-षिका, तितृक्षकः-क्षिका, तरीतृहकः-हिका;
[Page0696+ 23]

तर्हिता-त्री, 1 तर्ढा-र्ढ्री, तर्हयिता-त्री, तितर्हिषिता-तितृक्षिता-त्री, तरीतृ-हिता-त्री; 2 व्यतितृहन्-न्ती-ती, तर्हयन्-न्ती, तितर्हिषन्-तितृक्षन्-न्ती; –
तर्हिष्यन्-न्ती-ती, तर्क्ष्यन्-न्ती-ती, तितर्हिषिष्यन्-तितृक्षिष्यन्-न्ती-ती; –
— तर्हयमाणः, तर्हयिष्यमाणः, — तरीतृह्यमाणः, तरीतृहिष्यमाणः;
सुतृट्-सुतृड्-सुतृहौ-सुतृहः; — — – 3 तृढम्-तृढः-तृढवान्, तर्हितः, तितर्हिषितः-तितृक्षितः, तरीतृहितः-तवान्;
तृहः, प्रतर्ही, तर्हः, तितर्हिषुः-तितृक्षुः, तरीतर्हः;
तर्हितव्यम्-तर्ढव्यम्, तर्हयितव्यम्, तितर्हिषितव्यम्-तितृक्षितव्यम्; तरीतृहितव्यम्;
तर्हणीयम्, तर्हणीयम्, तितर्हिषणीयम्-तितृक्षणीयम्, तरीतृहणीयम्,
तृह्यम्, तर्ह्यम्, तितर्हिष्यम्-तितृक्ष्यम्, तरीतृह्यम्,
ईषत्तर्हः-दुस्तर्ह-सुतर्हः; — — –
तृह्यमाणः, तर्ह्यमाणः, तितर्हिष्यमाणः-तितृक्ष्यमाणः, तरीतृह्यमाणः;
तर्हः, तर्हः, तितर्हिषः-तितृक्षः, तरीतृहः;
तर्हितुम्-तर्ढुम्, तर्हयितुम्, तितर्हिषितुम्-तितृक्षितुम्, तरीतृहितुम्;
तृढिः, तर्हणा, तितर्हिषा-तितृक्षा, तरीतृहा;
तर्हणम्, तर्हणम्, तितर्हिषणम्-तितृक्षणम्, तरीतृहणम्; 4 तर्हित्वा-तृढ्वा, तर्हयित्वा, तितर्हिषित्वा-तितृक्षित्वा, तरीतृहित्वा;
प्रतृह्य, प्रतर्ह्य, प्रतितर्हिष्य-प्रतितृक्ष्य, प्रतरीतृह्य;
तर्हम् 2, तर्हित्वा 2-तृढ्वा, तर्हम् 2, तर्हियित्वा, तितर्हिषम् 2-तितृक्षम् 2, तितर्हिषित्वा 2-तितृक्षित्वा 2, तरीतृहम् 2; तरीतृहित्वा 2.
[Page0697+ 25]

Footnote 5. ‘स्वरतिसूतिसूयतिधूञूदितो वा’ (7-2-44) इति इड्विकल्पः । इडभावपक्षे ‘इको
झल्’ (1-2-9) इति सनः कित्त्वम् । ‘हो ढः’ (8-2-31) इति ढत्वे, ‘षढोः
कः सि’ (8-2-41) इति ढकारस्य ककारे, ‘इण्कोः’ (8-3-57) इति षत्वे च
रूपम् । एवमिडभावपक्षे सन्नन्ते सर्वत्र प्रक्रिया ज्ञेया ।
Footnote 1. ऊदित्त्वेनेड्विकल्पः । इडभावपक्षे ढत्वधत्वष्टुत्वढलोपाः । एवं तव्यदादिष्वपि ।
Footnote 2. ‘न गतिहिंसार्थेभ्यः’ (1-3-15) इति कर्मव्यतिहारे शानचो निषेधः ।
‘तुदादिभ्यः—’ (3-1-77) इति शः विकरणप्रत्ययः । शस्य सार्वधातुकत्वेन
ङिद्वद्भावादङ्गस्य गुणो न भवति ।
Footnote 3. ऊदित्त्वेनेड्विकल्पनात् निष्ठायाम्, ‘यस्य विभाषा’ (7-2-15) इतीण्णिषेधे,
ढत्वादिकं भवति ।
Footnote 4. इट्पक्षे, ‘न क्त्वा सेट्’ (1-2-18) इति कित्त्वनिषेधाद् गुणो भवति । [ID=777]

33
Q

धुनाति

A

धू धूञ् कम्पने क्र्यादिः उभयपदी सकर्मकः वेट् to shake to agitate to tremble to cause to shake to cause to agigate to tremble

धूञ् [Printed book page 0801]
(906) “धूञ् कम्पने” (V-स्वादिः-1255. अक. वेट्. उभ.)
‘धूनयति धवति धवते, धुनोति धुनुते, धुनाति च धुनीते ।
धूनोति धूनुते स्युः पदानि कम्पे, विधूनने धुवति ॥’ (श्लो. 26) इति देवः ।
धावकः-विका, 1 धूनकः-निका, 2 दुधूषकः-षिका, दोधूयकः-यिका; 3 धोता-धविता-त्री, धूनयिता-त्री, दुधूषिता-त्री, दोधूयिता-त्री; 4 धून्वन्-ती, 5 धूनयन्-न्ती, दुधूषन्-न्ती; –
धोष्यन्-धविष्यन्-न्ती-ती, दुधूषिष्यन्-न्ती-ती; –
धून्वानः, — दुधूषमाणः, A दोधूयमानः;
धोष्यमाणः-धविष्यमाणः, — दुधूषिष्यमाणः, दोधूयिष्यमाणः;
प्रधूः-प्रध्वौ-प्रध्वः; — – 6 धूतम्- B धूतः-धूतवान्, धूनितः, दुधूषितः, दोधूयितः-तवान्; 7 धवः, 8 धवनः, 9 परिधावी, धूनः, दुधूषुः, दोधुवः;
धोतव्यम्-धवितव्यम्, धूनयितव्यम्, दुधूषितव्यम्, दोधूयितव्यम्;
[Page0802+ 24]

धवनीयम्, धूननीयम्, दुधूषणीयम्, दोधूयनीयम्;
धव्यम्-अवश्यधाव्यम्, धून्यम्, दुधूष्यम्, दोधूय्यम्;
ईषद्धवः-दुर्धवः-सुधवः; — –
धूयमानः, धून्यमानः, दुधूष्यमाणः, दोधूय्यमानः; 1 धवः, धूनः, दुधूषः, दोधूयः;
धोतुम्- A विधवितुम्, दुधूषितुम्, दोधूयितुम्;
धूतिः, धूनना, दुधूषा, दोधूया;
धवनम्, धूननम्, दुधूषणम्, दोधूयनम्;
धूत्वा, धूनयित्वा, दुधूषित्वा, दोधूयित्वा;
विधूय, विधून्य, विदुधूष्य, विदोधूय्य;
धावम् 2, धूत्वा 2, धूनम् 2, धूनयित्वा 2, दुधूषम् 2, दुधूषित्वा 2, दोधूयम् 2; दोधूयित्वा 2.
Footnote 1. ‘धूञ्प्रीञोर्नुग्वक्तव्यः’ (वा. 7-3-37) इति ण्यन्ते सर्वत्र नुगागमः । लघूपधत्वा-
भावान्न गुणः ।
Footnote 2. पुरस्तात् प्रतिषेधकाण्डारम्भसामर्थ्यात्’ ‘सनि ग्रहगुहोश्च’ (7-2-12) इतीण्नि-
षेधः । ‘इको झल्’ (1-2-9) इति सनः कित्त्वान्न गुणः । एवं सन्नन्ते सवत्र
ज्ञेयम् ।
Footnote 3. ‘स्वरतिसूतिसूयतिधूञूदितो वा’ (7-2-44) इति वलादेरार्धधातुकस्येड्विकल्पः ।
एवं तव्यदादिष्वपि ज्ञेयम् ।
Footnote 4. शतरि, ‘स्वादिभ्यः—’ (3-1-73) इति श्नुप्रत्ययः । ‘हुश्नुवोः सार्वधातुके’
(6-4-87) इति यण् । एवं धून्वानः इत्यत्रापि प्रक्रिया ज्ञेया ।
Footnote 5. ण्यन्तात् ‘निगरणचलनार्थेभ्यः—’ (1-3-87) इति नित्यं शतैव । न शानच् ।
Footnote A. ‘दोधूयमानं विविधोर्मियोगात् छायागरुत्मन्तमवेक्ष्य भीताः ।’ या. अ. 18. 96.
Footnote 6. निष्ठायाम्, ‘श्रयुकः क्किति’ (7-2-11) इति नित्यमिण्निषेधः ।
Footnote B. ‘कुब्जा कृतारिबलमैक्षत वृण्वती सा
पात्रं समीरधुतसौरभधूतभृङ्गम् ॥’ धा. का. 2. 68.
Footnote 7. धूनयति = कप्पयतीत्यर्थेऽन्तर्भावितण्यन्तादस्मात् कर्तरि पचाद्यचि रूपमेवम् ।
Footnote 8. निमित्तभेदेनास्य धातोरकर्मकत्वे, ‘चलनशब्दार्थादकर्मकाद् युच्’ (3-2-148) इति
तच्छीलादिषु कर्तृषु युच्प्रत्ययः ।
Footnote 9. ताच्छील्ये णिनिप्रत्यये रूपमेवम् ।
Footnote 1. भावे, ‘ॠदोरप्’ (3-3-57) इत्यप्प्रत्ययः ।
Footnote A. ‘स मायानामगात् सोता कपेर्विधवितुं द्युतिम् ॥’ भ. का. 9. 28. [ID=906]
[Printed book page 0802]
(907) “धूञ् कम्पने” (IX-क्र्यादिः-1487. सक. वेट्. उभ.)
प्वादिः ल्वादिश्च ।
‘धूनयति धवति धवते, धुनोति धुनुते, धुनाति च धुनीते ।
धूनोति धूनुते स्युः पदानि कम्पे, विधूनने धुवति ॥’ (श्लो. 26) इति देवः ।
घाबकः-विका, धूनकः-निका, दुधूषकः-षिका, दोधूयकः-यिका;
इत्यादीनि सर्वाण्यपि रूपाणि पूर्वोक्तधूञ्धातुवत् (906) बोध्यानि । 2 धुनन्-ती, B धुनानः, धूनः, 3 धूनिः, इमानि रूपाणि अस्य धातोः भवन्तीति
विशेषः ।
[Page0803+ 25]

Footnote 2. शतरि, ‘क्र्यादिभ्यः—’ (3-1-81) इति श्नाप्रत्यये, ‘प्वादीनां ह्रस्वः’
(7-3-80) इति ह्रस्वे च रूपम् । एवं शानजन्तेऽपि प्रक्रिया ज्ञेया ।
Footnote B. ‘नागं ददर्श पटपूर्णमुखं धुनानं कर्णों शृणन्तमखिलानभिपूर्तरोषम् ॥’ धा. का. 3. 6.
Footnote 3. ‘ॠल्वादिभ्यः क्तिन् निष्ठावद् वक्तव्यः’ (वा. 8-2-44) इति क्तिनस्तकारस्य
नकारः । [ID=907]
[Printed book page 0803]
(908) “धूञ् कम्पने” (X-चुरादिः-1836. अक. सेट्. उभ.)
आधृषीयः ।
‘धूनयति धवति धवते, धुनोति धुनुते, धुनाति च धुनीते ।
धूनोति धूनुते स्युः पदानि कम्पे, विधूनने धुवति ॥’ (श्लो. 26) इति देवः ।
धूनकः-निका, 1 धावकः-विका, दुधूनयिषकः-षिका; धूनयिता-त्री,
दुधूनयिषिता-त्री, धूनयन्-न्ती, दुधूनयिषन्-न्ती; धूनयिष्यन्-न्ती-ती,
दुधूनयिषिष्यन्-न्ती-ती; धूनयमानः, दुधूनयिषयमाणः, धूनयिष्यमाणः, दुधूनयि-
षिष्यमाणः, धूनितम्-धावितम् A -तः-तवान्, दुधूनयिषितः-तवान्; धूनः,
दुधूनयिषुः; धूनयितव्यम्, दुधूनयिषितव्यम्; धूननीयम्, दुधूनयिषणीयम्,
धून्यम्, दुधूनयिष्यम्; ईषद्धूनः-दुर्धूनः-सुधूनः; धून्यमानः,
दुधूनयिष्यमाणः; धूनः, दुधूनयिषः; धूनयितुम्, दुधूनयिषितुम्;
धूनना, दुधूनयिषा; धूननम्, दुधूनयिषणम्, धूनयित्वा, दुधूनयिषित्वा,
प्रधून्य, प्रदुधूनयिष्य, धूनम् 2 -धूनयित्वा 2, दुधूनयिषम् 2; दुधूनयिषित्वा 2.
Footnote 1. ‘धूञ्प्रीञोर्नुग् वक्तव्यः’ (वा. 7-3-37) इत्यत्र प्रीञा साहचर्यात् क्र्यादेरेव
ग्रहणमिति पक्षे, ‘हेतुमण्ण्यन्तादेव नुगागमः, न तु स्वार्थण्यन्तात्’ इति पर्यव-
सानात्, अस्य धातोः स्वार्थण्यन्तत्वात् नुगभावे रूपमेवम् । एवमेव तृजादिष्वपि ।
अत्र पक्षे धावयिता-त्री, इत्यादीनि रूपाणि ज्ञेयानि ।
Footnote A. ‘कूटाद्येषु हतेषु धावितमतिष्वन्येषु धावत्सु च
स्वैरं तत्र जनान् प्रयन् विगलितश्रन्थान् कचान् ग्रन्थयन् ॥’ धा. का. 3. 51. [ID=908]

34
Q

रध्यति

A

रध् रधँ हिंसासंराद्ध्योः दिवादिः परस्मैपदी सकर्मकः वेट् to kill to injure to hurt to be ripen to be ready

रध [Printed book page 1093]
(1371) “रध हिंसासंराद्ध्योः” (IV-दिवादिः-1193. सक. सेट्. पर.)
‘रध हिंसायाम्’ इत्येव प्रौढमनोरमादिषु पाठः । ‘— हिंसासंसिद्ध्योः’
इति काशिकायां (7-2-45) दृष्टः पाठः ।
[Page1094+ 24]
1 रन्धकः-न्धिका, रन्धकः-न्धिका, 2 रिरधिषकः-रिरत्सकः-त्सिका, रारधकः-धिका;
रधिता- 3 रद्धा-रद्ध्री, रन्धयिता-त्री, रिरधिषिता-रिरत्सिता-त्री, रारधिता-त्री; 4 रध्यन्-न्ती, रन्धयन्-न्ती, रिरधिषन्-रिरत्सन्-न्ती; –
रधिष्यन्- 5 रत्स्यन्-न्ती-ती, रन्धयिष्यन्-न्ती-ती, रिरधिषिष्यन्-रिरत्सिष्यन्-न्ती-ती;
व्यतिरध्यमानः, रन्धयमानः, व्यतिरिरधिषमाणः-व्यतिरिरत्समानः, रारध्यमानः;
व्यतिरधिष्यमाणः-व्यतिरत्स्यमानः, रन्धयिष्यमाणः, व्यतिरिरधिषिष्यमाणः-व्यतिरिरत्सिष्यमाणः, रारधिष्यमाणः;
सुरत्-सुरधौ-सुरधः; — – 6 रद्धम्-रद्धः-रद्धवान्, रन्धितम्-तः, रिरधिषितः-रिरत्सितः, रारधितः-तवान्;
रन्धः, 7 रन्धनः, 8 साधुरन्धी,
[Page1095+ 23]
1 रेधिवान्, रन्धः, रिरधिषुः-रिरत्सुः, 2 रारन्धः;
रधितव्यम्-रद्धव्यम्, रन्धयितव्यम्, रिरधिषितव्यम्-रिरत्सितव्यम्, रारधितव्यम्;
रन्धनीयम्, रन्धनीयम्, रिरधिषणीयम्-रिरत्सनीयम्, रारधनीयम्;
राध्यम्, रन्ध्यम्, रिरधिष्यम्-रिरत्स्यम्, रारध्यम्;
ईषद्रन्धः- 3 दूरन्धः-सुरन्धः; — –
रध्यमानः, रन्ध्यमानः, रिरधिष्यमाणः-रिरत्स्यमानः, रारध्यमानः;
रन्धः, रन्धः, रिरधिषः-रिरत्सः, रारधः; A रधितुम्-रद्धुम्, रन्धयितुम्, रिरधिषितुम्-रिरत्सितुम्, रारधितुम्;
रद्धिः, रन्धना, रिरधिषा-रिरत्सा, रारधा;
रन्धनम्, रन्धनम्, रिरधिषणम्-रिरत्सनम्, रारधनम्;
रधित्वा-रद्ध्वा, रन्धयित्वा, रिरधिषित्वा-रिरत्सित्वा, रारधित्वा;
अनुरध्य, अनुरन्ध्य, प्ररिरधिष्य-प्ररिरत्स्य, प्ररारध्य;
रन्धम् 2, रधित्वा-रद्ध्वा 2, रन्धम् 2, रन्धयित्वा 2, रिरधिषम् 2-रिरत्सम् 2, रिरधिषित्वा 2-रिरत्सित्वा 2, रारधम् 2; रारधित्वा 2.
[Page1096+ 26]

