Verbs Flashcards

(48 cards)

1
Q

पठ् (to read)

A
१। पठति
२। पठ्यते
३। पठिष्यति
४। पठितव्यम्, पठनीयम्
५। पठित:, पठिता, पठितम्
६। पठितवान्,  पठितवती, पठितवत्
    पठितवन्तौ, पठितवत्यौ
    पठितवन्त:, पठितवत्या:
७। पठन्,पठन्ती
     पठन्तौ,पठन्त्यौ
     पठन्त;,पठन्त्य:
८। पठित्वा, प्रपठ्य
९। पठितुम्
How well did you know this?
1
Not at all
2
3
4
5
Perfectly
2
Q

गम् (to go)

A
१। गचछति
२। गम्यते
३। गमिष्यति
४। गन्तव्यम्, गमनीयम्
    गन्तव्ये, गमनीये
    गन्तव्यिनि, गमनीयिनि
५। गत:, गता, गतम्
६। गतवान्, गतवती
७। गच्छन्, गच्छन्ती
     गच्छन्तौ, गच्छन्त्यौ
     गच्छन्त:, गच्छन्त्य:
८। गत्वा, अागत्य
९। गन्तुम्
How well did you know this?
1
Not at all
2
3
4
5
Perfectly
3
Q

पा (to drink)

A
१। पिबति
२। पीयते
३। पास्यति
४। पातव्यम्, पानीयम्
५। पीत:, पीता, पीतम्
६। पीतवान्, पीतवती
७। पिबन्, पिबन्ती
८। पीत्वा, अापीय
९। पातुम्
How well did you know this?
1
Not at all
2
3
4
5
Perfectly
4
Q

नम

A
१। नमति
२। नम्यते
३। नसं्यति
४। नन्तव्यम्, नमनीयम्
५। नत:, नता, नतम्
६। नतवान्, नतवती
७। नमन्, नमन्ती
८। नत्वा, प्रणम्य
९। नन्तुम्
How well did you know this?
1
Not at all
2
3
4
5
Perfectly
5
Q

रोदिति (to cry)

A
How well did you know this?
1
Not at all
2
3
4
5
Perfectly
6
Q

खाद (to eat)

A
१। खादति
२। खाद्यते
३। खादिष्यति
४। खादिनव्यम, खादनीयम
५। खादत:, खादते, खादतम
६। खादितवान, खादितवती
७। खादन्, खादन्ती
८। खादित्वा, खङ्खाद्य
९। खादितुम
How well did you know this?
1
Not at all
2
3
4
5
Perfectly
7
Q

हर् (to take away)

A
१। हरति
२। ह्रियते
३। हरिष्यति
४। हर्तव्यम, हरणीयम
५। हृत:, हृता, हृतम
६। हृतवान, हृतवती
७। हरन्, हरन्ती
८। हृत्वा, परिहृत्य
९। हर्तुम
How well did you know this?
1
Not at all
2
3
4
5
Perfectly
8
Q

निन्द (to abuse)

A
१। निन्दति
२। निन्द्यते
३। निन्दिष्यति
४। निन्दितव्यम, निन्दनीयम
५। निन्दित:, निन्दिता, निन्दितम
६। निन्दितवान्, निन्दितवती
७। निन्दन्, निन्दन्ती
८। निन्दित्वा, निन्दितवती, संनिन्द्य
९। निन्दयतुम्
How well did you know this?
1
Not at all
2
3
4
5
Perfectly
9
Q

नी (to lead)

A
१। नयति
२। नीयते
३। नेष्यति
४। नेतव्यम, नयनीयम्
५। नीत:, नीता, नीतम
६। नीतवान्, नीतवती
७। नयन्, नयन्ती
८।  नीत्वा, प्रणीय
९। नेतुम´
How well did you know this?
1
Not at all
2
3
4
5
Perfectly
10
Q

क्रीड (to play)

A
१। क्रीडति
२। क्रीड्यते
३। क्रीडिष्यति
४। क्रीडितव्यम्, क्रीडनीयम्
५। क्रीडित:, क्रीडिता, क्रीडितम् 
६। क्रीडितवान्, क्रीडितवती
७। क्रीडन्, क्रीडन्ती
८।  क्रीडित्वा, संक्रीड्य
९। क्रीडितुम´
How well did you know this?
1
Not at all
2
3
4
5
Perfectly
11
Q

दृश (to see)

A
१। पश्यति
२। दृश्यते
३। दृक्ष्यति
४। दृष्टव्यम्, दर्शनीयम्
५। दृष्ट;, दृष्टा, दृष्टम
६। दृष्टितवान्, दृष्टितवती
७। पश्यन्, पश्यन्ती
८।  दृष्टवा, सन्दृश्य
९। दृष्टितुम´
How well did you know this?
1
Not at all
2
3
4
5
Perfectly
12
Q

उच्च

A

mfn. (-च्चः-च्चा-च्चं) High, tall.
m. (-च्चः) The apex of the orbit of a planet.
E. उत् upwards, चि to gather, and ड aff.

