Lesson 12: Infinitives (tumUN) Flashcards

the meaning of the verbs are given in Lesson 12, Gerunds (89 cards)

1
Q

अर्थ् (अर्थयते)

A

अर्थयितुम्

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
2
Q

इष् (इच्छति)

A

एषितुम्

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
3
Q

ईक्ष् (ईक्षते)

A

ईक्षितुम्

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
4
Q

कथ् (कथयति)

A

कथयितुम्

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
5
Q

कुप् (कुप्यति)

A

कोपितुम्

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
6
Q

कृन्त् (कृन्तति)

A

कर्तितुम्

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
7
Q

कृष् ([6th cl.] कृषति, [1st cl.] कर्षति)

A

क्रष्टुम् / कर्ष्टुम्

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
8
Q

क्लिष् (4th cl.: क्लिश्यते)

A

क्लेशितुम्

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
9
Q

क्षल् (क्षालयति)

A

क्षालयितुम्

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
10
Q

क्षिप् (क्षिपति)

A

क्षेप्तुम्

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
11
Q

खन् (खनति)

A

खनितुम्

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
12
Q

खाद् (खादति)

A

खादितुम्

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
13
Q

खिद् (खिद्यते)

A

खेत्तुम्

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
14
Q

गण् (गणयति)

A

गणयितुम्

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
15
Q

गम् (गच्छति)

A

गन्तुम्

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
16
Q

गाह् (गाहते)

A

गाहितुम् / गाढुम्

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
17
Q

ग्रस् (ग्रसते)

A

ग्रसितुम्

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
18
Q

घुष् (घोषयति)

A

घोषयितुम्

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
19
Q

चल् (चलति)

A

चलितुम्

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
20
Q

चिन्त् (चिन्तयति)

A

चिन्तयितुम्

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
21
Q

चुर् (चोरयति)

A

चोरयितुम्

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
22
Q

जन् (जायते)

A

जनितुम्

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
23
Q

जि (जयति)

A

जेतुम्

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
24
Q

जीव् (जीवति)

A

जीवितुम्

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
25
तड् (ताडयति)
ताडयितुम्
26
तुद् (तुदति)
तोत्तुम्
27
तुष् (तुष्यति)
तोष्टुम्
28
त्यज् (त्यजति)
त्यक्तुम्
29
दंश् (दशति)
दंष्टुम्
30
दह् (दहति)
दग्धुम्
31
दा (ददाति)
दातुम्
32
दिव् (दीव्यति)
देवितुम्
33
दिश् (दिशति)
देष्टुम्
34
दृश् (पश्यति)
द्रष्तुम्
35
धाव् (धावति)
धावितुम्
36
धृ (धारयति)
धारयितुम्
37
नम् (नमति)
नन्तुम्
38
नश् (नश्यति)
नशितुम् / नष्टुम्
39
निन्द (निन्दति)
निन्दितुम्
40
नी (नयति)
नेतुम्
41
नुद् (नुदति)
नोत्तुम्
42
नृत् (नृत्यति)
नर्तितुम्
43
पच् (पचति)
पक्तुम्
44
पठ् (पठति)
पठितुम्
45
पत् (पतति)
पतितुम्
46
पा (1st cl.: पिबति)
पातुम्
47
पाल् (पालयति)
पालयितुम्
48
पुष् (पुष्यति)
पोष्टुम्
49
पूज् (पूजयति)
पूजयितुम्
50
प्रच्छ् (पृच्छति)
प्रष्टुम्
51
बुध् (बोधति)
बोधितुम्
52
भक्ष् (भक्षयति)
भक्षयितुम्
53
भाष् (भाषते)
भाषितुम्
54
भू (भवति)
भवितुम्
55
भूष् (भूषयति)
भूषयितुम्
56
भ्रम् (भ्राम्यति)
भ्रमितुम्
57
मन् (मन्यते)
मन्तुम्
58
मन्त्र् (मन्त्रयते)
मन्त्रयितुम्
59
मुच् (मुञ्चति)
मोक्तुम्
60
मुद् (मोदते)
मोदित्वा, मोदितुम्
61
मृ (म्रियते)
मर्तुम्
62
यज् (यजति, यजते)
यष्टुम्
63
यम् (यच्छति)
यन्तुम्
64
रक्ष् (रक्षति)
रक्षितुम्
65
रच् (रचयति)
रचयितुम्
66
रम् (रमते)
रन्तुम्
67
रुह् (रोहति)
रोढुम्
68
लभ् (लभते)
लब्धुम्
69
लिख् (लिखति)
लेखितुम्
70
वद् (वदति)
वदितुम्
71
वस् (वसति)
वस्तुम्
72
वह् (वहति)
वोढुम्
73
विद् (4th cl.: विद्यते)
वेत्तुम्
74
विद् (6th cl.: विन्दति)
वेदितुम् / वेत्तुम [rare]
75
विश् (विशति)
वेष्टुम्
76
वृत् (वर्तते)
वर्तितुम्
77
वृध् (वर्धते)
वर्धितुम्
78
वेप् (वेपते)
वेपितुम्
79
शंस् (शंसति)
शंसितुम्
80
शम् (शाम्यते)
शमितुम्
81
श्रम् (श्राम्यति)
श्रमितुम्
82
श्लाघ् (श्लाघते)
श्लाघितुम्
83
सद् (सीदति)
सत्तुम्
84
स्था (तिष्ठति)
स्थातुम्
85
स्पृष् (सपृशति)
स्प्रष्टुम् / स्पर्ष्टुम्
86
स्पृह् (स्पृहयति)
स्पृहयितुम्
87
स्मृ (स्मरति)
स्मर्तुम्
88
हस् (हसति)
हसितुम्
89
हृ (हरति)
हर्तुम्