Footnote 1. ‘रधिजभोरचि’ (7-1-61) इति अजादिप्रत्ययेषु सर्वत्र नुमागमः । ण्यन्तेषु च
णिज्निमित्तको नुमागमः सर्वत्र बोध्यः ।
Footnote 2. ‘रधादिभ्यश्च’ (7-2-45) इति इड्विकल्पः । इट्पक्षे, ‘नेट्यलिटि रधेः’
(7-1-62) इति नुम्निषेधः । इडभावपक्षे ‘खरि च’ (8-4-55) इति चर्त्वे
रिरत्सकः इत्यादीनि रूपाणीति सन्नन्ते सर्वत्र रूपद्वयं बोध्यम् ।
Footnote 3. तृचि, इडभावपक्षे, ‘झषस्तथोर्धोऽधः’ (8-2-40) इति धत्वे जश्त्वे च रूपमेवम् ।
Footnote 4. शतरि दिवादित्वाच्छ्यनि रूपमेवम् । स्त्रियां नुम्विकल्पः ।
Footnote 5. स्यप्रत्ययेऽपि इडभावपक्षे धातुधकारस्य चर्त्वेन तकार इति ज्ञेयम् ।
Footnote 6. रधाद्यष्टकान्तर्गतत्वेन धातोर्वैकल्पिकेट्कत्वात्, ‘यस्य विभाषा’ (7-2-15)
इतीण्निषेधः । नच रधादिव्यतिरिक्तेषु धातुषु ‘यस्य विभाषा’ (7-2-15)
इत्यस्य चरितार्थत्वात्, ‘रधादिभ्यश्च’ (7-2-45) इत्यस्य परत्वाच्च निष्ठायामपि
इण्निषेधं बाधित्वा इड्विकल्प एव तृजादिष्विव न्याय्य इति वाच्यम्; ‘निषेधाश्च
बलीयांसः’ (परि. 122) इति न्यायेन, पुरस्तात् प्रतिषेधकाण्डारम्भसामर्थ्याच्च
‘पर्जन्यवल्लक्षणं प्रवर्तते’ (परि. 121) इति न्यायेन रधादिषु विषयेऽपि निष्ठायाम्
इण्निसेधस्यैव प्रामाणिकत्वात् । विस्तरस्त्वन्यत्र ।
Footnote 7. नन्द्यादित्वात् (3-1-134) कर्तरि ल्युप्रत्यये नुमागमः ।
Footnote 8. ‘साधुकारिण्युपसंख्यानम्’ (वा. 3-2-78) इति णिनिः । काशिकायाम्
(7-1-61) प्रयुक्तोऽयम् ।
Footnote 1. लिटः क्वसौ, ‘अत एकहल्मध्ये—’ (6-4-120) इत्येत्वाभ्यासलोपयोः कृतयोः,
‘वस्वेकाजाद्घसाम्’ (7-2-67) इतीडागमे, नुमागमे, संयोगान्तत्वेन
‘असंयोगाल्लिट् कित्’ (1-2-5) इति कित्त्वाप्राप्तावपि औपदेशिकं क्वसुप्रत्ययगतं
कित्त्वमाश्रित्योपधानकारलोपे रेधिवान् इति सम्पद्यते । अत्रैवंरूपनिष्पत्ति-
विषये आक्षेपसमाधानप्रकारौ न्यासे (7-1-62) द्रष्टव्यौ । क्वसोश्छान्दसैकान्त्या-
भावप्रतिपादनं तु ‘नेट्यलिटि रधेः’ (7-1-62) इत्यत्र भाष्यप्रदीपोद्द्योते
द्रष्टव्यम् ।
Footnote 2. यङन्तात् पचाद्यचि (3-1-134), यङो लुकि, ‘रधिजभोरचि’ (7-1-61)
इति नुम् ।
Footnote 3. दुरुपपदाद्रधेः कृच्छ्रार्थे खल् । ‘रो रि’ (8-3-14) इति रेफलोपे, ‘ढ्रलोपे
पूर्वस्य—’ (6-3-111) इति दीर्घः ।
Footnote A. ‘अक्षं रधितुमारेभे रद्धा लङ्कानिवासिनाम् ॥’ भ. का. 9-29. [ID=1371]

35
Q

नश्यति

A

नश् णशँ अदर्शने दिवादिः परस्मैपदी अकर्मकः वेट् to disappear to perish to get destroyed to be invisible

णश [Printed book page 0619]
(667) “णश अदर्शने”
(IV-दिवादिः-1194. अक. सेट्. पर.) रधादिः ।
नाशकः-शिका, नाशकः-शिका, 4 निनशिषकः-षिका- 5 निनङ्क्षकः-क्षिका, नानशकः-शिका; 6 नशिता-त्री-प्रनंष्टा-ष्ट्री, नाशयिता-त्री, निनशिषिता-त्री-निनङ्क्षिता-त्री, नानशिता-त्री;
नश्यन्- A प्रणश्यन्-न्ती, नाशयन् 7 -न्ती, निनशिषन्-निनङ्क्षन्-न्ती; –
नशिष्यन्- 8 प्रनङ्क्ष्यन्-न्ती-ती, नाशयिष्यन्-न्ती-ती, निनशिषिष्यन्, निनङ्क्षिष्यन्-न्ती-ती; –
— — — नानश्यमानः, नानशिष्यमाणः; 9 प्रनट्-प्रनक्-प्रणशौ-प्रणशः; — — –
[Page0620+ 27]
1 प्रनष्टम्- A प्रनष्टः-नष्टवान्, प्रणाशितः, निनशिषितः, निनङ्क्षितः-नानशितः, तवान्;
नशः, 2 विनाशी, B कृतनाशी, 3 विनाशकः, 4 नश्वरः C -नश्वरी, नाशः, 5 चितविनाशनः-वित्तनाशनः-निनङ्क्षुः, नानशः;
नशितव्यम्-नंष्टव्यम्, नाशयितव्यम्, निनशिषितव्यम्-निनङ्क्षितव्यम्, नानशितव्यम्;
नशनीयम्, नाशनीयम्, निनशिषणीयम्, निनङ्क्षणीयम्, नानशनीयम्;
नाश्यम्, नाश्यम्, निनशिष्यम्-निनङ्क्ष्यम्, नानश्यम्;
ईषन्नशः-दुर्नशः-सुनशः, 6 दूणाशः; — –
नश्यमानः, नाश्यमानः, निनशिष्यमाणः-निनङ्क्ष्यमाणः, नानश्यमानः;
नाशः, नाशः, निनशिषः-निनङ्क्षः, नानशः;
नशितुम्-नंष्टुम्, नाशयितुम्, निनशिषितुम्-निनङ्क्षितुम्, नानशितुम्;
नष्टिः 7 जीवनक्, नाशना, निनशिषा-निनङ्क्षा, नानशा;
[Page0621+ 26]

नशनम्, नाशनम्, निनशिषणम्-निनङ्क्षणम्, नानशनम्;
नशित्वा-नंष्ट्वा- 1 नष्ट्वा, नाशयित्वा, निनशिषित्वा, निनङ्क्षित्वा, नानशित्वा;
प्रणश्य, प्रणाश्य, प्रणिनशिष्य-प्रणिनङ्क्ष्य, प्रणानश्य; 2 अजकनाशं [नष्टः], विद्युत्प्रणाशं [नष्टः], 3 जीवनाशं A [नष्टः],
नाशम् 2, नशित्वा-नंष्ट्वा-नष्ट्वा-2, नाशम् 2, नाशयित्वा 2, निनशिषम् 2-निनशिषम् 2-निन्ङ्क्षम् 2, निनशिषित्वा 2-निनङ्क्षित्वा 2, नानशम् 2; नानशित्वा 2.
Footnote 4. ‘रधादिभ्यश्च’ (7-2-45) इति वलादेरार्धधातुकस्येटो वैकल्पिकत्वात् इट्पक्षे
रूपम् । एवम् इट्पक्षे सन्नन्ते सर्वत्र ज्ञेयम् ।
Footnote 5. इडभावपक्षे, ‘मस्जिनशोर्झलि’ (7-1-60) इति नुमागमे, ‘व्रश्च—’ (8-2-36)
इत्यादिना शकारस्य षत्वे, ‘षढोः कः सि’ (8-2-41) इति कत्वे, ‘नश्चा-
पदान्तस्य झलि’ (8-3-24.) इत्यनुस्वारे, ‘इण्कोः’ (8-3-57) इति सनः
सकारस्य षत्वे, ‘अनुस्वारस्य ययि—’ (8-4-58) इति परसवर्णे च रूपम् ।
एवम् इडभावपक्षे सन्नन्ते प्रक्रिया सर्वत्र बोध्या ।
Footnote 6. रधादित्वादिड्विकल्पः । इडभावपक्षे, ‘नशेः षान्तस्य’ (8-4-36) इति णत्व-
निषेधः । एवं तव्यदादिष्वपि ज्ञेयम् ।
Footnote A. ‘प्रणश्यन्नपि नाशक्नोदत्येतुं बाणगोचरम् ।’ भ. का. 9. 134.
Footnote 7. ‘बुधयुधनशजनेङ्प्रुद्रुस्रुभ्यो णेः’ (1-3-86) इति ण्यन्तात् शतृप्रत्यय एव भवति ।
न त्वात्मनेपदं शानच् ।
Footnote 8. ‘नशेः षान्तस्य’ (8-4-36) इत्यत्र अन्तग्रहणसामर्थ्यात् भूतपूर्वषकारान्तस्यापि
प्रहणमिति, णत्वमत्रापि न ।
Footnote 9. क्विपि, ‘व्रश्च—’ (8-2-36) इति षत्वे, ‘नशेर्वा’ (8-2-63) इति कुत्वविकल्पः ।
भूतपूर्वगत्या षकारान्तत्वात् णत्वं न ।
Footnote 1. वलादेरार्धधातुकस्य ‘रधादिभ्यश्च’ (7-2-45) इतीड्विकल्पनात् निष्ठायाम्, ‘यस्य
विभाषा’ (7-2-15) इतीण्णिषेधः ।
Footnote A. ‘विद्युत्प्रणाशं स वरं प्रनष्टो यद्वोर्ध्वशोषं तृणवद्विशुष्कः ।’ भ. का. 3. 14.
Footnote 2. ‘सुप्यजातौ—’ (3-2-78) इति ताच्छील्ये णिनिः ।
Footnote B. ‘कुर्मश्च जीविते बुद्धिं धिक् तृष्णां कृतनाशिनाम् ॥’ भ. का. 18. 32.
(मल्लिनाथसम्मतपाठानुसारेण णिनिप्रत्ययान्ततया लिखितम् ।)
Footnote 3. ‘निन्दहिंसक्लिशखादविनाश—’ (3-2-146) इत्यादिना तच्छीलतद्धर्मतत्साधु-
कारिषु वुञ् । अकादेशः ।
Footnote 4. ‘इण्नशिजि—’ (3-2-163) इति तच्छीलादिषु कर्तृषु क्वरप् । स्त्रियां ‘टिड्ढा—’
(4-1-15) इति ङीप् ।
Footnote C. ‘रद्धारये सोऽयमनश्वराय तृप्यन्मना दृप्तजनद्रुहेऽस्मै ।’ धा. का. 2. 64.
Footnote 5. चित्तं विनाशयतीति, वित्तं नाशयतीति च चित्तविनाशनः, वित्तनाशनः ।
नन्द्यादित्वात् (3-1-134) ण्यन्तात् कर्तरि ल्युः । कर्मण्यणोऽपवादः ।
Footnote 6. दुःखेन नाशयितव्यः = दूणाशः । ‘ईषत्—’ (3-3-126) इत्यादिना ण्यन्तात्
खल् । ‘दुरो दाशनाशदभध्येषु उत्त्वम्, उत्तरपदादेः ष्टुत्वं च’ (वा. 6-3-109)
इति वचनेन उपसर्गान्त्यस्योत्वम्, सवर्णदीर्घः, उत्तरपदादेः ष्टुत्वं च ।
Footnote 7. जीवो नश्यतीति, जीवं नाशयति, इति वा जीवनक् = आहुतिविशेषः ।
बाहुलकादत्र स्त्रियाम् अर्थविशेषे क्विप उपपत्तिः ।
Footnote 1. ‘रधादिभ्यश्च’ (7-2-45) इतीड्विकल्पः । इट्पक्षे नशित्वा इति रूपम् ।
इडभावपक्षे ‘मस्जिनशोर्झलि’ (7-1-60) इति नुमि, नंष्ट्वा इति रूपम् ।
‘जान्तनशां विभाषा’ (6-4-32) इति क्त्वायां नकारस्य विकल्पेन लोपे नष्ट्वा
इति रूपम् ।]
Footnote 2. ‘उपमाने कर्मणि च’ (3-4-45) इति णमुल् । ‘कषादिषु यथाविध्यनुप्रयोगः’
(3-4-46) इति णमुलन्तस्य धातोः अनुप्रयोगः । अजकश्व नष्ट इत्यर्थः ।
विद्युत्प्रणाशं नष्टः इत्यत्राप्येवमेव ।
Footnote 3. ‘कर्त्रोर्जीवपुरुषयोर्नशिवहोः’ (3-4-43) इति णमुल् । ‘कषादिषु—’ (3-4-46)
इति अनुप्रयोगः । जीवो नश्यतीत्यर्थः ।
Footnote A. ‘चकम्पेऽतीव चुक्रोश जीवनाशं ननाश च ॥’ भ. का. 14. 31. [ID=667]

