Verbs Flashcards
(48 cards)
पठ् (to read)
१। पठति २। पठ्यते ३। पठिष्यति ४। पठितव्यम्, पठनीयम् ५। पठित:, पठिता, पठितम् ६। पठितवान्, पठितवती, पठितवत् पठितवन्तौ, पठितवत्यौ पठितवन्त:, पठितवत्या: ७। पठन्,पठन्ती पठन्तौ,पठन्त्यौ पठन्त;,पठन्त्य: ८। पठित्वा, प्रपठ्य ९। पठितुम्
गम् (to go)
१। गचछति २। गम्यते ३। गमिष्यति ४। गन्तव्यम्, गमनीयम् गन्तव्ये, गमनीये गन्तव्यिनि, गमनीयिनि ५। गत:, गता, गतम् ६। गतवान्, गतवती ७। गच्छन्, गच्छन्ती गच्छन्तौ, गच्छन्त्यौ गच्छन्त:, गच्छन्त्य: ८। गत्वा, अागत्य ९। गन्तुम्
पा (to drink)
१। पिबति २। पीयते ३। पास्यति ४। पातव्यम्, पानीयम् ५। पीत:, पीता, पीतम् ६। पीतवान्, पीतवती ७। पिबन्, पिबन्ती ८। पीत्वा, अापीय ९। पातुम्
नम
१। नमति २। नम्यते ३। नसं्यति ४। नन्तव्यम्, नमनीयम् ५। नत:, नता, नतम् ६। नतवान्, नतवती ७। नमन्, नमन्ती ८। नत्वा, प्रणम्य ९। नन्तुम्
रोदिति (to cry)
खाद (to eat)
१। खादति २। खाद्यते ३। खादिष्यति ४। खादिनव्यम, खादनीयम ५। खादत:, खादते, खादतम ६। खादितवान, खादितवती ७। खादन्, खादन्ती ८। खादित्वा, खङ्खाद्य ९। खादितुम
हर् (to take away)
१। हरति २। ह्रियते ३। हरिष्यति ४। हर्तव्यम, हरणीयम ५। हृत:, हृता, हृतम ६। हृतवान, हृतवती ७। हरन्, हरन्ती ८। हृत्वा, परिहृत्य ९। हर्तुम
निन्द (to abuse)
१। निन्दति २। निन्द्यते ३। निन्दिष्यति ४। निन्दितव्यम, निन्दनीयम ५। निन्दित:, निन्दिता, निन्दितम ६। निन्दितवान्, निन्दितवती ७। निन्दन्, निन्दन्ती ८। निन्दित्वा, निन्दितवती, संनिन्द्य ९। निन्दयतुम्
नी (to lead)
१। नयति २। नीयते ३। नेष्यति ४। नेतव्यम, नयनीयम् ५। नीत:, नीता, नीतम ६। नीतवान्, नीतवती ७। नयन्, नयन्ती ८। नीत्वा, प्रणीय ९। नेतुम´
क्रीड (to play)
१। क्रीडति २। क्रीड्यते ३। क्रीडिष्यति ४। क्रीडितव्यम्, क्रीडनीयम् ५। क्रीडित:, क्रीडिता, क्रीडितम् ६। क्रीडितवान्, क्रीडितवती ७। क्रीडन्, क्रीडन्ती ८। क्रीडित्वा, संक्रीड्य ९। क्रीडितुम´
दृश (to see)
१। पश्यति २। दृश्यते ३। दृक्ष्यति ४। दृष्टव्यम्, दर्शनीयम् ५। दृष्ट;, दृष्टा, दृष्टम ६। दृष्टितवान्, दृष्टितवती ७। पश्यन्, पश्यन्ती ८। दृष्टवा, सन्दृश्य ९। दृष्टितुम´
उच्च
mfn. (-च्चः-च्चा-च्चं) High, tall.
m. (-च्चः) The apex of the orbit of a planet.
E. उत् upwards, चि to gather, and ड aff.
अाकर्षति
drag
कर्षति
overpower, lead or conduct
वर्धिति
Grow, nourish
नियुक्त
mfn. (-क्तः-क्ता-क्तं) १. Engaged in, applying or attached to. २. Authorized, called, appointed. ३. Directed, enjoined, commanded. ४. Ascertained. ५. Fastened or attached to. E. नि before, युज् to join, affix क्त.
स्थगित
a. Covered, hidden, concealed.
Closed, shut.
Stopped, interrupted; विस्मृत्य भोः स्थगितगीरुप- लक्ष्यसे नः Bhāg.१.९.१८.
अानयति
bring
गणयति
To value
पूर्यते, परिपूर्यते
To fill
मिल् (to meet)
१। मिलति २। मिल्यते ३। मेलिष्यति ४। मेलितव्यम् - मेलनीयम् ५। मिलित: - मिलिता - मिलितम् ६। मिलितवान् - मिलितवती ७। मिलन् - मिलन्ती ८। मिलित्वा - सम्मिल्य ९। मेलितुम्
धाव् (to run, wash)
१। धावति २। धाव्यते ३। धाविष्यति ४। धावितव्यम् - धावनीयम् ५। धावित: - धाविता - धावितम् धौत: - धौता - धौतम् ६। धावितवान् - धावितवती धौतवान् - धौतवती ७। धावन् - धावन्ती ८। धावित्वा - धौत्वा - प्रधाव्य ९। धावितुम्
नन्द् (to rejoice, be delighted)
१। नन्दति २। नन्द्यते ३। नन्दिष्यति ४। नन्दितव्यम् - नन्दनीयम् ५। नन्दित: - नन्दिता - नन्दितम् ६। नन्दितवान् - नन्दितवती ७। नन्दन् - नन्दन्ती ८। नन्दित्वा - अभिनन्द्य ९। नन्दितुम्
अङ्गी॰कृ (to accept)
अङ्गी॰कृ appropriate, conquer, subdue (lit. make part of oneऽs self, cf. ३. अ॑ङ्ग);
consent to, promise, grant;
abstr. °करण n., °कार m.