Samasa1 Flashcards

1
Q

तस्य पुरुषः

A

तत्पुरुषः
षष्ठीतत्पुरुषः

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
2
Q

तत्पुरुषः

A

तस्य पुरुषः
षष्ठीतत्पुरुषः

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
3
Q

tava putrah

A

tatputrah

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
4
Q

मम मनः

A

मन्मनः
षष्ठीतत्पुरुषः

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
5
Q

मन्मनः

A

मम मनः
षष्ठीतत्पुरुषः

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
6
Q

सीताया: पति:
षष्ठीतत्पुरुषः

A

सीतापति:
षष्ठीतत्पुरुषः

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
7
Q

गङ्गाया: जलम्
षष्ठीतत्पुरुषः

A

गङ्गाजलम्
षष्ठीतत्पुरुषः

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
8
Q

देवानां भाषा
षष्ठीतत्पुरुषः

A

देवभाषा
षष्ठीतत्पुरुषः

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
9
Q

पशूनां पति:
षष्ठीतत्पुरुषः

A

पशुपति:
षष्ठीतत्पुरुषः

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
10
Q

पाठस्य शाला
षष्ठीतत्पुरुषः

A

पाठशाला
षष्ठीतत्पुरुषः

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
11
Q

सूर्यस्य उदय:
षष्ठीतत्पुरुषः

A

सूर्योदय:
षष्ठीतत्पुरुषः

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
12
Q

जगत: अम्बा
षष्ठीतत्पुरुषः

A

जगदम्बा
षष्ठीतत्पुरुषः

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
13
Q

नराणाम् इन्द्र:
षष्ठीतत्पुरुषः

A

नरेन्द्र:
षष्ठीतत्पुरुषः

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
14
Q

जलस्य प्रवाह:
षष्ठीतत्पुरुषः

A

जलप्रवाह:
षष्ठीतत्पुरुषः

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
15
Q

धर्मस्य सभा
षष्ठीतत्पुरुषः

A

धर्मसभा
षष्ठीतत्पुरुषः

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
16
Q

वीरा: पुरुषा:, तेषाम्

A

वीरपुरुषाणाम्

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
17
Q

परमः ईश्वरः, तम्

A

परमेश्वरम्

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
18
Q

जनेन विहीनम्

A

जनविहीनम्

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
19
Q

शिरसः छेदम्

A

शिरश्छेदम्

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
20
Q

सुन्दरे वदने

A

सुन्दरवदने

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
21
Q

शब्दस्य अर्थस्य

A

शब्दार्थस्य

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
22
Q

पितुः आज्ञा, ताम्

A

पित्राज्ञाम्

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
23
Q

जगतः जनन्यै

A

जगज्जनन्यै

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
24
Q

अस्माकं गृहेषु

A

अस्मद्गृहेषु

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
25
Q

सत् मित्रम्

A

सन्मित्रम्

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
26
Q

भगवत: शक्त्ति:

A

भगवच्छक्त्ति:

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
27
Q

कवीनाम् ईश्वर:

A

कवीश्वर:

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
28
Q

जगत: नाथ:

A

जगन्नाथ:

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
29
Q

पीतम् अम्बरम्

A

पीताम्बरम्

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
30
Q

भानो: उदय:

A

भानूदय:

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
31
Q

राज्ञा तुल्य:

A

राजतुल्य:

32
Q

जगत: रक्षक:

A

जगद्रक्षक:

33
Q

शतेन ऊन:

A

शतोन:

34
Q

भवत: अनुमति:

A

भवदनुमति:

35
Q

स्वामिन: गृहम्

A

स्वामिगृहम्

36
Q

गृहगत:

A

गृहं गतः
द्वितीया-तत्पुरुषः

37
Q

स्वर्गसदृश:

A

स्वर्गेण सदृशः
तृतीया-तत्पुरुषः

38
Q

राजधानीप्राप्ता

A

राजधानीं प्राप्ता
द्वितीया-तत्पुरुषः

39
Q

अर्धग्रामेषु

A

अर्धं ग्रामस्य, तेषु
प्रथमा-तत्पुरुषः

40
Q

आत्मसमम्

A

आत्मना समम्
तृतीया-तत्पुरुषः

41
Q

वनगत:

A

वनं गतः
द्वितीया-तत्पुरुषः

42
Q

विद्याविहीन:

A

विद्यया विहीनः
तृतीया-तत्पुरुषः

43
Q

कूपपतित:

A

कूपं पतितः
द्वितीया-तत्पुरुषः

44
Q

अर्धफलस्य

A

अर्धं फलस्य, तस्य
प्रथमा-तत्पुरुषः

45
Q

अधरहिमालये

A

अधरं हिमालयस्य, तस्मिन्
प्रथमा-तत्पुरुषः

46
Q

कविलिखिता

A

कविना लिखिता
तृतीया-तत्पुरुषः

47
Q

गङ्गात्यस्ताः

A

गङ्गाम् अत्यस्ताः
द्वितीया-तत्पुरुषः

48
Q

पूर्वदेशस्य

A

पूर्वं देशस्य, तस्य
प्रथमा-तत्पुरुषः

49
Q

अर्धवर्षेण

A

अर्धं वर्षस्य, तेन
प्रथमा-तत्पुरुषः

50
Q

अर्धशालाम्

A

अर्धं शालायाः, ताम्
प्रथमा-तत्पुरुषः

51
Q

ब्रह्माणं श्रितः

A

ब्रह्मश्रितः
द्वितीया-तत्पुरुषः

52
Q

पूर्वं सप्ताहस्य

A

पूर्वसप्ताहः
प्रथमा-तत्पुरुषः

53
Q

दक्षिणं भारतस्य

A

दक्षिणभारतम्
प्रथमा-तत्पुरुषः

54
Q

ज्ञानं प्राप्तः

A

ज्ञानप्राप्तः
द्वितीया-तत्पुरुषः

55
Q

समुद्रं पतितः

A

समुद्रपतितः
द्वितीया-तत्पुरुषः

56
Q

कर्माणि अतीतः

A

कर्मातीतः
द्वितीया-तत्पुरुषः

57
Q

अधरं प्रासादस्य

A

अधरप्रासादः
प्रथमा-तत्पुरुषः

58
Q

अध्वानं गतः

A

अध्वानगतः
द्वितीया-तत्पुरुषः

59
Q

नदीम् अत्यस्तः

A

नद्यत्यस्तः
द्वितीया-तत्पुरुषः

60
Q

अर्धम् इक्षोः

A

अर्धेक्षुः
प्रथमा-तत्पुरुषः

61
Q

प्रतिशब्देन दीर्घः

A

प्रतिशब्ददीर्घः
तृतीया-तत्पुरुषः

62
Q

द्वाभ्याम् ऊनम्

A

द्व्यूनम्
तृतीया-तत्पुरुषः

63
Q

मनसा निर्मितम्

A

मनोनिर्मितम्
तृतीया-तत्पुरुषः

64
Q

सख्या अभिहितम्

A

सख्यभिहितम्
तृतीया-तत्पुरुषः

65
Q

अभ्यासेन पटुः

A

अभ्यासपटुः
तृतीया-तत्पुरुषः

66
Q

अक्षशौण्डः

A

अक्षेषु शौण्डः
सप्तमी-तत्पुरुष:

67
Q

व्यासकृतम्

A

व्यासेन कृतम्
तृतीया-तत्पुरुषः

68
Q

कृष्णश्रितः

A

कृष्णं श्रितः
द्वितीया-तत्पुरुष:

69
Q

धर्मरक्षितः

A

धर्मेण रक्षितः
तृतीया-तत्पुरुषः

70
Q

दानवीरः

A

दाने वीरः
सप्तमी-तत्पुरुष:

71
Q

जीवनप्राप्तः

A

जीवनं प्राप्तः
द्वितीया-तत्पुरुषः

72
Q

सर्पभीतः

A

सर्पात् भीतः
पञ्चमी-तत्पुरुषः

73
Q

सुखापन्नः

A

सुखम् आपन्नः
द्वितीया-तत्पुरुषः

74
Q

गोरक्षितम्

A

गवे रक्षितम्
चतु्र्थी-तत्पुरुषः

75
Q

पशुपतिः

A

पशूनां पतिः
षष्ठी-तत्पुरुषः