-ṛ Stems Flashcards

1
Q

pitṛ- Nom Singular

A

pitā पिता

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
2
Q

pitṛ- Acc Singular

A

pitaram पितरम्

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
3
Q

pitṛ- Inst Singular

A

pitrā पित्रा

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
4
Q

pitṛ- Dat Singular

A

pitre पित्रे

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
5
Q

pitṛ- Abl Singular

A

pituḥ पितुः

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
6
Q

pitṛ- Gen Singular

A

pituḥ पितुः

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
7
Q

pitṛ- Loc Singular

A

pitari पितरि

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
8
Q

pitṛ- Voc Singular

A

pitar पितर्

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
9
Q

matṛ- Nom Singular

A

mātā माता

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
10
Q

matṛ- Acc Singular

A

mātaram मातरम्

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
11
Q

matṛ- Inst Singular

A

mātrā मात्रा

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
12
Q

matṛ- Dat Singular

A

mātre मात्रे

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
13
Q

matṛ- Abl Singular

A

mātuḥ मातुः

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
14
Q

matṛ- Gen Singular

A

mātuḥ मातुः

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
15
Q

matṛ- Loc Singular

A

mātari मातरि

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
16
Q

matṛ- Voc Singular

A

mātar मातर्

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
17
Q

svasṛ- Nom Singular

A

svasā स्वसा

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
18
Q

svasṛ- Acc Singular

A

svasāram स्वसारम्

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
19
Q

svasṛ- Inst Singular

A

svasrā स्वस्रा

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
20
Q

svasṛ- Dat Singular

A

svasre स्वस्रे

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
21
Q

svasṛ- Abl Singular

A

svasuḥ स्वसुः

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
22
Q

svasṛ- Gen Singular

A

svasuḥ स्वसुः

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
23
Q

svasṛ- Loc Singular

A

svasari स्वसरि

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
24
Q

svasṛ- Voc Singular

A

svasar स्वसर्

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
25
bhratṛ-M Nom Singular
bhrātā भ्राता
26
bhratṛ-M Acc Singular
bhrātaram भ्रातरम्
27
bhratṛ-M Inst Singular
bhrātrā भ्रात्रा
28
bhratṛ-M Dat Singular
bhrātre भ्रात्रे
29
bhratṛ-M Abl Singular
bhrātuḥ भ्रातुः
30
bhratṛ-M Gen Singular
bhrātuḥ भ्रातुः
31
bhratṛ-M Loc Singular
bhrātari भ्रातरि
32
bhratṛ-M Voc Singular
bhrātar भ्रातर्
33
dātṛ-M Nom Singular
dātā दाता
34
dātṛ-M Acc Singular
dātāram दातारम्
35
dātṛ-M Inst Singular
dātrā दात्रा
36
dātṛ-M Dat Singular
dātre दात्रे
37
dātṛ-M Abl Singular
dātuḥ दातुः
38
dātṛ-M Gen Singular
dātuḥ दातुः
39
dātṛ-M Loc Singular
dātari दातरि
40
dātṛ-M Voc Singular
dātar दातर्
41
dātṛ-N Nom Singular
dātṛ दातृ
42
dātṛ-N Acc Singular
dātṛ दातृ
43
dātṛ-N Inst Singular
dātrā dātṛṇā दातृणा
44
dātṛ-N Dat Singular
dātre dātṛṇe दातृणे
45
dātṛ-N Abl Singular
dātuḥ dātṛṇaḥ दातृणः
46
dātṛ-N Gen Singular
dātuḥ dātṛṇaḥ दातृणः
47
dātṛ-N Loc Singular
dātari dātṛṇi दातृणि
48
dātṛ-N Voc Singular
dātar dātṛ दातृ
49
pitṛ- Nom Dual
pitarau पितरौ
50
pitṛ- Acc Dual
pitarau पितरौ
51
pitṛ- Inst Dual
pitṛbhyām पितृभ्याम्
52
pitṛ- Dat Dual
pitṛbhyām पितृभ्याम्
53
pitṛ- Abl Dual
pitṛbhyām पितृभ्याम्
54
