Guru Gita Vocab - Verses 21-23 Flashcards

1
Q

कारः / कारस्

गुकारस्त्वन्धकारश्च रुकारस्तेज उच्यते ।

A

syllable

कारः / कारस्

गुकारस्त्वन्धकारश्च रुकारस्तेज उच्यते ।

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
2
Q

अन्धकारश्च

गुकारस्त्वन्धकारश्च रुकारस्तेज उच्यते ।

A

(and) darkness

अन्धकारश्च

गुकारस्त्वन्धकारश्च रुकारस्तेज उच्यते ।

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
3
Q

गुरोर्

A

OF THE GURU, GURU’S

गुरोर्

तस्मात्सर्वप्रयत्नेन गुरोराराधनं कुरु

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
4
Q

कामः

A

1 Wish desire; 2 Object of desire (unspoken, desire of the heart)

कामः

सर्वबाधाप्रशमनं धर्मार्थकाममोक्षदम् । GGv148

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
5
Q

ग्रासकम्

अज्ञानग्रासकं ब्रह्म गुरुरेव न संश​यः ॥ २३ ॥

A

swallower, destroyer

ग्रासकम्

अज्ञानग्रासकं ब्रह्म गुरुरेव न संश​यः ॥ २३ ॥

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
6
Q

अज्ञान

अज्ञानग्रासकं ब्रह्म गुरुरेव न संश​यः ॥ २३ ॥

A

ignorance

अज्ञान

अज्ञानग्रासकं ब्रह्म गुरुरेव न संश​यः ॥ २३ ॥

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
7
Q

संशयः

अज्ञानग्रासकं ब्रह्म गुरुरेव न संशयः ॥ २३ ॥

A

doubt

संशयः

अज्ञानग्रासकं ब्रह्म गुरुरेव न संशयः ॥ २३ ॥

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
8
Q

तेजस् / तेज

गुकारस्त्वन्धकारश्च रुकारस्तेज उच्यते ।

A

LIGHT
brilliant, heat, sharpness, point of the flame

तेजस् / तेज

गुकारस्त्वन्धकारश्च रुकारस्तेज उच्यते ।

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
9
Q

लोक्ये

त्रैलोक्ये स्फुटवक्तारो देवाद्यसुरपन्नगाः ।

A

IN WORLD

लोक्ये - लोकः

त्रैलोक्ये स्फुटवक्तारो देवाद्यसुरपन्नगाः ।

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
10
Q

तु

गुरुभक्त्या तु लभ्यते ॥ २२ ॥

A

ONLY (ind.)
undoubtedly, on the contrary, nevertheless, as regards

तु

गुरुभक्त्या तु लभ्यते ॥ २२ ॥

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
11
Q

तस्मात्

A

THEREFORE

तस्मात् - INDECLINABLE

तस्मात्सर्वप्रयत्नेन गुरोराराधनं कुरु

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
12
Q

विद्या

गुरुवक्त्रस्थिता विद्या GGv22

A

KNOWLEDGE,
learning, lore, science

विद्या

गुरुवक्त्रस्थिता विद्या GGv22

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
13
Q

मोक्षः

धर्मार्थकाममोक्षदम् । GGv148

A

LIBERATION, FREEDOM
to be liberated; to be free; the process of getting free मुक्ति ; that with which one gets free from suffering

मोक्षः

धर्मार्थकाममोक्षदम् । GGv148

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
14
Q

लभ्यते

गुरुभक्त्या तु लभ्यते ॥ २२ ॥

A

IS OBTAINED

लभ्यते - from the root लभ्

गुरुभक्त्या तु लभ्यते ॥ २२ ॥

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
15
Q

भक्त्या

गुरुभक्त्या तु लभ्यते ॥ २२ ॥

A

BY DEVOTION
devotion, attachment, loyalty, faithfulness, faith, belief, reverence, service, worship

भक्त्या

गुरुभक्त्या तु लभ्यते ॥ २२ ॥

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
16
Q

सुलभं

A

EASY TO OBTAIN

सुलभं

सुलभं परमं पदम्

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
17
Q

सत्यं सत्यं न संशयः

A

Not; no, nor, either

सत्यं सत्यं न संशयः

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
18
Q

सु

A

GOOD, ETC.

सु – INDECLINABLE

सुलभं परमं पदम्

19
Q

स्फुट

त्रैलोक्ये स्फुटवक्तारो देवाद्यसुरपन्नगाः ।

A

CLEARLY

स्फुट

त्रैलोक्ये स्फुटवक्तारो देवाद्यसुरपन्नगाः । GGv22

20
Q

त्रैलोक्ये

त्रैलोक्ये स्फुटवक्तारो देवाद्यसुरपन्नगाः ।

A

in the three worlds

त्रैलोक्ये

त्रैलोक्ये स्फुटवक्तारो देवाद्यसुरपन्नगाः ।

21
Q

धर्मः

A

“that which supports or maintains the world”
“that from which progress (moksha) and welfare are accomplished”