36
Q

तृप्यति

A

तृप् तृपँ प्रीणने दिवादिः परस्मैपदी सकर्मकः वेट् to satisfy to be satisfied to please to be pleased

तृप [Printed book page 0687]
(770) “तृप प्रीणने” (IV-दिवादिः-1195. सक. वेट्. पर.) रधादिः ।
प्रीणनम् = तृप्तिः, तर्पणं च । आद्येऽकर्मकः, द्वितीये—सकर्मकः ।
[Page0688+ 24]

‘तृप्नोति तृप्यतीत्येते प्रीणने श्नौ श्यनि क्रमात् ।
तृप्तावन्यतरस्यां णौ स्यातां तर्पति तर्पयेत् ॥’ (श्लो. 133) इति देवः ।
1 तर्पकः-र्पिका, तर्पकः-र्पिका, 2 तितर्पिषकः-षिका, तितृप्सकः-प्सिका, 3 तरीतृपकः-पिका; 4 तर्पिता-तर्प्ता-त्रप्ता-त्री, A तर्पयिता-त्री, तितर्पिषिता-तितृप्सिता-त्री, तरीतृपिता-त्री; 5 तृप्यन्- B न्ती, तर्पयन्-न्ती, तितर्पिषन्-तितृप्सन्-न्ती; –
तर्पिष्यन्-तर्प्स्यन्- 6 त्रप्स्यन्-न्ती-ती, तर्पयिष्यन्-न्ती-ती, तितर्पिषिष्यन्-तितृप्सिष्यन्-न्ती-ती; 7 व्यतितृप्यमाणः, तर्पयमाणः, 8 व्यतितितर्पिषमाणः-व्यतितितृप्समानः, 9 तरीतृप्यमाणः;
[Page0689+ 21]

व्यतितर्पिष्यमाणः-व्यतितर्प्स्यमानः-व्यतित्रप्स्यमानः, तर्पयिष्यमाणः, व्यतितितर्पिषिष्यमाणः-व्यतितितृप्सिष्यमाणः, तरीतृपिष्यमाणः;
सुतृप्-सुतृब्-सुतृपौ-सुतृपः; — — – 1 तृप्तम्-[फलानां] 2 तृप्तः-तृप्तवान्, तर्पितः, तितर्पिषितः-तितृप्सितः, तरीतृपितः-तवान्;
तृपः, 3 सन्तर्पी, तर्पः, तितर्पिषुः-तितृप्सुः, तरीतृपः;
तर्पितव्यम्-तर्प्तव्यम्-त्रप्तव्यम्, तर्पयितव्यम्, तितर्पिषितव्यम्-तितृप्सितव्यम्, तरीतृपितव्यम्;
तर्पणीयम्, तर्पणीयम्, तितर्पिषणीयम्-तितृप्सनीयम्, तरीतृपणीयम्; 4 तृप्यम्, तर्प्यम्, तितर्पिष्यम्-तितृप्स्यम्, तरीतृप्यम्,
ईषत्तर्पः-दुस्तर्पः-सुतर्पः; — –
तृप्यमाणः, तर्प्यमाणः, तितर्पिष्यमाणः-तितृप्स्यमानः, तरीतृप्यमाणः;
तर्पः, तर्पः, तितर्पिषः-तितृप्सः, तरीतृपाः;
तर्पितुम्-तर्प्तुम्-त्रप्तुम्, तर्पयितुम्, तितर्पिषितुम्-तितृप्सितुम्, तरीतृपितुम्;
तृप्तिः, तर्पणा, तितर्पिषा-तितृप्सा, तरीतृपा; A तर्पणम्, तर्पणम्, तितर्पिषणम्-तितृप्सनम्, तरीतृपणम्; 5 तर्पित्वा-तृप्त्वा, तर्पयित्वा, तितर्पिषित्वा-तितृप्सित्वा, तरीतृपित्वा;
सन्तृप्य, सन्तर्प्य, प्रतितर्पिष्य-प्रतितृप्स्य, प्रतरीतृप्य;
तर्पम् 2, तर्पित्वा 2-तृप्त्वा 2, तर्पम् 2, तर्पयित्वा 2, तितर्पिषम् 2-तितृप्सम् 2, तितर्पिषित्वा 2-तितृप्सित्वा 2, तरीतृपम् 2; तरीतृपीत्वा 2;
[Page0690+ 26]
1 तृप्रः, 2 तृपला.
Footnote 1. ‘सार्वधातुकार्धधातुकयोः’ (7-3-84) इति गुणः । स च ‘उरण् रपरः’ (1-1-51)
इति रेफविशिष्टो भवति । एवमुत्तरत्रापि ज्ञेयम् ।
Footnote 2. ‘एकाच उपदेशेऽनुदात्तात्’ (7-2-10) इत्यत्रानिट्कारिकासु, ‘—लिपिं लुपिं
तृप्यतिदृप्यती सृपिम् ।’ (काशिका 7-2-10) इति पाठात् वलाद्यार्धधातुकेषु
इडागमोऽस्य धातोर्यद्यपि न भवेत्—तथापि, ‘रधादिभ्यश्च’ (7-2-45)
इत्यत्र पाठात् इड्विकल्पः । अनुदात्तत्वफलं तु अमागम इति ज्ञेयम् । इट्पक्षे
तु— ‘इको झल्’ (1-2-9) इति सनः कित्त्वान्न गुणः, नापि अमागमः, अमाग-
मविधायके सूत्रे, ‘सृजिदृशोः—’ (6-1-58) इत्यतः, ‘अकिति’ इत्यनुवृत्तेः ।
Footnote 3. ‘रीगृदुपधस्य च’ (7-4-90) इति रीगागमः । एवं यङन्ते सर्वत्र बोध्यम् ।
Footnote 4. ‘रधादिभ्यश्च’ (7-2-45) इतीड्विकल्पः । इडभावपक्षे, ‘अनुदात्तस्य च
ऋदुपधस्यान्यतरस्याम्’ (6-1-59) इति अमागमविकल्पः । ‘मिदचोऽन्त्यात्
परः’ (1-1-47) इति अम् ऋकारात् परो भवति । ‘इको यणचि’ (6-1-77)
इति यण् । लघूपधगुणापवादोऽयममागमः । एवं तव्यदादिष्वपि ज्ञेयम् ।
Footnote A. ‘दातुः स्थातुर्द्विषां मूर्ध्नि यष्टुस्तर्पयितुः पितॄन् ।’ भ. का. 18. 40.
Footnote 5. ‘दिवादिभ्यः—’ (3-1-69) श्ति श्यन् विकरणप्रत्ययः । तस्य सार्वधातुकत्वेन
ङिद्वद्भावादङ्गस्य गुणो न ।
Footnote B. ‘रद्धारये सोऽयमनश्वराय तृप्यन्मना दृप्तजनद्गुहेऽस्मै ।’ धा. का. 2. 64.
Footnote 6. स्यप्रत्ययेऽपि अकित्त्वात् अमागमो भवति । अमागमपक्षे रूपमेवम् ।
Footnote 7. ‘कर्तरि कर्मव्यतीहारे’ (1-3-14) इति शानचि रूपम् ।
Footnote 8. ‘पूर्ववत् सनः’ (1-3-62) इति सन्नन्तात् शानचि रूपम् ।
Footnote 9. यङन्ताच्छानचि, ‘ऋवर्णान्नस्य णत्वं वाच्यम्’ (वा. 8-4-1) इति णत्वम् ।
Footnote 1. रधादित्वेनास्य धातोर्वलाद्यार्धधातुकेषु वैकल्पिकेट्कत्वात् निष्ठायाम्, ‘यस्य
विभाषा’ (7-2-15) इतीण्णिषेधः ।
Footnote 2. ‘फलानां तृप्तः’ इत्यत्र, ‘पूरणगुणसुहितार्थ—’ (2-2-11) इत्यादिना
षष्ठीसमासनिषेधः । सुहितार्थः = तृप्त्यर्थः ।
Footnote 3. ताच्छील्ये णिनिप्रत्ययः ।
Footnote 4. ‘ऋदुपधाच्चाकॢपिचृतेः’ (3-1-110) इति क्यपि रूपम् ।
Footnote A. ‘जप्तदग्निसूनुपितृतर्पणीरपो वहति स्म या विरलशैवला इव ॥’ शि. व. 13. 52.
Footnote 5. रधादित्वेनेड्विकल्पः । इट्पक्षे, ‘न क्त्वा सेट्’ (1-2-18) इति कित्त्वनिषेधात्
गुणो भवति । इडभावपक्षे प्रत्ययस्य कित्त्वेन गुणोऽमागमश्च न ।
Footnote 1. ‘स्फायितञ्चि—’ [द. उ. 8-31] इति रक्प्रत्ययः । तृप्रः = पुरोडाशः ।
Footnote 2. ‘कलस्तृपश्च’ [द. उ. 8-107] इति कलप्रत्ययः । तृपला = लताविशेषः । [ID=770]
[Printed book page 0690]
(771) “तृप प्रीणने” (V-स्वादिः-1271. सक. सेट्. पर.) [अ]
‘तृप्नोति तृप्यतीत्येते प्रीणने श्नौ श्यनि क्रमात् ।
तृप्तावन्यतरस्यां णौ स्याताम् तर्पति तर्पयेत् ॥’ (श्लो. 133) इति देवः ।
तर्पकः-र्पिका, तर्पकः-र्पिका, तितर्पिषकः-षिका, तरीतृपकः-पिका;
तर्पिता-त्री, तर्पयिता-त्री, तितर्पिषिता-त्री, तरीतृपिता-त्री; 3 तृप्नुवन्-ती, तर्पयन्-न्ती, तितर्पिषन्-न्ती; –
तर्पिष्यन्-न्ती-ती, तर्पयिष्यन्-न्ती-ती, तितर्पिषिष्यन्-न्ती-ती; –
— तर्पयमाणः, तर्पयिष्यमाणः, — तरीतृप्यमाणः, तरीतृपिष्यमाणः;
प्रतृप्-प्रतृब्-प्रतृपौ-प्रतृपः; — — –
तृपितम्-तः, तर्पितः, तितर्पिषितः, तरीतृपितः-तवान्;
तृपः, तर्पः, तितर्पिषुः, तरीतर्पः;
तर्पितव्यम्, तर्पयितव्यम्, तितर्पिषितव्यम्, तरीतृपितव्यम्;
तर्पणीयम्, तर्पणीयम्, तितर्पिषणीयम्, तरीतृपणीयम्; 4 तृप्यम्, तर्प्यम्, तितर्पिष्यम्, तरीतृप्यम्;
ईषत्तर्पः-दुस्तर्पः-सुतर्पः; — — –
[Page0691+ 24]