pitṛ- Gen Dual
pitroḥ पित्रोः
55
pitṛ- Loc Dual
pitroḥ पित्रोः
56
pitṛ- Voc Dual
pitarau पितरौ
57
matṛ- Nom Dual
mātarau मातरौ
58
matṛ- Acc Dual
mātarau मातरौ
59
matṛ- Inst Dual
mātṛbhyām मातृभ्याम्
60
matṛ- Dat Dual
mātṛbhyām मातृभ्याम्
61
matṛ- Abl Dual
mātṛbhyām मातृभ्याम्
62
matṛ- Gen Dual
mātroḥ मात्रोः
63
matṛ- Loc Dual
mātroḥ मात्रोः
64
matṛ- Voc Dual
mātarau मातरौ
65
svasṛ- Nom Dual
svasārau स्वसारौ
66
svasṛ- Acc Dual
svasārau स्वसारौ
67
svasṛ- Inst Dual
svasṛbhyām स्वसृभ्याम्
68
svasṛ- Dat Dual
svasṛbhyām स्वसृभ्याम्
69
svasṛ- Abl Dual
svasṛbhyām स्वसृभ्याम्
70
svasṛ- Gen Dual
svasroḥ स्वस्रोः
71
svasṛ- Loc Dual
svasroḥ स्वस्रोः
72
svasṛ- Voc Dual
svasārau स्वसारौ
73
bhratṛ-M Nom Dual
bhrātarau भ्रातरौ
74
bhratṛ-M Acc Dual
bhrātarau भ्रातरौ
75
bhratṛ-M Inst Dual
bhrātṛbhyām भ्रातृभ्याम्
76
bhratṛ-M Dat Dual
bhrātṛbhyām भ्रातृभ्याम्
77
bhratṛ-M Abl Dual
bhrātṛbhyām भ्रातृभ्याम्
78
bhratṛ-M Gen Dual
bhrātroḥ भ्रात्रोः
79
bhratṛ-M Loc Dual
bhrātroḥ भ्रात्रोः
80
bhratṛ-M Voc Dual
bhrātarau भ्रातरौ
81
dātṛ-M Nom Dual
dātārau दातारौ
82
dātṛ-M Acc Dual
dātārau दातारौ
83
dātṛ-M Inst Dual
dātṛbhyām दातृभ्याम्
84
dātṛ-M Dat Dual
dātṛbhyām दातृभ्याम्
85
dātṛ-M Abl Dual
dātṛbhyām दातृभ्याम्
86
dātṛ-M Gen Dual
dātroḥ दात्रोः
87
dātṛ-M Loc Dual
dātroḥ दात्रोः
88
dātṛ-M Voc Dual
dātārau दातारौ
89
dātṛ-N Nom Dual
dātṛṇī दातृणी
90
dātṛ-N Acc Dual
dātṛṇī दातृणी
91
dātṛ-N Inst Dual
dātṛbhyām दातृभ्याम्
92
dātṛ-N Dat Dual
dātṛbhyām दातृभ्याम्
93
dātṛ-N Abl Dual
dātṛbhyām दातृभ्याम्
94
dātṛ-N Gen Dual
dātṛoḥ  dātṛṇoḥ दातृणोः
95
dātṛ-N Loc Dual
dātṛoḥ dātṛṇoḥ दातृणोः
96
dātṛ-N Voc Dual
dātṛṇī दातृणी
97
pitṛ- Nom Plural
pitaraḥ पितरः
98
pitṛ- Acc Plural
pitṝn पितॄन् 
99
pitṛ- Inst Plural
pitṛbhiḥ पितृभिः
100
pitṛ- Dat Plural
pitṛbhyaḥ पितृभ्यः
101
pitṛ- Abl Plural
pitṛbhyaḥ पितृभ्यः
102
pitṛ- Gen Plural
pitṝṇām पितॄणाम्
103
pitṛ- Loc Plural
pitṛṣu पितृषु
104
pitṛ- Voc Plural
pitaraḥ पितरः
105
matṛ- Nom Plural
mātaraḥ मातरः
106
matṛ- Acc Plural
mātṝḥ मातॄः 
107
matṛ- Inst Plural
mātṛbhiḥ मातृभिः
108
matṛ- Dat Plural
mātṛbhyaḥ मातृभ्यः
109
matṛ- Abl Plural
mātṛbhyaḥ मातृभ्यः
110
matṛ- Gen Plural
mātṝṇām मातॄणाम्
111
matṛ- Loc Plural
mātṛṣu मातृषु
112
matṛ- Voc Plural
mātaraḥ मातरः
113
svasṛ- Nom Plural
svasāraḥ स्वसारः
114
svasṛ- Acc Plural
svasṝḥ स्वसॄः
115
svasṛ- Inst Plural
svasṛbhiḥ स्वसृभिः
116
svasṛ- Dat Plural
svasṛbhyaḥ स्वसृभ्यः
117
svasṛ- Abl Plural
svasṛbhyaḥ स्वसृभ्यः
118
svasṛ- Gen Plural
svasṝṇām स्वसॄणाम्
119
svasṛ- Loc Plural
svasṛṣu स्वसृषु
120
svasṛ- Voc Plural
svasāraḥ स्वसारः
121
bhratṛ-M Nom Plural
bhrātaraḥ भ्रातरः
122
bhratṛ-M Acc Plural
bhrātṝn भ्रातॄन् 
123
bhratṛ-M Inst Plural
bhrātṛbhiḥ भ्रातृभिः
124
bhratṛ-M Dat Plural
bhrātṛbhyaḥ भ्रातृभ्यः
125
bhratṛ-M Abl Plural
bhrātṛbhyaḥ भ्रातृभ्यः
126
bhratṛ-M Gen Plural
bhrātṝṇām भ्रातॄणाम्
127
bhratṛ-M Loc Plural
bhrātṛṣu भ्रातृषु
128
bhratṛ-M Voc Plural
bhrātaraḥ भ्रातरः
129
dātṛ-M Nom Plural
dātāraḥ दातारः
130
dātṛ-M Acc Plural
dātṝn दातॄन्
131
dātṛ-M Inst Plural
dātṛbhiḥ दातृभिः
132
dātṛ-M Dat Plural
dātṛbhyaḥ दातृभ्यः
133
dātṛ-M Abl Plural
dātṛbhyaḥ दातृभ्यः
134
dātṛ-M Gen Plural
dātṝṇām दातॄणाम्
135
dātṛ-M Loc Plural
dātṛṣu दातृषु
136
dātṛ-M Voc Plural
dātāraḥ दातारः
137
dātṛ-N Nom Plural
dātṝṇi दातॄणि
138
dātṛ-N Acc Plural
dātṝṇi दातॄणि
139
dātṛ-N Inst Plural
dātṛbhiḥ दातृभिः
140
dātṛ-N Dat Plural
dātṛbhyaḥ दातृभ्यः
141
dātṛ-N Abl Plural
dātṛbhyaḥ दातृभ्यः
142
dātṛ-N Gen Plural
dātṝṇām दातॄणाम्
143
dātṛ-N Loc Plural
dātṛṣu दातृषु
144
dātṛ-N Voc Plural
dātṝṇi दातॄणि