धर्मः - from the root धृ - to maintain, support

सर्वबाधाप्रशमनं धर्मार्थकाममोक्षदम् । GGv148

22
Q

√वच् / उच्यते

गुकारस्त्वन्धकारश्च रुकारस्तेज उच्यते ।

A

is said
(to speak)

√वच् / उच्यते

गुकारस्त्वन्धकारश्च रुकारस्तेज उच्यते ।

23
Q

अर्थः

A

that which is asked for; by which all objectives are achieved.
(aim, wealth, meaning)

अर्थः

धर्मार्थकाममोक्षदम् । GGv148

24
Q

स्फुट

त्रैलोक्ये स्फुटवक्तारो देवाद्यसुरपन्नगाः ।

A

clearly

स्फुट

त्रैलोक्ये स्फुटवक्तारो देवाद्यसुरपन्नगाः ।

25
Q

आदि

त्रैलोक्ये स्फुटवक्तारो देवाद्यसुरपन्नगाः ।

A

and others

आदि

त्रैलोक्ये स्फुटवक्तारो देवाद्यसुरपन्नगाः ।

26
Q

स्थित

गुरुवक्त्रस्थिता विद्या GGv22

A

situated, abiding,
seated, residing, etc.

स्थित - from the root स्था

गुरुवक्त्रस्थिता विद्या GGv22

27
Q

पुरुषार्थः

A

The four goals of human life
पुरुषः - man
अर्थः - meaning

पुरुषार्थः

धर्मार्थकाममोक्षदम् । GGv148

28
Q

मां / माम्

A

ME

मां / माम्

अनन्याश्चिन्तयन्तो मां

29
Q

सर्व

A

ALL

सर्व

तस्मात्सर्वप्रयत्नेन गुरोराराधनं कुरु

30
Q

असुर

त्रैलोक्ये स्फुटवक्तारो देवाद्यसुरपन्नगाः ।

A

DEMONS
(plural, in this context)

असुर

त्रैलोक्ये स्फुटवक्तारो देवाद्यसुरपन्नगाः ।

31
Q

पन्नगाः

त्रैलोक्ये स्फुटवक्तारो देवाद्यसुरपन्नगाः ।

A

SNAKES

पन्नगाः - plural for पद् + न + ग - foot-no-go

त्रैलोक्ये स्फुटवक्तारो देवाद्यसुरपन्नगाः ।

32
Q

देव

त्रैलोक्ये स्फुटवक्तारो देवाद्यसुरपन्नगाः ।

A

GODS
(plural, in this context)

देव

त्रैलोक्ये स्फुटवक्तारो देवाद्यसुरपन्नगाः ।

33
Q

चिन्तयन्तो

A

THINKING, MEDITATING, CONTEMPLATING

चिन्तयन्तो

अनन्याश्चिन्तयन्तो मां

34
Q

आराधनम्

A

HONORING, WORSHIPPING, RESPECTING

आराधनम्

तस्मात्सर्वप्रयत्नेन गुरोराराधनं कुरु

35
Q

प्रयत्नेन

A

WITH GREAT EFFORT

प्रयत्नेन - INDECLINABLE

तस्मात्सर्वप्रयत्नेन गुरोराराधनं कुरु

36
Q

वक्तारः / वक्तारो

त्रैलोक्ये स्फुटवक्तारो देवाद्यसुरपन्नगाः ।

A

proclaim

वक्तारो

त्रैलोक्ये स्फुटवक्तारो देवाद्यसुरपन्नगाः ।

37
Q

परमं पदम्

A

SUPREME STATE

परमं पदम्

सुलभं परमं पदम्

38
Q

एव

अज्ञानग्रासकं ब्रह्म गुरुरेव न संशयः ॥ २३ ॥

A

indeed
(a particle used to strengthen and emphasize a word or idea)

एव

अज्ञानग्रासकं ब्रह्म गुरुरेव न संशयः ॥ २३ ॥

39
Q

अनन्य

A

NOT ANOTHER

अनन्य

अनन्याश्चिन्तयन्तो मां

40
Q

कुरु

A

YOU DO
(as a command or request)

कुरु

तस्मात्सर्वप्रयत्नेन गुरोराराधनं कुरु

41
Q

ब्रह्म / ब्रह्मन्

अज्ञानग्रासकं ब्रह्म गुरुरेव न संश​यः ॥ २३ ॥

A

Brahman (not the creator);
The supreme Self, Consciousnessness, Atman, Absolute.
Also: Supreme Knowledge

ब्रह्म / ब्रह्मन्

अज्ञानग्रासकं ब्रह्म गुरुरेव न संश​यः ॥ २३ ॥

42
Q

वक्त्र

A

SPEECH
also: mouth, face

वक्त्र

गुरुवक्त्रस्थिता विद्या GGv22

43
Q

गुकारस् / रुकारस्

गुकारस्त्वन्धकारश्च रुकारस्तेज उच्यते ।

A

the syllable “gu” /
the syllable “ru”

गुकारस् / रुकारस्

गुकारस्त्वन्धकारश्च रुकारस्तेज उच्यते ।