तृप्यमाणः, तर्प्यमाणः, तितर्पिष्यमाणः, तरीतृप्यमाणः;
तर्पः, तर्पः, तितर्पिषः, तरीतृपः;
तर्पितुम्, तर्पयितुम्, तितर्पिषितुम्, तरीतृपितुम्; 1 तृप्तिः, तर्पणा, तितर्पिषा, तरीतृपा;
तर्पणम्, तर्पणम्, तितर्पिषणम्, तरीतृपणम्; 2 तर्पित्वा, तर्पयित्वा, तितर्पिषित्वा, तरीतृपित्वा;
सन्तृप्य, सन्तर्प्य, प्रतितर्पिष्य, प्रतरीतृप्य;
तर्पम् 2, तर्पित्वा 2, तर्पम् 2, तर्पयित्वा 2, तितर्पिषम् 2, तितर्पिषित्वा 2, तरीतृपम् 2; तरीतृपित्वा 2.
Footnote [अ] स्वादिषु केषाञ्चिन्मतेनास्य धातोः पाठः । ‘स्वादौ क्षुभ्नादित्वात् (8-4-39) पाठ
उन्नेयः ।’ इति क्षीरस्वामी । देघोऽपि स्वादिषु पाठमनुमेने । अनिट्कारि-
कासु ‘तृप्यतिदृप्यती सृपिम्’ (काशिका 7-2-10) इति श्यना निर्देशव्यावर्त्यत्वेन
‘तुदादिषु यौ तृपिदृपी, तावुदात्तौ’ इति वृत्तिकारेणाभिधानात् तदनुसारिणो
न्यासकारादयः स्वादिपाठं नेच्छन्ति । क्षुभ्नादिषु णत्वनिषेधार्थं ‘तृप्नु’ इति
पाठे व्यत्ययेन श्नुः इति न्यासकारादीनां मतम् । देवश्लोकपरामर्शनेन देवस्य
तुदादिष्वेव पाठोऽस्य धातोरनभिमत इति प्रतीयते । सिद्धान्तकौमुद्याद्यनुसारेणा-
स्माभिरयं धातुर्लिखितः ।
Footnote 3. शतरि, ‘स्वादिभ्यः—’ (3-1-73) इति श्नुः विकरणप्रस्ययः । ‘अचि श्नुधातु—’
(6-4-77) इत्युवङ् । ‘क्षुभ्नादिषु च’ (8-4-39) इति णत्वनिषेधः ।
Footnote 4. ‘ऋदुपधाच्चाकॢपिचृतेः’ (3-1-110) इति क्यप्प्रत्ययः ।
Footnote 1. ‘तितुत्र—’ (7-2-9) इति इण्णिषेधः ।
Footnote 2. धातोरस्य सेट्त्वात्, क्त्वायाम्, ‘न क्त्वा सेट्’ (1-2-18) इति कित्त्वनिषेधाद्
गुणः । [ID=771]
[Printed book page 0691]
(772) “तृप तृप्तौ” (VI-तुदादिः-1307. अक. सेट्. पर.)
‘तृफ’ इति क्षीरस्वामिप्रभृतयः पठन्ति ।
‘तृप्नोति तृप्यतीत्येके प्रीणने श्नौ श्यनि क्रमात् ।’ (श्लो. 133) इति देवः ।
अत्र पुरुषकारे— ‘तृप तृप्तौ’ तुदादिश्चायम् ।’ इत्युक्तम् ।
तर्पकः-र्पिका, तर्पकः-र्पिका, तितर्पिषकः-षिका, तरीतृपकः-पिका;
तर्पिता-त्री, तर्पयिता-त्री, तितर्पिषिता-त्री, तरीतृपिता-त्री; 3 तृपन्-न्ती-ती, तर्पयन्-न्ती, तितर्पिषन्-न्ती; –
तर्पिष्यन्-न्ती-ती, तर्पयिष्यन्-न्ती-ती, तितर्पिषिष्यन्-न्ती-ती; – 4 व्यतितृपमाणः, तर्पयमाणः, — तरीतृप्यमाणः;
व्यतितृपिष्यमाणः, तर्पयिष्यमाणः, — तरीतृपिष्यमाणः;
सुतृप्-सुतृब्-सुतृपौ-सुतृपः; — –
तृपितम्- A तः, तर्पितः, तितर्पिषितः, तरीतृपितः-तवान्;
[Page0692+ 25]

तृपः, सन्तपीं, तृपः, तितर्पिषुः, तरीतृपः;
तर्पितव्यम्, तर्पयितव्यम्, तितर्पिषितव्यम्, तरीतृपितव्यम्;
तर्पणीयम्, तर्पणीयम्, तितर्पिषणीयम्, तरीतृपणीयम्; 1 तृप्यम्, तर्प्यम्, तितर्पिष्यम्, तरीतृप्यम्;
ईषत्तर्पः-दुस्तर्पः-सुतर्पः; — –
तृप्यमाणः, तर्प्यमाणः, तितर्पिष्यमाणः, तरीतृप्यमाणः;
तर्पः, तर्पः, तितर्पिषः, तरीतृपः;
तर्पितुम्, तर्पयितुम्, तितर्पिषितुम्, तरीतृपितुम्;
तृप्तिः, तर्पणा, तितर्पिषा, तरीतृपा;
तर्पणम्, तर्पणम्, तितर्पिषणम्, तरीतृपणम्;
तर्पित्वा, तर्पयित्वा, तितर्पिषित्वा, तरीतृपित्वा;
प्रतृप्य, प्रतर्प्य, प्रतितर्पिष्य, प्रतरीतृप्य;
तृपम् 2, तर्पित्वा 2, तर्पम् 2, तर्पयित्वा 2, तितर्पिषम् 2, तितर्पिषित्वा 2, तरीतृपम् 2; तरीतृपित्वा 2.
Footnote 3. ‘तुदादिभ्यः—’ (3-1-77) इति शः विकरणप्रत्ययः । तस्य ङिद्वद्भावादङ्गस्य
गुणो न ।
Footnote 4. ‘कर्तरि कर्मव्यतीहारे’ (1-3-14) इति शानच् ।
Footnote A. ‘शत्रूल्लोभकरेफरीढितृपिता तृम्फाय तोफार्थिनो
राज्ञो नित्यमतुम्पकात् वितुफती बन्धूंश्च सन्तुम्फती ।’ धा. का. 2. 74.
Footnote 1. ‘ऋदुपधाच्चाकॢपिचृतेः’ (3-1-110) इति भावकर्मणोः क्यप् । [ID=772]
[Printed book page 0692]
(773) “तृप तृप्तौ” (X-चुरादिः-1820. सक. सेट्. उभ.) आधृषीयः ।
‘तृप्तावन्यतरस्यां णौ स्यातां तर्पति तर्पयेत् ॥’ (श्लो. 133) इति देवः ।
‘प्रीणने च’ इति कविकल्पद्रुमे । ‘सन्दीपने’ इति क्षीरस्वामी ।
आधृषीयत्वेनास्य धातोर्णिज्विकल्पः । तर्पकः-र्पिका, तितर्पयिषकः-षिका,
तर्पकः-र्पिका, तितर्पिषकः-षिका, तरीतृपकः-पिका; इत्यादीनि सर्वाण्यपि
रूपाणि चौरादिकचर्पयतिवत् (554) ज्ञेयानि । णिजभावपक्षे शुद्धाद्धातोः
‘शेषात् कर्तरि—’ (1-3-78) इति परस्मैपदं शता भवतीति विशेषः । A तर्पन्-न्ती इति रूपम् ।
Footnote A. ‘प्रजहार हरिं रणेष्वतर्पन् सुदृढं छर्दितमन्युरप्रदर्भन् ॥’ धा. का. 3. 49. [ID=773]

