Lesson 16: passive forms Flashcards
(88 cards)
अर्थ् (arth)
अर्थयते (arthayate)
अर्थ्यते (arthayte)
इष् (iṣ)
इच्छति
इष्यते (iṣyate)
कथ्
कथयति (kathayati)
कथ्यते (kathyate)
कुप् (kup)
कुप्यति (kupyati)
कुप्यते (kupyate)
कृष् (kṛṣ)
to plough
कृषति (kṛṣati)
कृष्यते (kṛṣyate)
कृष् (kṛṣ)
to pull, draw
कर्षति (karṣati)
कृष्यते (kṛṣyate)
कृन्त्
कृन्तति (kṛntati)
कृत्यते (kṛtyate)
क्लिश्
क्लि़यते (kliśyate)
क्लिश्यते (kliśyate)
क्षल्
क्षालयति (kṣālayati)
क्षाल्यते (kṣālyate)
क्षिप्
क्षिपति (kṣipati)
क्षिप्यते (kṣipyate)
खन्
खनति (khanati)
खन्यते (khanyate)
खाद्
खादति (khādati)
खाद्यते (khādyate)
खिद्
खिद्यते (khidyate)
खिद्यते (khidyate)
गण्
गणयति (gaṇayati)
गण्यते (gaṇyate)
गम्
गच्छति (gacchati)
गम्यते (gamyate)
गाह्
गाहते (gāhate)
गाह्यते (gāhyate)
ग्रस्
ग्रसते (grasate)
ग्रस्यते (grasyate)
घुष्
घोषयति (ghoṣayati)
घोष्यते (ghoṣyate)
चल्
चलति (calati)
चल्यते (calyate)
चिन्त्
चिन्तयति (cintayati)
चिन्त्यते (cintyate)
चुर्
चोरयति (corayati)
चोर्यते (coryate)
जन्
जायते (jāyate)
जन्यते (janyate)
जि
जयति (jayati)
जीयते (jīyate)
जीव्
जीवति (jīvati)
जीव्यते (jīvyate)