Patha 3 New Words Flashcards
(46 cards)
1
Q
प्रास्ताविक
A
Introduction
2
Q
वित्तकोष
A
Bank
3
Q
सङ्गणक
A
Computer
4
Q
नाणक
A
Cash
5
Q
द्वीपः
A
Island
6
Q
पाषाणः
A
stone
7
Q
परिसरः
A
environment
8
Q
पङ्कः
A
Mud
9
Q
मार्गः
A
Road
10
Q
केदारः
A
Field
11
Q
वसुधा
A
Earth
12
Q
मृत्तिका
A
Clay
13
Q
पुलिनम् (न)
A
sand
14
Q
सैकतम्
A
Sandy
15
Q
चूर्णम्
A
powder
16
Q
लोष्ठम्
A
Clay
17
Q
गर्तः
A
pit
18
Q
तरङ्गः
A
wave
19
Q
कासारः
A
lake
20
Q
ह्रदः
A
Deep Pool
21
Q
कल्लोलः
A
Large Wave
22
Q
तटः
A
Shore/Bank
23
Q
आवर्तः
A
Whirlpool
24
Q
जलनिर्गमः
A
Canal
25
जलाशयः
Pond
26
आपगा
River
27
पारम्
Shore
28
अवारम्
The shore on our side
29
पल्वलम्
A small pool or pond
30
आलवालम्
Water basin around a plant
31
पञ्चकन्याः
अहल्या, द्रौपदी, सीता, तारा, मण्डोदरी
32
पञ्चभूतानि
पृथिवी, आपः, तेजः, वायुः, आकाशः
33
पञ्चाङ्गानि
तिथिः, वासरः, नक्षत्रम्, योगः, करणम्
34
पञ्च बाणाः
अरविन्दम्, अशोकम्, चूतम्, नावमल्लिका, नीलोत्पलम्
35
पञ्चयज्ञाः
देवयज्ञः, पितृयज्ञः, भूतयज्ञः, मनुष्ययज्ञः, ब्रम्हयज्ञः
36
पञ्च उपचाराः
गन्धः, पुष्पम्, धूपः, दीपः, नैवेद्यम्
37
कौमुदी
Moonlight
38
पूरणप्रत्ययान्ताः
Ordinals
39
अदुः
gave
40
क्रमशः
gradually
41
पाशः
rope
42
संयत
bound
43
विवासयति
to exile
44
अनुपालयति
observe/preserve a covenant
45
विस्मृतवान्
forgot
46
व्ययति
spend