Samasa4 Flashcards

1
Q

अन्वग्रजम्

A

अग्रजस्य पश्चात्

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
2
Q

यथास्थानम्

A

स्थानम् अनतिक्रम्य
अव्ययीभाव-समासा:

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
3
Q

उपवनम्

A

वनस्य समीपम्अ
व्ययीभाव-समासा:

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
4
Q

प्रत्येकम्

A

एकम् एकं प्रति
अव्ययीभाव-समासा:

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
5
Q

अधिभूतम्

A

भूते इति
अव्ययीभाव-समासा:

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
6
Q

निर्वैरम्

A

वैरस्य अभावः
अव्ययीभाव-समासा:

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
7
Q

अधिमनसम्

A

मनसि इति
अव्ययीभाव-समासा:

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
8
Q

उपाग्नि

A

अग्नेः समीपम्अ
व्ययीभाव-समासा:

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
9
Q

अनुरूपम्

A

रूपस्य योग्यम्अ
व्ययीभाव-समासा:

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
10
Q

यथाविधि

A

विधिम् अनतिक्रम्य
अव्ययीभाव-समासा:

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
11
Q

गुरोः पश्चात्

A

अनुगुरु
अनुगुरुअव्ययीभाव-समासा:

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
12
Q

नगरस्य समीपम्

A

उपनगरम्अ
व्ययीभाव-समासा:

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
13
Q

आमयानाम् अभावः

A

निरामयम्अ
व्ययीभाव-समासा:

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
14
Q

शत्रुं शत्रुं प्रति

A

प्रतिशत्रु
अव्ययीभाव-समासा:

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
15
Q

देशे इति

A

अधिदेशम्अ
व्ययीभाव-समासा:

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
16
Q

अर्थस्य योग्यम्

A

अन्वर्थम्
अव्ययीभाव-समासा:

17
Q

देव्याः पश्चात्

A

अनुदेवि
अव्ययीभाव-समासा:

18
Q

आज्ञाम् अनतिक्रम्य

A

यथाज्ञम्
अव्ययीभाव-समासा:

19
Q

वने वने

A

प्रतिवनम्
अव्ययीभाव-समासा:

20
Q

गिरेः समीपम्

A

उपगिरि
अव्ययीभाव-समासा: