Famous combinations Flashcards

(41 cards)

1
Q

अाश्रमचतुष्टयम्

A

ब्रह्मचर्यम्, गृहस्थ:, वानप्रस्थ:, संन्यास;

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
2
Q

्चतुरङ्गानि

A

रथ:, गज:, अश्व:, पदाति

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
3
Q

चतुरुपाया:

A

साम, दानम्, भेद;, दण्ड:

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
4
Q

चतुर्गतय:

A

देव:, मनुष्य:, तिर्यक्, नारक:

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
5
Q

चतुर्वेदा

A

ृृऋग्वेद:, यजुर्वेद:, सामवेद:, अथर्ववेद:

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
6
Q

चतुर्वर्गा:

A

धर्म:, अर्थ:, काम:, मोक्ष:

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
7
Q

पञ्चकन्या:

A

अहल्या, द्रौपदी, सीता, तारा, मण्डोदरी

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
8
Q

पञ्च पाण्डवा:

A

युधिष्ठिर:, भीम:, अर्जुन:, नकुल:, सहदेव:

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
9
Q

पञ्च भूतानि

A

पृथिवी, अाप:, तेज:, वायु:, अाकाश:

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
10
Q

पञ्च बाणा:

A

अरविन्गनम्, अशोकम्, चूतम्, नवमल्लिका, नीलोत्पलम्

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
11
Q

पञ्च यज्ञा:

A

देवयज्ञ:, पितृयज्ञ:, भूतयज्ञ:, मनुष्ययज्ञ:, ब्रह्मयज्ञ:

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
12
Q

पञ्च उपचारा:

A

गन्ध:, पुष्पम्, धूप:, दीप:, नैवेद्यम्

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
13
Q

पञ्चामृतम्

A

क्षीरम्, दधि, घृतम्, मधु, शर्करा

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
14
Q

पञ्च कोशा:

A

अन्नमय:, प्राणमय:, मनोमय:, विज्ञानमय:, अानन्दमय:

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
15
Q

पञ्च गव्यानि

A

क्षीरम्, दधि, घृतं, गोमूत्रं, गोमयम्

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
16
Q

पञ्च नदा:

A

शतद्रु:, विपाशा, हरावती, चन्द्रभागा, वितस्ता

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
17
Q

पञ्च प्राणा:

A

प्राण:, अपान:, व्यान:, उदान:, समान:

18
Q

पञ्च देववृक्षा:

A

मन्दार:, पारिजात:, सन्तान:, कल्पवृक्ष:, हरिचन्दन:

19
Q

षट् कर्माणि

A

अध्ययनम्, अध्यापनम्, यजनम्, याजनम्, दानम्, प्रतिग्रह:

20
Q

षट् कर्माणि

A

धौति, बस्ति, नेति, नैलिकी, त्राटक, कपालभाति

21
Q

षड् दर्शनानि

A

सांख्यम्, योग:, न्याय:, वैशेषिकम्, पूर्वमीमांसा, उत्तरमीमांसा

22
Q

षड् दुर्गाणि

A

धन्वदुर्गम्, महीदुर्गम्, गिरिदुर्गम्, मनुष्यदुर्गम्, मृद्दुर्गम्, वन्दुर्गम्

23
Q

षड् रिपव:

A

काम:, क्रोध:, लोभ:, मोह:, मद:, मात्सर्यम्

24
Q

सप्तर्षय:

A

मरीचि:, अत्रि:, अाङ्गिरस:, पौलस्त्य:, पुलह:, क्रतु:, वसिष्ठ:

25
सप्त समुद्रा:
क्षारम्, क्षीरम्, दधि, मधु, सुरा, इक्षु:, शुद्धोदकम्
26
सप्त कुलपवर्ता:
महेन्द्र:, मलय:, सह्य:, शक्तिमान्, ऋक्षवान्, विन्ध्य:, पारियात्र:
27
सप्त प्रकृतय:
राजा, मन्त्री, सुहृत्, कोश:, राष्ट्रम्, दुर्गम्, सेना
28
अष्ट दिक्पालका:
इन्द्र:, अग्नि:, यम:, निर्ऋति:, वरुण:,वायु:, कुबेर;, ईशान:
29
अष्ट दिग्गजा:
ऐरावत:, पुण्डरीक:, वामन:, कुमुद:, अञ्जन:, पुष्पदन्त:, सार्वभौम:, सुप्रतीक:
30
अष्ट सिद्धय:
अणिमा, महिमा, गरिमा, लघिमा, प्राप्ति:, प्राकाम्यम्, ईशित्वम्, वशिनत्वम्
31
अष्ट मङ्गलानि
सिंह:, वृषभ:, गज:, कलश:, व्यजनम्, ध्वज:, भेरी, दीप:
32
नव ग्रहा:
सूर्य:, चन्द्र:, मङ्गल:, बुध:, गुरु:, शुक्र:, शनि:, राहु:, केतु:
33
नव निधय:
महापद्म:, पद्म:, शङ्ख:, मकर:, कच्छप:, मुकुन्द:, कुन्द:, नील:, खर्व:
34
नव रत्नानि
धन्वन्तरि:, क्षपणक:, अमरसिंह:, शङ्कु:, वेतालभट्ट:, घटकर्पर:, कालिदास:, वराहमिहिर:, वररुचि:
35
दश दिश:
पूर्व:, पश्चिम, उत्तर, दक्षिण, अाग्नेय, नैऋत्य, वायव्य, ईशान्य, ऊर्ध्व, अधस्
36
दशोपनिषद:
ईश, केन, कठ, प्रश्न, मुण्डक, माण्डूक्य, तैत्तिरीय, बृहदारण्यक, छान्दोग्य, ऐतरेय
37
दश दानानि
गो, भू, तिल, हिरण्य, अाज्य, वासस्, धान्य, गुड, रूप्य, लवण
38
ेएकादश रुद्रा:
महादेव:, शिव:, रुद्र:, शङ्कर:, नीललोहित:, ईशान:, विजय:, भीम:, देवदेव:, भवोद्भव:, अादित्य:
39
द्वादश अादित्या:
मित्र:, रवि:, सूर्य:, भानु:, खग:, पूषा, हिरण्यगर्भ:, मरीचि:, अादित्य:, सविता, अर्क:, भास्कर:
40
द्वादश राशय:
मेष:, वृषभ:, मिथुन:, कर्कटक:, सिंह:, कन्या, तुला, वृश्चिक:, धनु:, मकर:, कुम्भ:, मीन:
41
द्वादश मासा:
चैत्र:, वैशाख:, ज्येष्ठ:, अाषाढ:, श्रावण:, भाद्रपद:, अाश्वयुज:, कार्त्तिक:, मार्गशीष:, पुष्य:, माघ:, फाल्गुन: