Guru Gita 2023 - 3 Flashcards

1
Q

जीवानाम्

अपभ्रंशकराणीह जीवानां भ्रान्तचेतसाम् ॥ ७ ॥

A

(of) beings
(plural of ‘a being’)

जीवानाम् (plural of ‘a being’) , जिवः (masculine) individual soul

अपभ्रंशकराणीह जीवानां भ्रान्तचेतसाम् ॥ ७ ॥

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
2
Q

कराणि

अपभ्रंशकराणीह जीवानां भ्रान्तचेतसाम् ॥ ७ ॥ GGv7

A

THEY make, cause

कराणि

अपभ्रंशकराणीह जीवानां भ्रान्तचेतसाम् ॥ ७ ॥ GGv7

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
3
Q

शाक्त

शैवशाक्तागमादीनि अन्यानि विविधानि च । GGv7

A

relating to (about) Shakti

शाक्त

शैवशाक्तागमादीनि अन्यानि विविधानि च । GGv7

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
4
Q

अन्यानि

शैवशाक्तागमादीनि अन्यानि विविधानि च । GGv7

A

others

अन्यानि (plural of अन्यन् )

शैवशाक्तागमादीनि अन्यानि विविधानि च । GGv7

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
5
Q

अपभ्रंशः

अपभ्रंशकराणीह जीवानां भ्रान्तचेतसाम् ॥ ७ ॥

A

downfall; falling down or away; a fall (Apte p143)

अपभ्रंशः √भ्रंश्

अपभ्रंशकराणीह जीवानां भ्रान्तचेतसाम् ॥ ७ ॥

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
6
Q

अविज्ञाय

गुरुतत्त्वमविज्ञाय मूढास्ते चरते जनाः ॥ ८ ॥ GGv8

A

Without knowing

गुरुतत्त्वमविज्ञाय मूढास्ते चरते जनाः ॥ ८ ॥ GGv8

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
7
Q

आगम

शैवशाक्तागमादीनि अन्यानि विविधानि च । GGv7

A

treatises, scriptures

आगम

शैवशाक्तागमादीनि अन्यानि विविधानि च । GGv7

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
8
Q

आत्मन्

गुरुर्बुद्ध्यात्मनो नान्यत्सत्यं सत्यं न संशयः । GGv9

A

the Self, Consciousness

आत्मन्

गुरुर्बुद्ध्यात्मनो नान्यत्सत्यं सत्यं न संशयः । GGv9

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
9
Q

आदिकानि

वेदशास्त्रपुराणानि इतिहासादिकानि च । GGv6

A

others

आदिकानि

वेदशास्त्रपुराणानि इतिहासादिकानि च । GGv6

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
10
Q

आदीनि

शैवशाक्तागमादीनि अन्यानि विविधानि च । GGv7

A

and so on (etc.)

आदीनि

शैवशाक्तागमादीनि अन्यानि विविधानि च । GGv7

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
11
Q

इतिहास

वेदशास्त्रपुराणानि इतिहासादिकानि च । GGv6

A

history
from इति-ह-आस; so it has been

इतिहास

वेदशास्त्रपुराणानि इतिहासादिकानि च । GGv6

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
12
Q

इह

अपभ्रंशकराणीह जीवानां भ्रान्तचेतसाम् ॥ ७ ॥ GGv7

A

here (ind.)

इह (see Apte p391) time, place, direction

अपभ्रंशकराणीह जीवानां भ्रान्तचेतसाम् ॥ ७ ॥ GGv7

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
13
Q

उदयो

उदयः

उदयो यत्प्रकाशेन गुरुशब्देन कथ्यते ॥ १० ॥ GGv10

A

arising, become visible

उदयः / उदयो

उदयो यत्प्रकाशेन गुरुशब्देन कथ्यते ॥ १० ॥ GGv10

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
14
Q

कथ्यते

कथ्

उदयो यत्प्रकाशेन गुरुशब्देन कथ्यते ॥ १० ॥ GGv10

A

is called
कथ् - To tell, relate, narrate, communicate

कथ्यते 1 To be called -2 To be regarded or considered as (Apte p526)

