Lesson 12: Gerunds. Ktvānta-s Flashcards

(89 cards)

1
Q

अर्थ् (अर्थयते)

A

अर्थयित्वा

(having requested)

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
2
Q

इष् (इच्छति)

A

इष्ट्वा, एषित्वा

(having wished)

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
3
Q

ईक्ष् (ईक्षते)

A

ईक्षित्वा (having seen)

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
4
Q

कथ् (कथयति)

A

कथयित्वा (having told)

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
5
Q

कुप् (कुप्यति)

A

कुपित्वा, कोपित्वा (having been/ become angry)

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
6
Q

कृन्त् (कृन्तति)

A

कर्तित्वा (having cut)

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
7
Q

कृष् ([6th cl.] कृषति, [1st cl.] कर्षति)

A

कृष्ट्वा (having [6] ploughed, [1] pulled)

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
8
Q

क्लिष् (4th cl.: क्लिश्यते)

A

क्लिशित्वा, क्लिष्ट्वा (having suffered)

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
9
Q

क्षल् (क्षालयति)

A

क्षालयित्वा (having washed)

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
10
Q

क्षिप् (क्षिपति)

A

क्षिप्त्वा (having thrown)

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
11
Q

खन् (खनति)

A

खनित्वा, खान्त्वा (having digged)

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
12
Q

खाद् (खादति)

A

खादित्त्वा (having eaten)

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
13
Q

खिद् (खिद्यते)

A

खित्त्वा (having been upset, dejected)

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
14
Q

गण् (गणयति)

A

गणयित्वा (having counted)

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
15
Q

गम् (गच्छति)

A

गत्वा (having gone)

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
16
Q

गाह् (गाहते)

A

गाहित्वा, गाढ्चा (having plunged)

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
17
Q

ग्रस् (ग्रसते)

A

ग्रसित्वा, ग्रस्त्वा (having devoured, swallowed [for animals])

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
18
Q

घुष् (घोषयति)

A

घोषयित्वा (having announced, proclaimed)

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
19
Q

चल् (चलति)

A

चलित्वा (having moved)

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
20
Q

चिन्त् (चिन्तयति)

A

चिन्तयित्वा (having thought, deliberated)

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
21
Q

चुर् (चोरयति)

A

चोरयित्वा (having stolen)

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
22
Q

जन् (जायते)

A

जनित्वा (having been born)

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
23
Q

जि (जयति)

A

जित्वा (having conquered)

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
24
Q

जीव् (जीवति)

A

जीवित्वा (having lived)

