Chapter 1 Flashcards
(43 cards)
अ
a
आ
ā
महाराजः
mahārājaḥ
great king
großer König
हिमालयः
himālayaḥ
mountain range
Gebirge
अशोकः
Aśokaḥ
an great indian emperor of the third century BC
ein großer indischer Kaiser aus dem 3. Jhrd vor Christus
हंसः
haṃsaḥ
goose or swan
गुरुः
guruḥ
teacher
दुर्योगः
duryogaḥ
crime
Verbrechen
मण्डलः
maṇḍalaḥ
Kreis
आत्मा
ātmā
soul, self
Seele, Selbst
माहात्म्यम्
māhātmyam
magnanimity, generosity
Großzügigkeit, Freigebigkeit
भ्राता
bhrātā
brother
Bruder
अश्वः
aśvaḥ
horse
Pferd
अत्र
atra
here
hier
पश्चात्
paścāt
after
nach
श्री
śrī
beauty, happiness
Schönheit, Glück
क्षेत्रम्
kṣetram
field
Feld
झानम्
jñānam
knowledge
Wissen
उत्तमः
uttamaḥ
highest
भक्तिः
bhaktiḥ
devotion
Treue, Ergebenheit, Hingabe
रामायणम्
Rāmāyaṇam
महाभारतम्
mahābhāratam
Mahābhārata
रामः
rāmaḥ
सीता
sītā
Sītā, Rāmas wife