Guru Ashtakam 12-19-21 Flashcards
(39 cards)
राजौ
राजौ
KINGDOMS
न भोगे न योगे न वा वाजि राजौ - GAv7
पुण्य देही
पुण्य देही
LUCKY PERSON
गुरोरष्टकं यः पठेत् पण्य देही - GAv9
ब्रह्मसंज्ञम्
ब्रह्मसंज्ञम्
BRAHMAN CONSCIOUSNESS
लभेद् वाञ्छितार्थं पदं ब्रह्म सङ्ज्ञम् - GAv9
जातम्
जातम्
BROUGHT INTO EXISTENCE
गृहं बान्धवाः सर्वमेतद्धि जातम् - GAv2
सुपद्यम्
सुपद्यम्
BEAUTIFUL POETRY
कवित्वादि गद्यं सुपद्यं करोति - GAv3
वित्तेषु
वित्तेषु
(in) WEALTH (m7pl)
न कान्तामुखे नैव वित्तेषु चित्तम् - GAv7
वित्त - wealth, possessions, property
लग्नम्
लग्नम्
FOCUSED
गुरोरुक्तवाक्ये मनो यस्य लग्नम् - GAv9
लग्न - attached to, clinging or sticking to, remaining on
विदेशेषु
विदेशेषु
(in) FOREIGN LANDS
विदेशषु मान्यः स्वदेशेषु धन्यः - GAv4
वस्तु
वस्तु
OBJECT, THING,
SUBSTANCE, MATTER
जगद् - वस्तु सर्वं करे यत्प्रसादात् - GAv6
पुत्र
पुत्र
SONS
कलत्रं धनं पुत्र पौत्रादि सर्वं - GAv2
वृन्दैः
वृन्दैः
MULTITUDE
क्षमामण्डले भूपभूपालवृन्दैः - GAv5
शास्त्र विद्या
शास्त्र विद्या
SCRIPTURE + KNOWLEDGE
षडंगादिवेदो मुखे शास्त्रविद्या - GAv3
ब्रह्मचारी
ब्रह्मचारी
STUDENT OF BRAHMAN
यतिर्भूपतिर्ब्रह्मचारी च गेही - GAv9
बान्धवाः
बान्धवाः
RELATIONS
गृहं बान्धवाः सर्वमेतद्धि जातम् - GAv2
भोगे
भोगे
(in) PLEASURES
न भोगे न योगे न वा वाजिराजौ - GAv7
भूपाल
भूपाल
RULERS
क्षमामण्डले भूपभूपालवृन्दैः - GAv5
मनश्चेन्न
मनश्चेन्न
NOT IN THE MIND/HEART
गुरोरंघ्रिपद्मे मनश्चेन्न लग्नम् - GA1-8
यः / यतिर्
यः / यतिर्
WANDERING SEEKER, ASCETIC
गुरोरष्टकं यः पठेत्पुण्यदेही
यतिर्भूपतिर्ब्रह्मचारी च गेही - GAv9
Apte p.1297 / p.1300
चित्तम्
चित्तम्
MIND
न कान्तामुखे नैव वित्तेषु चित्तम् - GAv7
वाजि
वाजि
HORSES
न भोगे न योगे न वा वाजिराजौ - GAv7
पौत्रादि
पौत्रादि
GRANDSONS AND OTHERS
कलत्रं धनं पुत्र पौत्रादि सर्वं - GAv2
वाञ्छित + अर्थम्
वाञ्छित + अर्थम्
DESIRED PURPOSE
लभेत् वांछितार्थ पदं ब्रह्मसंज्ञम् - GAv9
Apte p.226
स्वदेशेषु
स्वदेशेषु
IN ONE’S OWN COUNTRY
विदेशेषु मान्यः स्वदेशेषु धन्यः - GAv4
भूप / भूपाल / भूपतिर्
भूप / भूपाल / भूपतिर्
KINGS, RULERS
क्षमामण्डले भूपभूपालवृन्दैः - GAv5
यतिर्भूपतिर्ब्रह्मचारी च गेही - GAv9