37
Q

दृप्यति

A

दृप् दृपँ हर्षमोहनयोः दिवादिः परस्मैपदी सकर्मकः वेट् to be glad to be proud

दृप [Printed book page 0762]
(859) “दृप हर्षमोहनयोः” (IV-दिवादिः-1196. अक. वेट्. पर.)
रधादिः ।
‘हर्षमोचनयोः’ इति मैत्रेयः । ‘मोहनम् = गर्वः’ इति स्वामी ।
धातोरस्यानुदात्तत्वेऽपि नात्मनेपदित्वम्, न वा इण्णिषेधः । किं तु ‘अनु-
दात्तस्य च ऋदुपधस्य—’ (6-1-59) इत्यत्र ग्रहणार्थमेवानुदात्तत्वम् ।
‘रधादिभ्यश्च’ (7-2-45) इत्यनेन, तेनेड्विकल्पः । ‘रधादित्वादिमौ-
वेट्कावमर्थमनुदात्तता ।’ इति वचनमिह स्मर्तव्यम् ।
दर्पकः-र्पिका, दर्पकः-र्पिका, दिदर्पिषकः-षिका-दिदृप्सकः-प्सिका,
दरीदृपकः-पिका; दर्पिता-द्रप्ता-दर्प्ता-त्रीं, इत्यादीनि सर्वाण्यपि रूपाणि
दैवादिकतृप्यतिवत् (770) ज्ञेयानि । 1 दर्पणः ।
Footnote 1. दर्पयति = हर्षयतीत्यर्थे ण्यन्तादस्मात् नन्द्यादित्वात् (3-1-134) कर्तरि ल्युप्रत्यये,
अनादेशे च रूपमेवम् । दर्पणः = आदर्शः । [ID=859]
(860) “दृप उत्क्लेशे” (VI-तुदादिः-1313. अक. सेट्. पर.)
‘दृफ’ इति द्वितीयान्तोऽयमित्येके ।
दर्पकः-र्पिका, दर्पकः-र्पिका, दिदर्पिषकः-षिका, दरीदृपकः-पिका;
इत्यादीनि सर्वाण्यपि रूपाणि तौदादिकतृपतिवत् (772) ज्ञेयानि । [ID=860]
[Printed book page 0763]
(861) “दृप सन्दीपने”
(X-चुरादिः-1821. सक. सेट्. उभ. आधृषीयः ।)
‘तृप तृप्तौ’ (773) इत्यस्य पाठान्तरोऽयम् । दर्पकः-र्पिका, दिदर्पयिषकः-
षिका; दर्पकः-र्पिका, दिदर्पिषकः-षिका, दरीदृपकः-पिका; इत्यादीनि
सर्वाण्यपि रूपाणि चौरादिकचर्पयतिवत् (554) बोध्यानि । [ID=861]

38
Q

द्रुह्यति

A

द्रुह् द्रुहँ जिघांसायाम् दिवादिः परस्मैपदी सकर्मकः वेट् to hate to try to hurt

द्रुह [Printed book page 0782]
(885) “द्रुह जिघांसायाम्”
(IV-दिवादिः-1197. सक. वेट्. पर. रधादिः ।)
द्रोहकः-हिका, द्रोहकः-हिका; 1 दुद्रुहिषकः-दुद्रोहिषकः-दुध्रुक्षकः-क्षिका, दोद्रुहकः-हिका; 2 द्रोहिता-त्री-द्रोग्धा-ग्ध्री-द्रोढा-ढ्री, द्रोहयिता-त्री, दुद्रुहिषिता-दुद्रोहिषिता-दुध्रुक्षिता-त्री, दोद्रुहिता-त्री;
[देवदत्ताय] द्रुह्यन् 3 -न्ती, [देवदत्तं] 4 अभिद्रुह्यन्-न्ती, द्रोहयन्-न्ती, दुद्रुहिषन्-दुद्रोहिषन्-दुध्रुक्षन्-न्ती; –
[Page0783+ 23]

द्रोहिष्यन्- 1 ध्रोक्ष्यन्-न्ती-ती, द्रोहयिष्यन्-न्ती-ती, दुद्रुहिषिष्यन्-दुद्रोहिषिष्यन्-दुध्रुक्षिष्यन्-न्ती-ती; –
— द्रोहयमाणः, द्रोहयिष्यमाणः, — दोद्रुह्यमाणः, दोद्रुहिष्यमाणः; 2 मित्रध्रुक्-मित्रध्रुग्-मित्रध्रुट्-मित्रध्रुड्-द्रुहौ-द्रुहः; –
यज्ञध्रुक्-सीताध्रुक्, प्रध्रुक्-प्रध्रुट्, A जनध्रुक्-द्रुहौ-द्रुहः; 3 द्रुग्धम्-द्रुग्धः-द्रुग्धवान्, द्रूढम्-द्रूढः-द्रूढवान्, द्रोहितः, दुद्रुहिषितः-दुद्रोहिषितः-दुध्रुक्षितः, दोद्रुहितः-तवान्;
द्रुहः, 4 द्रोही, B मित्रद्रोही 5, धनद्रोही, द्रोहः, दुद्रुहिषुः-दुद्रोहिषुः-दुध्रुक्षुः, दोद्रुहः;
द्रोहितव्यम्-द्रोग्धव्यम्-द्रोढव्यम्, द्रोहयितव्यम्, दुद्रुहिषितव्यम्-दुद्रोहिषितव्यम्-दुध्रुक्षितव्यम्, दोद्रुहितव्यम्;
द्रोहणीयम्, द्रोहणीयम्, दुद्रुहिषणीयम्-दुद्रोहिषणीयम्-दुध्रुक्षणीयम्, दोद्रुहणीयम्;
द्रोह्यम्, द्रोह्यम्, दुद्रुहिष्यम्-दुद्रोहिष्यम्-दुध्रुक्ष्यम्, दोद्रुह्यम्;
ईषद्द्रोहः-दुर्द्रोहः-सुद्रोहः; — –
द्रुह्यमाणः, द्रोह्यमाणः, दुद्रुहिष्यमाणः-दुद्रोहिष्यमाणः-दुध्रुक्ष्यमाणः, दोद्रुह्यमाणः;
द्रोहः, द्रोहः, दुद्रुहिषः-दुद्रोहिषः-दुध्रुक्षः, दोद्रुहः;
[Page0784+ 19]

