Verbal Roots and Forms 1-10 Flashcards

1
Q

bhū

A

bhávati bhūta bhūtva -bhūya bhavitum

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
2
Q

cur

A

cōráyati cōrayitvā — — cōrayitum

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
3
Q

div

A

dī́vyati dyūta- dēvitvā/dyūtvā -dīvya dēvitum

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
4
Q

gam

A

gácchati gata- gatvā -gamya gantum

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
5
Q

gaṇ

A

gaṇáyati gaṇita- gaṇayitvā -gaṇayya gaṇitum

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
6
Q

hr̥

A

hárati hr̥ta- hr̥tvā -hr̥tya hartum

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
7
Q

iṣ

A

iccháti iṣṭa- iṣṭvā -iṣya ēṣṭum

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
8
Q

kath

A

katháyati kathita- kathitvā -kathya kathayitum

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
9
Q

kṣip

A

kṣipáti kṣipta- kṣiptvā -kṣipya kṣēptum

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
10
Q

A

náyati nīta- nītvā -nīya nētum

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
11
Q

paṭh

A

páṭhati paṭhita- paṭhitvā N/A N/A

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
12
Q

prach

A

pr̥ccháti prṣṭa- pr̥ṣṭvā -pr̥cchya praṣṭum

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
13
Q

rac

A

racáyati racita- racayitvā -racayya racayitum

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
14
Q

sic

A

siñcáti sikta- siktvā -sicya sēktum

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
15
Q

smr̥

A

smárati smr̥ta- smr̥tvā -smr̥tya smartum

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
16
Q

spr̥ś

A

spr̥śáti spr̥ṣṭa- spr̥ṣṭvā -spr̥ṣya spraṣṭum

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
17
Q

tud

A

tudáti tunna- tuttvā -tudya tōttum

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
18
Q

tuṣ

A

tuṣyáti tuṣṭa- tuṣṭvā tuṣya tōṣṭum

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
19
Q

majj

A

májjati majjita- maṅktvā -majjya majjitum

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
20
Q

sthā

A

tíṣṭhati sthita- sthitvā -sthāya sthātum

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
21
Q

vas

A

vásati uṣṭa- uṣitvā -uṣya vasitum

22
Q

gam

A

ā́gacchati āgata- — āgamya/āgatya āgantum

23
Q

bhū

A

ánubhavati anubhūta- — anubhūya anubhavitam

24
Q

pad

A

ā́padyatē āpanna- — āpadya āpattum

25
īkṣ
ápēkṣatē apēkṣita- — apēkṣya īkṣitum
26
gam
ávagacchati avagata- — avagatya/avagamya avagantum
27
īkṣ
ī́kṣatē īkṣita- īkṣitvā -īkṣya īkṣitum
28
labh
lábhatē labdha- labdhvā -labhya labdhum
29
likh
likháti likhita- likhitvā -likhya likhitum
30
man
mányatē mata- matvā matya/manya mantum
31
pac
pácati pakva- paktvā -pacya paktum
32
ram
rámatē rata- ratvā -ratya/-ramya rantum
33
ruc
rṓcatē rucita- rucitvā/rōcitvā -rucya rōcitum
34
pad
sámpadyatē sampanna- — sampadya sampattum
35
gam
sáṅgacchatē saṅgata- — saṅgamya saṅgantum
36
śaṅk
śaṅkatē śaṅkita- śaṅkitvā -śaṅkya śaṅkitum
37
pad
úpapadyatē upapanna- — upapadya upapattum
38
ram
úparamatē uparata- N/A uparamya/uparatya uparantum
39
pad
útpadyatē utpanna- — utpadya utpattum
40
yaj
yájati iṣṭa- iṣṭvā -ijya yaṣṭum
41
yat
yátatē yatita- yatitvā -yatya yatitum
42
arh
arhati — — — arhitum
43
diś
nirdiśati nirdiṣṭa- — nirdiśya nirdēṣṭum
44
sad
niṣīdati niṣanna- — -niṣīdya niṣattum/niṣīditum
45
īkṣ
prēkṣatē prēkṣita- — prēkṣya prēksitum
46
iṣ
prēṣayati prēṣṭa- — prēṣya prēṣitum
47
hr̥
viharati vihr̥ta- — vihr̥tya vihartum
48
sad
viṣīdati viṣanna- — viṣīdya viṣīditum
49
hr̥
vyāharati vyāhr̥ta- — vyāhr̥tya vyāhartum
50
hr̥
vyavaharati vyāhr̥ta- — vyāhr̥tya vyāhartum