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
25
तड् (ताडयति)
ताडयित्वा (having stricken, beaten
26
तुद् (तुदति)
तुत्त्वा (having stricken, beaten/ blamed)
27
तुष् (तुष्यति)
तुष्ट्वा (having rejoiced, become happy)
28
त्यज् (त्यजति)
त्यक्त्वा (having abandoned)
29
दंश् (दशति)
दष्ट्वा (having bitten)
30
दह् (दहति)
दग्ध्वा (having burned)
31
दा (ददाति)
दत्त्वा (having given)
32
दिव् (दीव्यति)
द्यूत्वा, देवित्वा (having played)
33
दिश् (दिशति)
दिष्ट्वा (having pointed, shown, taught, governed)
34
दृश् (पश्यति)
दृष्ट्वा (having seen)
35
धाव् (धावति)
धावित्वा, धौत्वा (having run)
36
धृ (धारयति)
धारयित्वा (having held/ owed [a debt])
37
नम् (नमति)
नत्वा (having bowed down)
38
नश् (नश्यति)
नष्ट्वा, नंष्ट्वा, नशित्वा (having destroyed, perished)
39
निन्द (निन्दति)
निन्दित्वा (having blamed)
40
नी (नयति)
नीत्वा (having led)
41
नुद् (नुदति)
नुत्त्वा (having incited, impelled)
42
नृत् (नृत्यति)
नर्तित्वा (having danced)
43
पच् (पचति)
पक्त्वा (having cooked)
44
पठ् (पठति)
पठित्वा (having studied)
45
पत् (पतति)
पतित्वा (having fallen)
46
पा (1st cl.: पिबति)
पीत्वा (having drunk)
47
पाल् (पालयति)
पालयित्वा (having protected, governed)
48
पुष् (पुष्यति)
पुष्ट्वा (having grown, nourished)
49
पूज् (पूजयति)
पूजयित्वा (having worshiped)
50
प्रच्छ् (पृच्छति)
पृ्ष्ट्वा (having asked)
51
बुध् (बोधति)
बोद्ध्वा, बोधित्वा (rare) (having known, awakened) NOTE: बुधित्वा on p. 102, even if nominally possible, is very (!) rare
52
भक्ष् (भक्षयति)
भक्षयित्वा (having eaten)
53
भाष् (भाषते)
भाषित्वा (having spoken, conversed)
54
भू (भवति)
भूत्वा (having been, become)
55
भूष् (भूषयति)
भूषयित्वा (having ornamented)
56
भ्रम् (भ्राम्यति)
भ्रमित्वा, भ्रान्त्वा (having wandered)
57
मन् (मन्यते)
मत्वा, मनित्वा (having thought)
58
मन्त्र् (मन्त्रयते)
मन्त्रयित्वा (having consulted, conversed)
59
मुच् (मुञ्चति)
मुक्त्वा (having released)
60
मुद् (मोदते)
मुदित्वा, मोदित्वा (having rejoiced)
61
मृ (म्रियते)
मृत्वा (having died)
62
यज् (यजति, यजते)
इष्ट्वा (having sacrificed)
63
यम् (यच्छति)
यमित्वा (having given/ having restrained, restricted)
64
रक्ष् (रक्षति)
रक्षित्वा (having protected)
65
रच् (रचयति)
रचयित्वा (having composed)
66
रम् (रमते)
रत्वा (the most correct form) रमित्वा, रात्वा (smtms. found, but not accepted by all grammarians) (having rejoiced, sported, enjoyed)
67
रुह् (रोहति)
रूढ्वा (having ascended, mounted)
68
लभ् (लभते)
लब्ध्वा (having obtained)
69
लिख् (लिखति)
लिकित्वा, लेखित्वा (having written down, inscribed)
70
वद् (वदति)
उदित्वा (having made sound, spoken)
71
वस् (वसति)
उषित्वा (having dwelled, spent night)
72
वह् (वहति)
ऊढ्वा (having carried/ flown)
73
विद् (4th cl.: विद्यते)
वित्त्वा | (having existed)
74
विद् (6th cl.: विन्दति)
वेदित्वा / विदित्वा / वित्त्वा [rarely] (having obtained)
75
विश् (विशति)
विष्ट्वा (having entered)
76
वृत् (वर्तते)
वृत्त्वा, वर्तित्वा (having existed, happened)
77
वृध् (वर्धते)
वृद्ध्वा, वर्धित्वा (having grown)
78
वेप् (वेपते)
वेपित्वा (having trembled)
79
शंस् (शंसति)
शस्त्वा, शंसित्वा (having praised)
80
शम् (शाम्यते)
शान्त्वा, शमित्वा (having become quite, peaceful)
81
श्रम् (श्राम्यति)
श्रान्त्वा, श्रमित्वा (having exerted, got tired)
82
श्लाघ् (श्लाघते)
श्लाघित्वा (having praised)
83
सद् (सीदति)
सत्त्वा (having sat)
84
स्था (तिष्ठति)
स्थित्वा (having stood, remained)
85
स्पृष् (सपृशति)
स्पृष्ट्वा (having touched)
86
स्पृह् (स्पृहयति)
स्पृहयित्वा (having longed, desired for)
87
स्मृ (स्मरति)
स्मृत्वा (having remembered)
88
हस् (हसति)
हसित्वा (having laughed)
89
हृ (हरति)
हृत्वा (having taken, carried)