Guru Ashtakam 12-19-21 Flashcards

(39 cards)

1
Q

राजौ

A

राजौ

KINGDOMS

न भोगे न योगे न वा वाजि राजौ - GAv7

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
2
Q

पुण्य देही

A

पुण्य देही

LUCKY PERSON

गुरोरष्टकं यः पठेत् पण्य देही - GAv9

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
3
Q

ब्रह्मसंज्ञम्

A

ब्रह्मसंज्ञम्

BRAHMAN CONSCIOUSNESS

लभेद् वाञ्छितार्थं पदं ब्रह्म सङ्ज्ञम् - GAv9

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
4
Q

जातम्

A

जातम्

BROUGHT INTO EXISTENCE

गृहं बान्धवाः सर्वमेतद्धि जातम् - GAv2

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
5
Q

सुपद्यम्

A

सुपद्यम्

BEAUTIFUL POETRY

कवित्वादि गद्यं सुपद्यं करोति - GAv3

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
6
Q

वित्तेषु

A

वित्तेषु

(in) WEALTH (m7pl)

न कान्तामुखे नैव वित्तेषु चित्तम् - GAv7

वित्त - wealth, possessions, property

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
7
Q

लग्नम्

A

लग्नम्

FOCUSED

गुरोरुक्तवाक्ये मनो यस्य लग्नम् - GAv9

लग्न - attached to, clinging or sticking to, remaining on

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
8
Q

विदेशेषु

A

विदेशेषु

(in) FOREIGN LANDS

विदेशषु मान्यः स्वदेशेषु धन्यः - GAv4

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
9
Q

वस्तु

A

वस्तु

OBJECT, THING,

SUBSTANCE, MATTER

जगद् - वस्तु सर्वं करे यत्प्रसादात् - GAv6

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
10
Q

पुत्र

A

पुत्र

SONS

कलत्रं धनं पुत्र पौत्रादि सर्वं - GAv2

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
11
Q

वृन्दैः

A

वृन्दैः

MULTITUDE

क्षमामण्डले भूपभूपालवृन्दैः - GAv5

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
12
Q

शास्त्र विद्या

A

शास्त्र विद्या

SCRIPTURE + KNOWLEDGE

षडंगादिवेदो मुखे शास्त्रविद्या - GAv3

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
13
Q

ब्रह्मचारी

A

ब्रह्मचारी

STUDENT OF BRAHMAN

यतिर्भूपतिर्ब्रह्मचारी च गेही - GAv9

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
14
Q

बान्धवाः

A

बान्धवाः

RELATIONS

गृहं बान्धवाः सर्वमेतद्धि जातम् - GAv2

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
15
Q

भोगे

A

भोगे

(in) PLEASURES

भोगे न योगे न वा वाजिराजौ - GAv7

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
16
Q

भूपाल

A

भूपाल

RULERS

क्षमामण्डले भूपभूपालवृन्दैः - GAv5

17
Q

मनश्चेन्न

A

मनश्चेन्न

NOT IN THE MIND/HEART

गुरोरंघ्रिपद्मे मनश्चेन्न लग्नम् - GA1-8

18
Q

यः / यतिर्

A

यः / यतिर्

WANDERING SEEKER, ASCETIC

गुरोरष्टकं यः पठेत्पुण्यदेही

यतिर्भूपतिर्ब्रह्मचारी च गेही - GAv9

Apte p.1297 / p.1300

19
Q

चित्तम्

A

चित्तम्

MIND

न कान्तामुखे नैव वित्तेषु चित्तम् - GAv7

20
Q

वाजि

A

वाजि

HORSES

न भोगे न योगे न वा वाजिराजौ - GAv7

21
Q

पौत्रादि

A

पौत्रादि

GRANDSONS AND OTHERS

कलत्रं धनं पुत्र पौत्रादि सर्वं - GAv2

22
Q

वाञ्छित + अर्थम्

A

वाञ्छित + अर्थम्

DESIRED PURPOSE

लभेत् वांछितार्थ पदं ब्रह्मसंज्ञम् - GAv9

Apte p.226

23
Q

स्वदेशेषु

A

स्वदेशेषु

IN ONE’S OWN COUNTRY

विदेशेषु मान्यः स्वदेशेषु धन्यः - GAv4

24
Q

भूप / भूपाल / भूपतिर्

A

भूप / भूपाल / भूपतिर्

KINGS, RULERS

क्षमामण्डले भूपभूपालवृन्दैः - GAv5

यतिर्भूपतिर्ब्रह्मचारी च गेही - GAv9

25
योगे
योगे ## Footnote (in) DISCIPLINE न भोगे न **योगे** न वा वाजिराजौ - GAv7
26
मान्यः
मान्यः ## Footnote RESPECTED विदेशेषु **मान्यः** स्वदेशेषु धन्यः - GAv4
27
सर्वमेतद्धि
सर्वमेतद्धि सर्व - ALL, एतद् - THIS गृहं बान्धवाः **सर्वमेतद्धि** जातम् - GAv2
28
षडङ्गादि
षडङ्गादि ## Footnote षडङ्ग - SIX LIMBS, (and) आदि - OTHERS **षडंगादि**वेदो मुखे शास्त्रविद्या - GAv3
29
गुरोर्
गुरोर् ## Footnote GURU'S **गुरोरं**घ्रिपद्मे मनश्चेन्न लग्नम् - GA1-8
30
अरण्ये
अरण्ये ## Footnote (in) FOREST **अरण्ये** न वा स्वस्य गेहे न का - GAv8
31
अंघ्रि
अंघ्रि ## Footnote FEET गुरो**रंघ्रि**पद्मे मनश्चेन्न लग्नम् - GAv1-8
32
उक्त वाक्ये
उक्त वाक्ये ## Footnote UTTERED WORDS गुरो**रुक्तवाक्ये** मनो यस्य लग्नम् - GAv9
33
गतम्
गतम् ## Footnote SPREAD यशो मे **गतं** दिक्षु दानप्रतापात् - GAv6
34
गद्यम्
गद्यम् ## Footnote PROSE, ELABORATE PROSE COMPOSITION कवित्वादि **गद्यं** सुपद्यं करोति - GAv3
35
गृहम्
गृहम् ## Footnote MANSIONS **गृहं** बान्धवाः सर्वमेतद्धि जातम् - GAv2
36
करोति
करोति ## Footnote DO, DOES कवित्वादि गद्यं सुपद्यं करोति - GAv3
37
कलत्रं / कलत्रम्
कलत्रं / कलत्रम् ## Footnote WIFE शरीरं सुरूपं यथा वा **कलत्रं** - GAv1
38
चित्रं / चित्रम्
चित्रं / चित्रम् ## Footnote AGGREEABLE, AMUSING, INTERESTING, SURPRISING, WONDERFUL, STRANGE यशश्चारु **चित्रं** धनं मेरुतुल्यम् - GAv1
39
चारु
चारु ## Footnote AGREEABLE, PLEASING, LOVELY, BEAUTIFUL, ELEGANT, PRETTY यशश्**चारु** चित्रं धनं मेरुतुल्यम् - GAv1 यशश्चारु