Special forms of कर्मणि - वर्तमानकालः Flashcards
1
Q
पश्यति
A
दृश्यते
2
Q
जानाति
A
ज्ञायते
3
Q
नयति
A
नीयते
4
Q
dadati
A
दीयते
5
Q
यच्छति
A
दीयते
6
Q
इच्छति
A
इष्यते
7
Q
अस्ति
A
भूयते
8
Q
गायति
A
गीयते
9
Q
धरति
A
ध्रियाते
10
Q
रोदति
A
रुद्यते
11
Q
गृह्णाति
A
गृह्यते
12
Q
श्रुणोति
A
श्रूयते
13
Q
जयति
A
जीयते
14
Q
पिबति
A
पीयते
15
Q
जिघ्रति
A
घ्रायते
16
Q
उपयुङ्क्ते
A
उपयुज्यते
17
Q
सहते
A
सह्यते
18
Q
गच्छति
A
गम्यते
19
Q
अर्चति
A
अर्च्यते
20
Q
आप्नोति
A
आप्यते
21
Q
ईक्षते
A
ईक्ष्यते/ऐ्क्ष्यत
22
Q
ऊहते
A
ऊह्यते/औह्यत
23
Q
करोति
A
क्रियते
24
Q
क्राम्यति
A
क्राम्यते
to treat medically
25
क्रीणाति
क्रीयते
26
खनति
खन्यते
| excavate
27
गर्हति
गर्ह्यते
28
गायति
गीयते
29
कर्षते
कर्ष्यते
30
किरति
कीर्यते
| pour over
31
चरति
चर्यते
32
चिनोति
चीयते
| collect/pick
33
चिन्तयति
चिन्त्यते
34
छिनत्ति
छिद्यते
| cut
35
जपति
जप्यते
36
तरति
तीर्यते
37
त्यजति
तय्ज्यते
38
दधाति
धीयते
| incur/seize
39
ध्यायति
ध्यायते
40
धरति
ध्रियते
41
नयति
नीयते
42
पिबति
पीयते
43
पठति
पठ्यते
44
पुष्णाति
पु्ष्यते
45
पुनाति
पूयते
| illuminate
46
बध्नाति
बध्यति
47
ब्रवीति
उच्यते
48
भृज्जति
भृज्ज्यते
| fry
49
भुङ्क्ते
भुज्यते
50
माति
मीयते
to measure
51
मथ्नाति
मथ्यते
52
मन्यते
मन्यते
53
मुञ्चति
मुञ्च्यते muchyate
54
याचते
याच्यते
55
रोहते
रुह्यते
56
लपति
लप्यते
| lament/weep
57
लुनाति
लूयते
| divide/destroy
58
लोकते
लोक्यते
| behold/perceive
59
वर्णयति
वर्ण्यते
| narrate
60
स्मरति
स्मर्यते
61
हरति
ह्रियाते
62
मोदति
मुद्यते