उदयो यत्प्रकाशेन गुरुशब्देन कथ्यते ॥ १० ॥ GGv10

कथ् / कथ्यते

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
15
Q

कराणि

अपभ्रंशकराणीह जीवानां भ्रान्तचेतसाम् ॥ ७ ॥

A

THEY do, make, cause

कराणि (plural)

अपभ्रंशकराणीह जीवानां भ्रान्तचेतसाम् ॥ ७ ॥

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
16
Q

कर्तव्यो

तल्लाभार्थं प्रयत्नस्तु कर्तव्यो हि मनीषिभिः GGv9

A

should be done

कर्तव्यो

तल्लाभार्थं प्रयत्नस्तु कर्तव्यो हि मनीषिभिः GGv9

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
17
Q

कृतः

लोकोपकारकः प्रश्नो न केनापि कृतः पुरा ॥ ४ ॥ GGv4

A

made

कृतः

लोकोपकारकः प्रश्नो न केनापि कृतः पुरा ॥ ४ ॥ GGv4

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
18
Q

केनापि

लोकोपकारकः प्रश्नो न केनापि कृतः पुरा ॥ ४ ॥ GGv4

A

केन + अपि
by anyone + even

केनापि

लोकोपकारकः प्रश्नो न केनापि कृतः पुरा ॥ ४ ॥ GGv4

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
19
Q

गुरु+तत्त्वं

गुरुतत्त्वमविज्ञाय मूढास्ते चरते जनाः ॥ ८ ॥ GGv8

A

Guru + principle

गुरु+तत्त्वं

गुरुतत्त्वमविज्ञाय मूढास्ते चरते जनाः ॥ ८ ॥ GGv8

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
20
Q

गुरुर् बुद्ध्यात्मनो नान्यत्

गुरुर्बुद्ध्यात्मनो नान्यत्सत्यं सत्यं न संशयः । GGv9

A

The Guru is not different from (knowing) Consciousness

गुरुर् बुद्ध्यात्मनो नान्यत्

गुरुर्बुद्ध्यात्मनो नान्यत्सत्यं सत्यं न संशयः । GGv9

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
21
Q

गूढ

गूढविद्या जगन्माया देहे चाज्ञानसम्भवा । GGv10

A

Secret

गूढ

गूढविद्या जगन्माया देहे चाज्ञानसम्भवा । GGv10

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
22
Q

चरते

गुरुतत्त्वमविज्ञाय मूढास्ते चरते जनाः ॥ ८ ॥ GGv8

A

(those) practices

चरते

गुरुतत्त्वमविज्ञाय मूढास्ते चरते जनाः ॥ ८ ॥ GGv8

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
23
Q

चेतसाम्

अपभ्रंशकराणीह जीवानां भ्रान्तचेतसाम् ॥ ७ ॥

A

(of) minds
(plural)

चेतसाम् , from चेतस् (neuter; Apte p708)