द्रोहितुम्-द्रोग्धुम्-द्रोढुम्, द्रोहयितुम्, दुद्रुहिषितुम्-दुद्रोहिषितुम्-दुध्रुक्षितुम्, द्रोद्रुहितुम्;
द्रुग्धिः-द्रूढिः, द्रोहणा, दुद्रुहिषा-दुद्रोहिषा-दुध्रुक्षा, दोद्रुहा;
द्रोहणम्, द्रोहणम्, दुद्रुहिषणम्-दुद्रोहिषणम्-दुध्रुक्षणम्, दोद्रुहणम्; 1 द्रुहित्वा-द्रोहित्वा, द्रुग्ध्वा-द्रूढ्वा, द्रोहयित्वा, दुद्रुहिषित्वा-दुद्रोहिषित्वा-दुध्रुक्षित्वा, दोद्रुहित्वा;
प्रद्रुह्य, प्रद्रोह्य, प्रदुद्रुहिष्य-प्रदुद्रोहिष्य-प्रदुध्रुक्ष्य, प्रदोद्रुह्य;
द्रोहम् 2, द्रोहित्वा 2- द्रुग्ध्वा 2-द्रूढ्वा 2, द्रोहम् 2, द्रोहयित्वा 2, दुद्रुहिषम् 2- दुद्रुहिषित्वा 2- दुद्रोहिषम् 2-दुध्रुक्षम् 2, दुद्रोहिषित्वा 2-दुध्रुक्षित्वा 2, द्रोद्रुहम् 2; दोद्रुहित्वा 2.
Footnote 1. सन्नन्तात् ण्वुलि, ‘रधादिभ्यश्च’ (7-2-45) इतीड्विकल्पः । इट्पक्षे, ‘रलो
व्युपधाद्धलादेः संश्च’ (1-2-26) इति कित्त्वविकल्पः । इडभावपक्षे ‘वा द्रुह-
मुहष्णुहष्णिहाम्’ (8-2-33) इति घत्वविकल्पः । तत्र घत्वे, सकारपरत्वेन
‘एकाचो बशो भष्—’ (8-2-37) इति भष्भावे, ‘षढोः कः सि’ (8-2-41) इति
कत्वे दुध्रुक्षकः इति रूपं तुल्यमेव । एवं सन्नन्ते सर्वत्र रूपत्रयं ज्ञेयम् ।
Footnote 2. तृचि इट्पक्षे द्रोहिता इति रूपम् । इडभावपक्षे घत्वे, द्रोग्धा इति रूपम् ।
ढत्वपक्षे तु धत्वष्टुत्वयोः कृतयोः, ‘ढो ढे लोपः’ (8-3-13) इति ढलोपे,
‘ढ्रलोपे पूर्वस्य—’ (6-3-111) इति दीर्घ बाधित्वा परत्वात् गुणे कृते द्रोडा
इति रूपम् । एवं तव्यदादिष्वपि रूपत्रयस्योपपत्तिर्ज्ञेया ।
Footnote 3. शतरि, ‘दिवादिभ्यः—’ (3-1-69) इति श्यन्प्रत्यये, ‘क्रुधद्रुहेर्ष्या—’
(1-4-37) इति यं प्रति कोपः तस्य संप्रदानसंज्ञा ।
Footnote 4. ‘क्रुधद्रुहोरुपसृष्टयोः—’ (1-4-38) इति सोपसृष्टादस्मात् परत्वेन बिद्यमानात्
कर्मसंज्ञायां द्वितीया भवति ।
Footnote 1. स्यप्रत्यये इडभावपक्षे, घत्वपक्षे, ढत्वपक्षेऽपि रूपं तुल्यमेव ।
Footnote 2. ‘सत्सूद्विषद्रुहदुह—’ (3-2-61) इत्यादिना सुप्युपपदे, उपसर्गे च क्विप् ।
पदान्तत्वे यथासम्भवं घत्वे ढत्वे च रूपद्वयम् ।
Footnote A. ‘रद्धारये सोऽयमनश्वराय तृप्यन्मना दृप्तजनद्रुहेऽस्मै ।’ धा. का. 2. 64.
Footnote 3. वलादेरार्धधातुकस्य रधादित्वेनेड्विकल्पनात् निष्ठायाम्, ‘यस्य विभाषा’ (7-2-15)
इतीण्निषेधः । घत्वपक्षे द्रुग्धः इति, ढत्वपक्षे द्रूढः इति च रूपमिति विशेषः ।
ढत्वपक्षे ‘ढूलोपे पूर्वस्य—’ (6-3-111) इति दीर्घोऽत्र भवतीति विशेषः ।
एवं क्तिन्यपि ज्ञेयम् ।
Footnote 4. तच्छीलादिषु कर्तृषु, ‘सम्पृचानुरुधाङ्यमाङ्यसपरिसृसंसृजपरिदेविसंज्वरपरिक्षिप-
परिरटपरिवदपरिदहपरिमुहदुषद्विषद्रुहदुह—’ (3-2-142) इत्यादिना घिनुणि
रूपम् ।
Footnote B. ‘द्रोहि खद्योतसम्पर्कि नयनामोषि दुःसहम् ॥’ भ. का. 7. 6.
Footnote 5. ‘सुप्यजातौ—’ (3-2-78) इति ताच्छील्ये णिनिप्रत्ययः ।
Footnote 1. क्त्वायाम्, इड्विकल्पपक्षे, कित्त्वविकल्पे च रूपद्वयम्, इडभावपक्षे, घत्वविकल्प-
नात्, घत्वे, ढत्वे च रूपद्वयम् इत्याहत्य च रूपचतुष्टयं ज्ञेयम् । [ID=885]

39
Q

मुह्यति

A

मुह् मुहँ वैचित्त्ये दिवादिः परस्मैपदी सकर्मकः वेट् to lose senses to faint to be foolish to err

मुह [Printed book page 1042]
(1293) “मुह वैचित्त्ये” (IV-दिवादिः-1198. अक. वेट्. पर.)
रधादिः । वैचित्त्यम् = विचित्तता, अविवेकः ।
मोहकः-हिका, मोहकः-हिका, 4 मुमुहिषकः-मुमोहिषकः-मुमुक्षकः-क्षिका,
[Page1043+ 31]

मोमुहकः-हिका; मोहिता-त्री, 1 मोग्धा-ध्री, मोढा-ढ्री, मोहयिता-त्री,
मुमोहिषिता-मुमुहिषिता-मुमुक्षिता-त्री, मोमुहिता-त्री; मुह्यन्-न्ती, 2 मोहयन्
परिमोहयन्-न्ती, A परिमोहयमाणः, इत्यादीनि सर्वाण्यपि प्रातिस्विकरूपाणि
विना दैवादिकद्रुह्यतिवत् (885) ज्ञेयानि । 3 परिमोही, B क्विपि उन्मुक्,
उन्मुट्, 4 मूर्खः इमानि रूपाण्यधिकान्यत्रेति विशेषः ।
Footnote 4. ‘रधादिभ्यश्च’ (7-2-45) इति इड्विकल्पः । इट्पक्षे, ‘रलो व्युपधात्—’
(1-2-26) इति कित्त्वविकल्पः । इडभावपक्षे, ‘वा द्रुहमुह—’ (8-2-33) इति
घत्वपक्षे, चर्त्वे षत्वे च मुमुक्षकः इति रूपम् । इडभावपक्ष एव, ढत्वपक्षे,
‘षढोः कः सि’ (8-2-41) इति कत्वेऽपि मुमुक्षक इति रूपं तुल्यमेव । एवं
सन्नन्ते सर्वत्र रूपत्रय(चतुष्टय)स्य निष्पत्तिर्ज्ञेया ।
Footnote 1. रधादित्वादिड्विकल्पः । इडभावपक्षे घत्वविकल्पः । तेन रूपत्रयं तृजादिषु सर्वत्र
ज्ञेयम् ।
Footnote 2. मोहस्य चित्तवत्कर्तृकत्वात् मोहयन् इत्यत्र, ‘अणावकर्मकात् चित्तवत्कर्तृ-
कात्’ (1-3-88) इति ण्यन्ताच्छतैव । परिमोहयन् परिमोहयमाणः इत्यत्र
तु ‘न पादम्याङ्यमाङ्यसपरिमुह—’ (1-3-89) इति परस्मैपद निषेधात् चित्त-
वत्कर्तृकत्वेऽकर्मकत्वेऽपि ‘णिचश्च’ (1-3-74) इति उभयपदं भवतीति ज्ञेयम् ।
Footnote A. ‘परिमोहयमाणाभी राक्षसीभिः समावृताः ॥’ भ. का. 8-63.
Footnote 3. तच्छीलादिषु कर्तृषु ‘सम्पृच—’ (3-2-142) इत्यादिना घिनुण्प्रत्यये रूपमेवम् ।
Footnote B. ‘कुर्याद् योगिनमप्येष स्फूर्जावान् परिमोहिनम् ।’ भ. का. 7-10.
Footnote 4. ‘मुहेर्खो मूर् च’ [द. उ. 3-52] इति खप्रत्यये, धातोः ‘मूर्’ इत्यादेशे च
रूपमेवम् । [ID=1293]

40
Q

स्नुह्यति

A

स्नुह् ष्णुहँ उद्गिरणे दिवादिः परस्मैपदी सकर्मकः वेट् to vomit

ष्णुह [Printed book page 1366]
(1885) “ष्णुह उद्गिरणे” (IV-दिवादिः-1199. सक. सेट्. पर.)
रधादिः । तेन वलाद्यार्धधातुकेषु इड्विकल्पः । झलि पदान्ते च ‘वा द्रुहमु-
हष्णुह—’ (8-2-23) इति घत्वविकल्पः । सर्वाण्यपि रूपाणि दैवादिक-
द्रुह्यतिवत् (885) बोध्यानि । [ID=1884]

41
Q

स्निह्यति

A

स्निह् ष्णिहँ प्रीतौ दिवादिः परस्मैपदी अकर्मकः वेट् to feel affection for to love to be kind to

ष्णिह [Printed book page 1365]
(1881) “ष्णिह प्रीतौ” (IV-दिवादिः-1200. अक. वेट्. पर.)
रधादिः ।
‘स्नेहने स्नेहयेत्, प्रीतौ स्निह्येत्— ।’ (श्लो. 198) इति देवः ।
‘स्निह—’ इति केचित् । तद् भाष्यादिविरोधादुपेक्ष्यम् ।
स्नेहकः-हिका, स्नेहकः-हिका, 8 सिस्निहिषकः-सिस्नेहिषकः-सिस्निक्षकः-क्षिका, 9 सेष्णिहकः-हिका; 10 स्नेहिता-स्नेग्धा-स्नेढा-ढ्री, स्नेहयिता-त्री, सिस्निहिषिता-
सिस्नेहिषिता-सिस्निक्षिता-त्री, सेष्णिहिता-त्री, इत्यादीनि रूपाणि दैवादिक-
[Page1366+ 28]

