Shivarama Chants Flashcards
(27 cards)
अमृतात्
मृत्योर्मुक्षीय माऽमृतात् ॥
(from)
IMMORTALITY
अमृतात्
मृत्योर्मुक्षीय माऽमृतात् ॥
इव
उर्वारुकमिव बन्धनान्
JUST LIKE
(ind. - similarly, as if, perhaps, etc.)
इव
उर्वारुकमिव बन्धनान्
उर्वारुः
उर्वारुकं / उर्वारुकम्
उर्वारुकमिव बन्धनान्
CUCUMBER or
MELON
(vine growing fruit)
उर्वारुः
उर्वारुकं / उर्वारुकम्
उर्वारुकमिव बन्धनान्
त्र्यंबकं
ॐ त्र्यंबकं यजामहे सुगन्धिं पुष्टिवर्धनम् ।
THREE EYE
(three-eyed one)
त्र्यंबकं
ॐ त्र्यंबकं यजामहे सुगन्धिं पुष्टिवर्धनम् ।
प्रसन्न
प्रसन्नवदनं ध्याये सर्वविघ्नोपशान्तये ॥
PLEASANT
(PLEASED)
प्रसन्न
प्रसन्नवदनं ध्याये सर्वविघ्नोपशान्तये ॥
सर्व
प्रसन्नवदनं ध्याये सर्वविघ्नोपशान्तये ॥
ALL
सर्व
प्रसन्नवदनं ध्याये सर्वविघ्नोपशान्तये ॥
विघ्नः
प्रसन्नवदनं ध्याये सर्वविघ्नोपशान्तये ॥
OBSTACLE
विघ्नः
प्रसन्नवदनं ध्याये सर्वविघ्नोपशान्तये ॥
वदनं
प्रसन्नवदनं ध्याये सर्वविघ्नोपशान्तये ॥
FACE
वदनं
प्रसन्नवदनं ध्याये सर्वविघ्नोपशान्तये ॥
ध्याये / ध्यायेत्
प्रसन्नवदनं ध्याये सर्वविघ्नोपशान्तये ॥
I MEDITATE;
ONE SHOULD MEDITATE
ध्याये / ध्यायेत्
प्रसन्नवदनं ध्याये सर्वविघ्नोपशान्तये ॥
उपशान्तये
प्रसन्नवदनं ध्याये सर्वविघ्नोपशान्तये ॥
FOR REMOVAL, ALLEVIATION, PACIFICATION
उपशान्तये
प्रसन्नवदनं ध्याये सर्वविघ्नोपशान्तये ॥
बन्धनान्
उर्वारुकमिव बन्धनान्
FROM BONDAGE
from बन्धः - bondage, see Apte p1151
उर्वारुकमिव बन्धनान्
मा
मृत्योर्मुक्षीय माऽमृतात् ॥
NOT
मा
मृत्योर्मुक्षीय माऽमृतात् ॥
मुक्षीय
मृत्योर्मुक्षीय माऽमृतात् ॥
(may I be)
LIBERATED
मुक्षीय
मृत्योर्मुक्षीय माऽमृतात् ॥
मृत्योर्
मृत्योर्मुक्षीय माऽमृतात् ॥
(from)
DEATH
मृत्योर्
मृत्योर्मुक्षीय माऽमृतात् ॥
शुक्ल
शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।
WHITE
शुक्ल
शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।
वर्णं
शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।
COLOR;
APPEARANCE
वर्णं
शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।
चतुर्
शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।
FOUR
चतुर्
शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।
भुजम्
शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।
ARM
भुजम्
शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।
अम्बर
शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।
GARMENT
अम्बर
शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।
धरं
शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।
WEARING
धरं
शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।
शशि
शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।
MOON
(one who possesses a rabbit)
शशि
शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।
विष्णुं
शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।
ALL-PERVASIVE
विष्णुं
शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।
सुगन्धिं
ॐ त्र्यंबकं यजामहे सुगन्धिं पुष्टिवर्धनम् ।
FRAGRANT
(good smell)
सुगन्धिं
ॐ त्र्यंबकं यजामहे सुगन्धिं पुष्टिवर्धनम् ।
वर्धनम्
ॐ त्र्यंबकं यजामहे सुगन्धिं पुष्टिवर्धनम् ।
INCREASING
वर्धनम्
ॐ त्र्यंबकं यजामहे सुगन्धिं पुष्टिवर्धनम् ।