अपभ्रंशकराणीह जीवानां भ्रान्तचेतसाम् ॥ ७ ॥

24
Q

जनाः

गुरुतत्त्वमविज्ञाय मूढास्ते चरते जनाः ॥ ८ ॥ GGv8

A

People

जनाः

गुरुतत्त्वमविज्ञाय मूढास्ते चरते जनाः ॥ ८ ॥ GGv8

25
Q

जपस्

यज्ञो व्रतं तपो दानं जपस्तीर्थं तथैव च । GGv8

A

Mantra repetition

यज्ञो व्रतं तपो दानं जपस्तीर्थं तथैव च । GGv8

26
Q

जीवानां / जीवानाम्

अपभ्रंशकराणीह जीवानां भ्रान्तचेतसाम् ॥ ७ ॥ GGv7

A

(of) beings

जीवानां / जीवानाम्

अपभ्रंशकराणीह जीवानां भ्रान्तचेतसाम् ॥ ७ ॥ GGv7

27
Q

तच्छृणुष्व

दुर्लभं त्रिषु लोकेषु तच्छृणुष्व वदाम्यहम् । GGv5

A

तत् + शृणुष्व
it + listen = LISTEN TO IT

तच्छृणुष्व

दुर्लभं त्रिषु लोकेषु तच्छृणुष्व वदाम्यहम् । GGv5

28
Q

तथैव

यज्ञो व्रतं तपो दानं जपस्तीर्थं तथैव च । GGv8

A

in a like manner

यज्ञो व्रतं तपो दानं जपस्तीर्थं तथैव च । GGv8

29
Q

तपो

यज्ञो व्रतं तपो दानं जपस्तीर्थं तथैव च । GGv8

A

Austerities

यज्ञो व्रतं तपो दानं जपस्तीर्थं तथैव च । GGv8

30
Q

तल्लाभार्थं

तल्लाभार्थं प्रयत्नस्तु कर्तव्यो हि मनीषिभिः GGv9

A

तत्+लाभ+अर्थं
that+attaining+for
for attaining that

तल्लाभार्थं

तल्लाभार्थं प्रयत्नस्तु कर्तव्यो हि मनीषिभिः GGv9

31
Q

तीर्थम्

यज्ञो व्रतं तपो दानं जपस्तीर्थं तथैव च । GGv8

A

places of pilgrimage

यज्ञो व्रतं तपो दानं जपस्तीर्थं तथैव च । GGv8

32
Q

ते

गुरुतत्त्वमविज्ञाय मूढास्ते चरते जनाः ॥ ८ ॥ GGv8

A

Those

गुरुतत्त्वमविज्ञाय मूढास्ते चरते जनाः ॥ ८ ॥ GGv8

33
Q

त्रिषु लोकेषु

दुर्लभं त्रिषु लोकेषु तच्छृणुष्व वदाम्यहम् । GGv5

A

(in) the three worlds

त्रिषु लोकेषु

दुर्लभं त्रिषु लोकेषु तच्छृणुष्व वदाम्यहम् । GGv5

34
Q

दानम्

यज्ञो व्रतं तपो दानं जपस्तीर्थं तथैव च । GGv8

A

Charity

यज्ञो व्रतं तपो दानं जपस्तीर्थं तथैव च । GGv8

35
Q

दुर्लभं / दुर्लभम्

दुर्लभं त्रिषु लोकेषु तच्छृणुष्व वदाम्यहम् । GGv5

A

दुर् + लभं
difficult to obtain

दुर्लभं / दुर्लभम्

दुर्लभं त्रिषु लोकेषु तच्छृणुष्व वदाम्यहम् । GGv5

36
Q

न संशयः

गुरुर्बुद्ध्यात्मनो नान्यत्सत्यं सत्यं न संशयः । GGv9

A

no doubt, without doubt, beyond doubt

न संशयः

गुरुर्बुद्ध्यात्मनो नान्यत्सत्यं सत्यं न संशयः । GGv9

37
Q

नान्यत्

गुरुर्बुद्ध्यात्मनो नान्यत्सत्यं सत्यं न संशयः । GGv9

A

no other, not different

नान्यत्

गुरुर्बुद्ध्यात्मनो नान्यत्सत्यं सत्यं न संशयः । GGv9

38
Q

पुरा

लोकोपकारकः प्रश्नो न केनापि कृतः पुरा ॥ ४ ॥ GGv4

A

before (ind.)