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
13
Q

अाकर्षति

A

drag

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
14
Q

कर्षति

A

overpower, lead or conduct

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
15
Q

वर्धिति

A

Grow, nourish

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
16
Q

नियुक्त

A
mfn. (-क्तः-क्ता-क्तं)
१. Engaged in, applying or attached to.
२. Authorized, called, appointed.
३. Directed, enjoined, commanded.
४. Ascertained.
५. Fastened or attached to.
E. नि before, युज् to join, affix क्त.
How well did you know this?
1
Not at all
2
3
4
5
Perfectly
17
Q

स्थगित

A

a. Covered, hidden, concealed.

Closed, shut.

Stopped, interrupted; विस्मृत्य भोः स्थगितगीरुप- लक्ष्यसे नः Bhāg.१.९.१८.

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
18
Q

अानयति

A

bring

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
19
Q

गणयति

A

To value

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
20
Q

पूर्यते, परिपूर्यते

21
Q

मिल् (to meet)

A
१। मिलति
२। मिल्यते
३। मेलिष्यति
४। मेलितव्यम् - मेलनीयम्
५। मिलित: - मिलिता - मिलितम्
६। मिलितवान् - मिलितवती
७। मिलन् - मिलन्ती
८। मिलित्वा - सम्‌मिल्य
९। मेलितुम्
22
Q

धाव् (to run, wash)

A
१। धावति
२। धाव्यते
३। धाविष्यति
४। धावितव्यम् - धावनीयम्
५। धावित: - धाविता - धावितम्
     धौत: - धौता - धौतम्
६। धावितवान् - धावितवती
    धौतवान् - धौतवती
७। धावन् - धावन्ती
८। धावित्वा - धौत्वा - प्रधाव्य
९। धावितुम्
23
Q

नन्द् (to rejoice, be delighted)

A
१। नन्दति
२। नन्द्यते
३। नन्दिष्यति
४। नन्दितव्यम् - नन्दनीयम्
५। नन्दित: - नन्दिता - नन्दितम्
६। नन्दितवान् - नन्दितवती
७। नन्दन् - नन्दन्ती
८। नन्दित्वा - अभिनन्द्य
९। नन्दितुम्
24
Q

अङ्गी॰कृ (to accept)

A

अङ्गी॰कृ appropriate, conquer, subdue (lit. make part of oneऽs self, cf. ३. अ॑ङ्ग);
consent to, promise, grant;
abstr. °करण n., °कार m.

25
स्मृ (To remember, to recollect, to call to mind)
26
सम्मानयति
सम्मानयति { सम्मन् } sammAnayati { samman } verb caus. reverence सम्मानयति { सम्मन् } sammAnayati { samman } verb caus. consider सम्मानयति { सम्मन् } sammAnayati { samman } verb caus. honour सम्मानयति { सम्मन् } sammAnayati { samman } verb caus. regard सम्मानयति { सम्मन् } sammAnayati { samman } verb caus. respect सम्मानयति { सम्मन् } sammAnayati { samman } verb caus. assure anyone of
27
शक्नोति
शक्नोति { शक् } zaknoti{zak} verb ५ can शक्नोमि { शक् } zaknomi { zak } verb ५ I can शक्नोति { शक् } zaknoti { zak } verb ५ be able शक्नुमः { शक् } zaknumaH { zak } verb ५ we can शक्नुवन्ति { शक् } zaknuvanti { zak } verb ५ they can
28
कथयति
tell, show
29
उपविशति
sit
30
कम्पते
tremble, shake
31
उद्घाटयति
inaugurate, expose
32
तृ
त॑रति त॑र°ते तिर॑ति तिर॑°ते तुर॑ति तुर॑°ते तितर्ति तरुते | cross over, get through, overcome, subdue, escape;
33
स्था (to stand)
34
क्षाल् (to wash)
35
लिख् (to write)
36
नृत् (to dance)
37
पच् (to cook)
38
वन्द (to salute)
39
अनुजगामि
Follow
40
व्रजत्
mfn. (-जन्-जन्ती-जत्) Going, roaming.
41
चिनोति
select
42
सूच
mf(आ)n. pointing out, indicating &c. (ifc.), Jātakam.
43
भक्षति
eat, consume
44
धरति
support, hold
45
उपयुङ्क्ते
enjoy
46
भर्त्सयते
threaten
47
शङ्कते
think probable, doubt
48
गृह्नाति
tackle, seize