Lesson 12: Gerunds. Ktvānta-s Flashcards
(89 cards)
अर्थ् (अर्थयते)
अर्थयित्वा
(having requested)
इष् (इच्छति)
इष्ट्वा, एषित्वा
(having wished)
ईक्ष् (ईक्षते)
ईक्षित्वा (having seen)
कथ् (कथयति)
कथयित्वा (having told)
कुप् (कुप्यति)
कुपित्वा, कोपित्वा (having been/ become angry)
कृन्त् (कृन्तति)
कर्तित्वा (having cut)
कृष् ([6th cl.] कृषति, [1st cl.] कर्षति)
कृष्ट्वा (having [6] ploughed, [1] pulled)
क्लिष् (4th cl.: क्लिश्यते)
क्लिशित्वा, क्लिष्ट्वा (having suffered)
क्षल् (क्षालयति)
क्षालयित्वा (having washed)
क्षिप् (क्षिपति)
क्षिप्त्वा (having thrown)
खन् (खनति)
खनित्वा, खान्त्वा (having digged)
खाद् (खादति)
खादित्त्वा (having eaten)
खिद् (खिद्यते)
खित्त्वा (having been upset, dejected)
गण् (गणयति)
गणयित्वा (having counted)
गम् (गच्छति)
गत्वा (having gone)
गाह् (गाहते)
गाहित्वा, गाढ्चा (having plunged)
ग्रस् (ग्रसते)
ग्रसित्वा, ग्रस्त्वा (having devoured, swallowed [for animals])
घुष् (घोषयति)
घोषयित्वा (having announced, proclaimed)
चल् (चलति)
चलित्वा (having moved)
चिन्त् (चिन्तयति)
चिन्तयित्वा (having thought, deliberated)
चुर् (चोरयति)
चोरयित्वा (having stolen)
जन् (जायते)
जनित्वा (having been born)
जि (जयति)
जित्वा (having conquered)
जीव् (जीवति)
जीवित्वा (having lived)