द्रुह्यतिवत् (885) बोध्यानि । 1 स्निहित्वा-स्नेहित्वा-स्निग्ध्वा-स्नीढ्वा, 2 स्निग्धः-स्नीढः, 3 उष्णिक्-उष्णिहा, 4 स्निहितिः, 5 स्नेहुः, इति विशेषरूपाणि ।
Footnote 8. ‘रधादिभ्यश्च’ (7-2-45) इतीड्विकल्पः । ‘रलो व्युपधात्—’ (1-2-26) इति
कित्त्वविकल्पः । षत्वम् । तेन रूपत्रयम् । इडभावपक्षे ‘वा द्रुहमुहष्णुहष्णिहाम्’
(8-2-33) इति घकारविकल्पः, तस्य चर्त्वेन ककारः । पक्षे हकारस्य ढकारे,
तस्य ककारेऽपि तुल्यं रूपम् ।
Footnote 9. यङन्तेऽभ्यासे गुणः । उत्तरखण्डे षत्वम् ।
Footnote 10. रधादित्वात् (7-2-45) इड्विकल्पः । ‘वा द्रुहमुहष्णुहष्णिहाम्’ (8-2-33)
इति घत्वविकल्पः । घत्वपक्षे धत्वे स्नेग्धा । ढत्वपक्षे धत्वढत्वष्टुत्वढलोपदीर्घेषु
स्नेढा इति रूपम् । एवं तव्यदादिष्वपि रूपत्रयं बोध्यम् ।
Footnote 1. इड्विकल्प-घत्वविकल्प-कित्त्वविकल्पाः । तेन चातूरूप्यम् ।
Footnote 2. निष्ठायामिण्निषेधः । घत्वपक्षे ढत्वपक्षे च रूपद्वयम् ।
Footnote 3. ‘ऋत्विग्दधृक्स्रग्दिगुष्णिग्—’ (3-2-59) इत्यत्र निपातनात् उत्पूर्वकादस्मात्
क्विन्, उपसर्गान्त्यलोपः, षत्वं च । उष्णिक् = छन्दोविशेषः । ‘क्रुञ्चा उष्णिहा
देवविशा’ इति भाष्यकारप्रयोगात् अजादित्वेन स्रियां टापि उष्णिहा इत्यपि
साधुः । उत्स्निह्यतीति उष्णिक् उष्णिहा वा ।
Footnote 4. निगृहीतिः निपठितिः इत्यादिष्विव ‘तितुत्रेष्वग्रहादीनाम्’ (वा. 7-2-9) इति
पर्युदासात् इट् इति प्रक्रियासर्वस्वम् । एतच्च पाक्षिकम्; तेन स्निर्धिः
स्नीढिः इत्यपि भवत्येव ।
Footnote 5. औणादिके (द. उ. 1-95) उप्रत्यये स्नेहुः = चन्द्रमाः । [ID=1880]
[Printed book page 1366]
(1882) “ष्णिह स्नेहने” (X-चुरादिः-1572. सक. सेट्. उभ.)
‘स्निट’ इति ‘स्मिट’ इति च पाठभेदौ । पूर्वधातुवद्रूपाण्यूह्यानि । [ID=1881]

42
Q

कुष्णाति

A

कुष् कुषँ निष्कर्षे क्र्यादिः परस्मैपदी सकर्मकः सेट् to take out to extract to examine a metal to investigate purity of a metal

कुष [Printed book page 0221]
(233) “कुष निष्कर्षे” (IX-क्र्यादिः-1518. सक. सेट्. पर.)
निष्कर्षः = बहिर्निस्सारणम् ।
कोषकः-षिका, कोषकः-षिका, 1 चुकुषिषकः-चुकोषिषकः-षिका, 2 निश्चुकुषिषकः-निश्चुकोषिषकः-षिका, निश्चुकुक्षकः-क्षिका, चोकुषकः-षिका;
कोषिता, त्री, 3 निष्कोषिता, त्री, निष्कोष्टा-ष्ट्री, त्री, कोषयिता-त्री, चुकुषिषिता-चुकोषिषिता-त्री, निश्चुकुषिषिता-निश्चुकोषिषिता-निश्चुकुक्षिता-त्री, चोकुषिता-त्री; 4 कुष्णन्-ती, कोषयन्-न्ती, चुकुषिषन्-चुकोषिषन्-न्ती;
निश्चुकुषिषन्-निश्चुकोषिषन्-निश्चुकुक्षन्-न्ती; –
[Page0222+ 16]

कोषिष्यन्-न्ती-ती, निष्कोषिष्यन्-न्ती-ती, निष्कोक्ष्यन्-न्ती-ती, कोषयिष्यन्-न्ती-ती, चुकुषिषिष्यन्-चुकोषिषिष्यन्-न्ती-ती; निश्चुकुषिषिष्यन्-निश्चुकोषिषिष्यन्-निश्चुकुक्षिष्यन्-न्ती-ती;
— कोषयमाणः, कोषयिष्यमाणः, चोकुष्यमाणः, चोकुषिष्यमाणः;
कुड्-कुट्-कुषौ-कुषः; — — –
कुषितम्-तः, 1 निष्कुषितम्- A तः, कोषितः, चुकुषिषितः-चुकोषिषितः, निश्चुकुषिषितः-निश्चुकोषिषितः निश्चुकुक्षितः, चोकुषितः-तवान्;
कुषः, कोषः, चुकुषिषुः, चुकोषिषुः, निश्चुकुषिषुः निश्चुकोषिषुः निश्चुकुक्षुः चोकुषः;
कोषितव्यम्, निष्कोषितव्यम्, निष्कोष्टव्यम्, कोषयितव्यम्, चुकुषिषितव्यम्-चुकोषिषितव्यम्-निश्चुकुषिषितव्यम्-निश्चुकोषिषितव्यम्, निश्चुकुक्षितव्यम्, चोकुषितव्यम्;
कोषणीयम्-कोषणीयम्, चुकुषिषणीयम्-चुकोषिषणीयम्, निश्चुकुषिषणीयम्, निश्चुकोषिषणीयम्, निश्चुकुक्षणीयम्, चोकुषणीयम्;
कोष्यम्, कोष्यम्, चुकुषिष्यम्-चुकोषिष्यम्, निश्चुकुषिष्यम्-निश्चुकोषिष्यम्, निश्चुकुक्ष्यम्, चोकुष्यम्;
ईषत्कोषः-दुष्कोषः-सुकोषः; — –
कुष्यमाणः, कोष्यमाणः, चुकुषिष्यमाणः-चुकोषिष्यमाणः-निश्चुकुषिष्यमाणः-निश्चुकोषिष्यमाणः-निश्चुकुक्ष्यमाणः, चोकुष्यमाणः;
कोषः, कोषः, चुकुषिषः-चुकोषिषः-निश्चुकुषिषः-निश्चुकोषिषः-निश्चुकुक्षः, चोकुषः;
कोषितुम्, निष्कोष्टुम्, निष्कोषितुम्, कोषयितुम्, चुकुषिषितुम्-चुकोषिषितुम्-निश्चुकुषिषितुम्-निश्चुकोषिषितुम्-निश्चुकुक्षितुम्, चोकुषितुम्;
[Page0223+ 22]

कुष्टिः, कोषणा, चुकुषिषा-चुकोषिषा-निश्चुकुषिषा-निश्चुकोषिषा-निश्चुकुक्षा, चोकुषा;
कोषणम्, कोषणम्, चुकुषिषणम्-चुकोषिषणम्-निश्चुकुषिषणम्-
निश्चुकोषिषणम्-निश्चुकुक्षणम्, चोकुषणम्; 1 कुषित्वा, A, कोषयित्वा, चुकुषिषित्वा-चुकोषिषित्वा, चोकुषित्वा;
निकुष्य B विकुष्य निष्कोष्य, संचुकुषिष्य-संचुकोषिष्य-निश्चुकुषिष्य-निश्चुकोषिष्य-निश्चुकुक्ष्य, निश्चोकुष्य;
कोषम् 2, कुषित्वा 2, कोषम् 2, कोषयित्वा 2, चुकुषिषम् 2, चुकोषिषम् 2, चुकुषिषित्वा 2, चुकोषिषित्वा 2, चोकुषम् 2; चोकुषित्वा 2.
निश्चुकुषिषम् 2, निश्चुकोषिषम् 2,
निश्चुकुक्षम् 2, –
Footnote 1. ‘रलो व्युपधात्—’ (1-2-26) इति सनः कित्त्वविकल्पः । तेन गुणः कदाचित्,
कदाचिन्न भवति । एवं सन्नन्ते सर्वत्र ज्ञेयम् ।
Footnote 2. ‘निरः कुषः’ (7-2-46) इति ‘निर्’ पूर्वकात् कुषेः परस्य वलादेरार्धधातुकस्य
इड्विकल्पः । इट्पक्षे कित्त्वं वैकल्पिकम् । तेन रूपद्वयम् । इडभावपक्षे ‘हलन्ताच्च’
(1-2-10) इत्यनेन कित्त्वात् गुणाभावे ‘निश्चुकुक्षकः’ इति रूपम् । एवं
निर्पूर्वके सर्वत्र सन्नन्ते रूपत्रयस्योपपत्तिः ।
Footnote 3. ‘निरः कुषः’ (7-2-46) इति ‘निर्’ पूर्वकात् कुषेरार्धधातुकस्येड्विकल्पः । एवं
तव्यदादिष्वपि ज्ञेयम् ।
Footnote 4. ‘कयादिभ्यः श्ना’ (3-1-81) इति श्ना विकरणप्रत्ययः । ‘श्नाऽभ्यस्तयोरातः’
(6-4-112) इत्याकारलोपः । श्नाप्रत्ययस्य सार्वधातुकत्वेन ङिद्वद्भावादङ्गस्य गुणो न ।
‘रषाभ्यां—’ (8-4-1) इति णत्वम् ।
Footnote 1. ‘यस्य विभाषा’ (7-2-15) इति इण्णिषेधे प्राप्ते ‘इण्णिष्ठायाम्’ (7-2-47) इति
नित्यमिट् ।
Footnote A. ‘निष्कोषितव्यान् निष्कोष्टुं प्राणान् दशमुखात्मजात् ।
आदाय परिघं तस्थौ बनान्निष्कुषितद्रुमः ॥’ भ. का. 9-30.
Footnote 1. क्त्वायां ‘रलो व्युपधात्—’ (1-2-26) इति प्राप्तं वैकल्पिकं कित्त्वं बाधित्वा,
‘मृडमृदगुधकुष—’ (1-2-7) इति नित्यं कित्त्वम् ।
Footnote A. ‘बभूव याऽधिशैलेन्द्रं मृदित्वेवेन्द्रगोचरम् ।
कुषित्वा जगतां सारं सैका शङ्के कृता भुवि ॥’ भ. का. 7-95.
Footnote B. ‘तद्ग्रन्थनं परिहरन् गतिभिर्विकुथ्य पृष्ठे करोन्मृदितपुच्छमकर्षदेनम् ।
भूयो निपात्य मृडितस्वजनः स गुध्नन् दन्तौ विकुष्य गजमुत्क्षुभितं व्यनभ्नात् ॥’ धा. का. 3-10. [ID=233]