पुरा

लोकोपकारकः प्रश्नो न केनापि कृतः पुरा ॥ ४ ॥ GGv4

39
Q

प्रकाशेन

प्रकाशः

उदयो यत् प्रकाशेन गुरुशब्देन कथ्यते ॥ १० ॥ GGv10

A

(by) light

प्रकाशः / प्रकाशेन

उदयो यत् प्रकाशेन गुरुशब्देन कथ्यते ॥ १० ॥ GGv10

40
Q

प्रयत्नः

तल्लाभार्थं प्रयत्नस्तु कर्तव्यो हि मनीषिभिः GGv9

A

प्रयत्नः
प्र+यत्नः
(a prefix) extra+effort

प्रयत्नः

तल्लाभार्थं प्रयत्नस्तु कर्तव्यो हि मनीषिभिः GGv9

41
Q

बुद्धि+आत्मनो

गुरुर्बुद्ध्यात्मनो नान्यत्सत्यं सत्यं न संशयः । GGv9

A

from (the knowing) Consciousness

बुद्धि+आत्मनो

गुरुर्बुद्ध्यात्मनो नान्यत्सत्यं सत्यं न संशयः । GGv9

42
Q

भ्रान्त

अपभ्रंशकराणीह जीवानां भ्रान्तचेतसाम् ॥ ७ ॥ GGv7

A

deluded

भ्रान्त

अपभ्रंशकराणीह जीवानां भ्रान्तचेतसाम् ॥ ७ ॥ GGv7

43
Q

मनीषिन् / मनीषिभिः

तल्लाभार्थं प्रयत्नस्तु कर्तव्यो हि मनीषिभिः GGv9

A

wise / by the wise

मनीषिन् / मनीषिभिः

तल्लाभार्थं प्रयत्नस्तु कर्तव्यो हि मनीषिभिः GGv9

44
Q

मूढास्

गुरुतत्त्वमविज्ञाय मूढास्ते चरते जनाः ॥ ८ ॥ GGv8

A

Fools

गुरुतत्त्वमविज्ञाय मूढास्ते चरते जनाः ॥ ८ ॥ GGv8

45
Q

यज्ञो

यज्ञो व्रतं तपो दानं जपस्तीर्थं तथैव च । GGv8

A

Worship

यज्ञो व्रतं तपो दानं जपस्तीर्थं तथैव च । GGv8

46
Q

यन्त्र

वेदशास्त्रपुराणानि इतिहासादिकानि च । GGv6

A

amulet

यन्त्र

वेदशास्त्रपुराणानि इतिहासादिकानि च । GGv6

47
Q

विद्या

मन्त्रयन्त्रादिविद्याश्च स्मृतिरुच्चाटनादिकम् ॥ ६ ॥ GGv6

A

knowledge, science

विद्या

मन्त्रयन्त्रादिविद्याश्च स्मृतिरुच्चाटनादिकम् ॥ ६ ॥ GGv6

48
Q

विविधानि

शैवशाक्तागमादीनि अन्यानि विविधानि च । GGv7

A

various

विविधानि

शैवशाक्तागमादीनि अन्यानि विविधानि च । GGv7

49
Q

व्रतम्

यज्ञो व्रतं तपो दानं जपस्तीर्थं तथैव च । GGv8

A

Vows

यज्ञो व्रतं तपो दानं जपस्तीर्थं तथैव च । GGv8

50
Q

शब्देन

शब्दः

उदयो यत्प्रकाशेन गुरु शब्देन कथ्यते ॥ १० ॥ GGv10

A

(by the) sound / word

शब्दः / शब्देन

उदयो यत्प्रकाशेन गुरु शब्देन कथ्यते ॥ १० ॥ GGv10

51
Q

शैव

शैवशाक्तागमादीनि अन्यानि विविधानि च । GGv7

A

relating to (about) Shiva

शैव

शैवशाक्तागमादीनि अन्यानि विविधानि च । GGv7

52
Q

सत्यं सत्यं न संशयः ।

गुरुर्बुद्ध्यात्मनो नान्यत्सत्यं सत्यं न संशयः । GGv9

A

This is beyond doubt the truth, the Absolute truth.

सत्यं सत्यं न संशयः ।

गुरुर्बुद्ध्यात्मनो नान्यत्सत्यं सत्यं न संशयः । GGv9

53
Q

सत्यं सत्यं

सत्यं सत्यम्

गुरुर्बुद्ध्यात्मनो नान्यत्सत्यं सत्यं न संशयः । GGv9

A

the Absolute Truth

सत्यं सत्यं (doubled words intensify)

गुरुर्बुद्ध्यात्मनो नान्यत्सत्यं सत्यं न संशयः । GGv9

54
Q

सम्भवा

गूढविद्या जगन्माया देहे चाज्ञानसम्भवा । GGv10

A

originating, born

सम्भवा

गूढविद्या जगन्माया देहे चाज्ञानसम्भवा । GGv10

55
Q

हि

तल्लाभार्थं प्रयत्नस्तु कर्तव्यो हि मनीषिभिः GGv9

A

surely, indeed
1 To send forth impel; -3 To excite incite urge -4 To promote further -5 To gratify please exhilarate -6 To go or proceed (Apte p1757)

हि

तल्लाभार्थं प्रयत्नस्तु कर्तव्यो हि मनीषिभिः GGv9