Patha 6 New Words Flashcards
(45 cards)
1
Q
उपस्थापितः/ता/तम्
A
Presented (by a teacher to students, etc.)
2
Q
दग्धवान्
A
Burnt
3
Q
अपसारितवान्
A
(they) put them away/ removed
4
Q
निर्वाहक
A
conductor
5
Q
आरोपित
A
placed
6
Q
सञ्चीकः
A
files
7
Q
सज्जीकृतवन्तः
A
(they) created
8
Q
सङ्केतः
A
path/directions
9
Q
ऊरुकम्
A
trousers
10
Q
युतकम्
A
shirt
11
Q
वेष्टिः
A
dhoti
12
Q
चित्रवेष्टिः
A
lungi
13
Q
शाटिका
A
saree
14
Q
करांशुकम्
A
Jibba
15
Q
पादांशुकम्
A
Pyjama
16
Q
अर्धोरुकम्
A
Knickers/pants
17
Q
अन्तर्युतकम्
A
banyan
18
Q
चोलः
A
blouse
19
Q
निचोलः
A
long skirt
20
Q
अर्धनिचोलः
A
skirt
21
Q
प्रोञ्छः
A
towel
22
Q
करवस्त्रम्
A
handkerchief
23
Q
ऊर्णिका
A
muffler
24
Q
शिरस्त्रम्
A
cap
25
पादस्यूतः
sock
26
स्वेदकम्
sweater
27
कङ्कणम्
Bangle
28
कण्ठहारः
necklace
29
ताटङ्कः
ear-studs
30
अङ्गुलीयकम्
finger-ring
31
नासाभरणम्
Nose-stud
32
मेखला
Waist-band
33
केयूरम्
Armlet
34
किङ्किणी
Anklet
35
पादोर्मिका
toe-ring
36
नखरागः
nail-enamel
37
सुवासाकम्
talcum-powder
38
ओष्ठरागः
lipstick
39
हेैमिका
snow
40
तिलकम्
mark on the forehead
41
कटिपट्टः
Belt
42
प्रावारकम्
Coat
43
वसु (n)
wealth
44
आहरति
bring
45
किरात:
someone of the Kirata tribe