SGA Vocabulary #2 Flashcards
(89 cards)
तेजस्वि
तेजस्वि
BRILLIANT, energetic, powerful, illuminating
भुनक्तु
NOURISH
इति
THUS
(often indicates a quotation)
मुखे
मुखे
IN MOUTH / FACE
मुखम् - mouth, face, etc. (p.1275)
षडङ्गादि वेदो मुखे शास्त्र विद्या - GAv3
पुण्य
पुण्य
VIRTUE
पुण्यम् - NS4
किम् करोति भवान्
किम् करोति भवान्
WHAT DO YOU DO?
(literally) What - to do - you?
गमय
गमय
LEAD (TO)
वीर्यम्
वीर्यम्
ENERGY, POWER,
STRENGTH, VIGOR
extreme enthusiasm
ज्योतिः
ज्योतिः
LIGHT
देव / देवता
देव / देवता
GOD
पठेत्
पठेत्
READ, LEARN, STUDY
from पठ् (1 P)
गुरोरष्टकं यः पठेत् पुण्य देही - GAv9
सह
सह
TOGETHER
ind 1 With, together with, along with, accompanied by; -2 Together, simultaneously, at the same time; etc. (p.1661)
ॐ सह नाववतु । सह नौ भुनक्तु ।
मल
मल
IMPURITY; limiting condition
(p.1244)
संसारमलनाशार्थं भवपाशनिवृत्तये GGv157
जीवः सर्वमलान्मुक्तः स्वर्णवद् द्योतते स्वयम् ABv65
रेखा
रेखा
LINE
(p.1348)
अकथादित्रिरेखाब्जे सहस्रदलमण्डले । GGv58
नित्यम्
नित्यम्
ETERNALLY
…
धन्यः
धन्यः
ESTABLISHED
विदेशषु मान्यः स्वदेशेषु धन्यः - GAv4
विद्विषावहै
विद्विषावहै
CONFLICT
विद्विषाः an enemy or foe (p.1441)
अर्थम्
अर्थम्
FOR THE SAKE OF
संसारप्रतिबोधार्थं तस्मै श्रीगुरवे नमः GGv35
From अर्थः (p.226)
न
NO, NOT
ज्ञानचक्षुषा
ज्ञानचक्षुषा
EYE OF KNOWLEDGE, the mind’s eye
(p.744)
एकं च सर्वमात्मानम्
ईक्षते ज्ञानचक्षुषा ABv46
विवेकचक्षुषोऽमृतम् - eye of discrimination (GGv49)
सदाचार
सदाचार
GOOD CONDUCT
सद् + आचार
सदाचार वृत्तेषु न चान्यः GAv4
HOW DO YOU SAY, IN SANSKRIT:
HOW ARE YOU?
कथम् अस्ति भवान्
कथम् अस्ति भवान् (m)
कथम् अस्ति भवती (f)
यस्य
यस्य
WHOSE
GA5
HOW DO YOU SAY, IN SANSKRIT:
I AM FINE / GOOD.
अहं सम्यक् अस्मि