Lesson 16: passive forms Flashcards

(88 cards)

1
Q

अर्थ् (arth)

अर्थयते (arthayate)

A

अर्थ्यते (arthayte)

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
2
Q

इष् (iṣ)

इच्छति

A

इष्यते (iṣyate)

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
3
Q

कथ्

कथयति (kathayati)

A

कथ्यते (kathyate)

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
4
Q

कुप् (kup)

कुप्यति (kupyati)

A

कुप्यते (kupyate)

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
5
Q

कृष् (kṛṣ)
to plough
कृषति (kṛṣati)

A

कृष्यते (kṛṣyate)

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
6
Q

कृष् (kṛṣ)
to pull, draw
कर्षति (karṣati)

A

कृष्यते (kṛṣyate)

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
7
Q

कृन्त्

कृन्तति (kṛntati)

A

कृत्यते (kṛtyate)

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
8
Q

क्लिश्

क्लि़यते (kliśyate)

A

क्लिश्यते (kliśyate)

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
9
Q

क्षल्

क्षालयति (kṣālayati)

A

क्षाल्यते (kṣālyate)

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
10
Q

क्षिप्

क्षिपति (kṣipati)

A

क्षिप्यते (kṣipyate)

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
11
Q

खन्

खनति (khanati)

A

खन्यते (khanyate)

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
12
Q

खाद्

खादति (khādati)

A

खाद्यते (khādyate)

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
13
Q

खिद्

खिद्यते (khidyate)

A

खिद्यते (khidyate)

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
14
Q

गण्

गणयति (gaṇayati)

A

गण्यते (gaṇyate)

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
15
Q

गम्

गच्छति (gacchati)

A

गम्यते (gamyate)

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
16
Q

गाह्

गाहते (gāhate)

A

गाह्यते (gāhyate)

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
17
Q

ग्रस्

ग्रसते (grasate)

A

ग्रस्यते (grasyate)

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
18
Q

घुष्

घोषयति (ghoṣayati)

A

घोष्यते (ghoṣyate)

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
19
Q

चल्

चलति (calati)

A

चल्यते (calyate)

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
20
Q

चिन्त्

चिन्तयति (cintayati)

A

चिन्त्यते (cintyate)

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
21
Q

चुर्

चोरयति (corayati)

A

चोर्यते (coryate)

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
22
Q

जन्

जायते (jāyate)

A

जन्यते (janyate)

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
23
Q

जि

जयति (jayati)

A

जीयते (jīyate)

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
24
Q

जीव्

जीवति (jīvati)

A

जीव्यते (jīvyate)

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
25
तड् | ताडयति (tāḍayati)
ताड्यते (tāḍyate)
26
तुद् | तुदति (tudati)
तुद्यते (tudyate)
27
तुष् | तुष्यति (tuṣyati)
तुष्यते (tuṣyate)
28
त्यज् | त्यजति (tyajati)
त्यज्यते (tyajyate)
29
दंश् | दशति (daśati)
दश्यते
30
दह् | दहति (dahati)
दह्यते (dahyate)
31
दा | ददाति / यच्छति dadāti / yacchati
दीयते (dīyate)
32
दिव् | दीव्यति
दीव्यते
33
दृश् (dṛś) | पश्यति (paśyati)
दृश्यते (dṛśyate)
34
धाव् | धावति
धाव्यते (dhāvyate)
35
धृ | धारयति (dhārayati)
धार्यते (dhāryate)
36
नम् | नमति (namati)
नम्यते (namyate)
37
नश् | नश्यति
नश्यते (naśyate)
38
निन्द् | निन्दति (nindati)
निन्द्यते (nindyate)
39
नी | नयति (nayati)
नीयते (nīyate)
40
नुद् | नुदते (nudate)
नुद्यते (nudyate)
41
नृत् | नृत्यति (nṛtyati)
नृत्यते (nṛtyate)
42
पच् | पचति (pacati)
पच्यते (pacyate)
43
पठ् | पठति (paṭhati)
पठ्यते
44
पत् | पतति (patati)
पत्यते (patyate)
45
पा | पिबति (pibati)
पीयते (pīyate)
46
पाल् | पालयति (pālayati)
पाल्यते (pālyate)
47
पुष् | पष्यति (puṣyati)
पुष्यते (puṣyate)
48
पूज् | पूजयति (pūjayati)
पूज्यते (pūjyate)
49
प्रच्छ् | पृच्छति (pṛcchati)
पृच्छ्यते (pṛcchyate)
50
बध् | बोधति (bodhati)
बुध्यते (budhyate)
51
भक्ष् | भक्षयति (bhakṣayati)
भक्ष्यते
52
भाष् | भाषते (bhāṣate)
भाष्यते
53
भू | भवति
भूयते (bhūyate)
54
भ्रम् | भ्राम्यति (bhrāmyati)
भ्रम्यते (bhramyate)
55
मन् | मन्यते (manyate)
मन्यते (manyate)
56
मन्त्र् | मन्त्रयते (mantrayate)
मन्त्र्यते (mantryate)
57
मुच् | मुञ्चति (muñcati)
मुच्यते (mucyate)
58
मुद् | मोदते (modate)
मुद्यते (mudyate)
59
मृ | म्रियते (mriyate)
म्रियते (mriyate)
60
यज् | यजति (yajati)
इज्यते (ijyate)
61
रक्ष् | रक्षति (rakṣati)
रक्ष्यते (rakṣyate)
62
रच् | रचयति (racayati)
रच्यते (racyate)
63
रम् | रमते (ramate)
रम्यते (ramyate)
64
रुह् | रोहति (rohati)
रुह्यते (ruhyate)
65
लभ् | लभते (labhate)
लभ्यते (labhyate)
66
लिख् | लिखति (likhati)
लिख्यते (likhyate)
67
वद् | वदति (vadati)
उद्यते (udyate)
68
वस् | वसति (vasati)
उष्यते (uṣyate)
69
वह् | वहति (vahati)
उह्यते (uhyate)
70
विद् | विद्यते (vidyate)
विद्यते (vidyate)
71
विश् | विशति (viśati)
विश्यते (viśyate)
72
वृत् | वर्तते (vartate)
वृत्यते (vṛtyate)
73
वृध् | वर्धते (vardhate)
वृध्यते (vṛdhyate)
74
वेप् | वेपते (vepate)
वेप्यते (vepyate)
75
शंस् | शंसति (śaṃsati)
शस्यते (śasyate)
76
शम् | शाम्यति (śāmyati)
शम्यते (śamyate)
77
श्रम् | श्राम्यतेि (śrāmyati)
श्रम्यते (śramyate)
78
श्लाघ् | श्लाघते (ślāghate)
श्लाघ्यते (ślāghyate)
79
सद् | सीदति (sīdati)
सद्यते (sadyate)
80
स्था | तिष्ठति (tiṣṭhati)
स्थीयते (sthīyate)
81
सपृश् | सपृशति (spṛśati)
स्पृश्यते (spṛśyate)
82
स्पृह् | स्पृहयति (spṛhayati)
स्पृह्यते (spṛhyate)
83
स्मृ | स्मरति (smarati)
स्मर्यते (smaryate)
84
हस् | हसति (hasati)
हस्यते (hasyate)
85
हृ् | हरति (harati)
ह्रियते (hriyate)
86
सृ | सरति (sarati)
स्रियते (sriyate)
87
रुच् | रोचते (rocate)
रुच्यते (rucyate)
88
ज्चल् | ज्वलति (jvalati)
ज्चल्यते (jvalyate)