Famous combinations Flashcards
(41 cards)
अाश्रमचतुष्टयम्
ब्रह्मचर्यम्, गृहस्थ:, वानप्रस्थ:, संन्यास;
्चतुरङ्गानि
रथ:, गज:, अश्व:, पदाति
चतुरुपाया:
साम, दानम्, भेद;, दण्ड:
चतुर्गतय:
देव:, मनुष्य:, तिर्यक्, नारक:
चतुर्वेदा
ृृऋग्वेद:, यजुर्वेद:, सामवेद:, अथर्ववेद:
चतुर्वर्गा:
धर्म:, अर्थ:, काम:, मोक्ष:
पञ्चकन्या:
अहल्या, द्रौपदी, सीता, तारा, मण्डोदरी
पञ्च पाण्डवा:
युधिष्ठिर:, भीम:, अर्जुन:, नकुल:, सहदेव:
पञ्च भूतानि
पृथिवी, अाप:, तेज:, वायु:, अाकाश:
पञ्च बाणा:
अरविन्गनम्, अशोकम्, चूतम्, नवमल्लिका, नीलोत्पलम्
पञ्च यज्ञा:
देवयज्ञ:, पितृयज्ञ:, भूतयज्ञ:, मनुष्ययज्ञ:, ब्रह्मयज्ञ:
पञ्च उपचारा:
गन्ध:, पुष्पम्, धूप:, दीप:, नैवेद्यम्
पञ्चामृतम्
क्षीरम्, दधि, घृतम्, मधु, शर्करा
पञ्च कोशा:
अन्नमय:, प्राणमय:, मनोमय:, विज्ञानमय:, अानन्दमय:
पञ्च गव्यानि
क्षीरम्, दधि, घृतं, गोमूत्रं, गोमयम्
पञ्च नदा:
शतद्रु:, विपाशा, हरावती, चन्द्रभागा, वितस्ता
पञ्च प्राणा:
प्राण:, अपान:, व्यान:, उदान:, समान:
पञ्च देववृक्षा:
मन्दार:, पारिजात:, सन्तान:, कल्पवृक्ष:, हरिचन्दन:
षट् कर्माणि
अध्ययनम्, अध्यापनम्, यजनम्, याजनम्, दानम्, प्रतिग्रह:
षट् कर्माणि
धौति, बस्ति, नेति, नैलिकी, त्राटक, कपालभाति
षड् दर्शनानि
सांख्यम्, योग:, न्याय:, वैशेषिकम्, पूर्वमीमांसा, उत्तरमीमांसा
षड् दुर्गाणि
धन्वदुर्गम्, महीदुर्गम्, गिरिदुर्गम्, मनुष्यदुर्गम्, मृद्दुर्गम्, वन्दुर्गम्
षड् रिपव:
काम:, क्रोध:, लोभ:, मोह:, मद:, मात्सर्यम्
सप्तर्षय:
मरीचि:, अत्रि:, अाङ्गिरस:, पौलस्त्य:, पुलह:, क्रतु:, वसिष्ठ: