Shivarama Chants Flashcards

(27 cards)

1
Q

अमृतात्

मृत्योर्मुक्षीय माऽमृतात् ॥

A

(from)
IMMORTALITY

अमृतात्

मृत्योर्मुक्षीय माऽमृतात् ॥

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
2
Q

इव

उर्वारुकमिव बन्धनान्

A

JUST LIKE
(ind. - similarly, as if, perhaps, etc.)

इव

उर्वारुकमिव बन्धनान्

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
3
Q

उर्वारुः
उर्वारुकं / उर्वारुकम्

उर्वारुकमिव बन्धनान्

A

CUCUMBER or
MELON
(vine growing fruit)

उर्वारुः
उर्वारुकं / उर्वारुकम्

उर्वारुकमिव बन्धनान्

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
4
Q

त्र्यंबकं

ॐ त्र्यंबकं यजामहे सुगन्धिं पुष्टिवर्धनम् ।

A

THREE EYE
(three-eyed one)

त्र्यंबकं

ॐ त्र्यंबकं यजामहे सुगन्धिं पुष्टिवर्धनम् ।

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
5
Q

प्रसन्न

प्रसन्नवदनं ध्याये सर्वविघ्नोपशान्तये ॥

A

PLEASANT
(PLEASED)

प्रसन्न

प्रसन्नवदनं ध्याये सर्वविघ्नोपशान्तये ॥

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
6
Q

सर्व

प्रसन्नवदनं ध्याये सर्वविघ्नोपशान्तये ॥

A

ALL

सर्व

प्रसन्नवदनं ध्याये सर्वविघ्नोपशान्तये ॥

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
7
Q

विघ्नः

प्रसन्नवदनं ध्याये सर्वविघ्नोपशान्तये ॥

A

OBSTACLE

विघ्नः

प्रसन्नवदनं ध्याये सर्वविघ्नोपशान्तये ॥

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
8
Q

वदनं

प्रसन्नवदनं ध्याये सर्वविघ्नोपशान्तये ॥

A

FACE

वदनं

प्रसन्नवदनं ध्याये सर्वविघ्नोपशान्तये ॥

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
9
Q

ध्याये / ध्यायेत्

प्रसन्नवदनं ध्याये सर्वविघ्नोपशान्तये ॥

A

I MEDITATE;
ONE SHOULD MEDITATE

ध्याये / ध्यायेत्

प्रसन्नवदनं ध्याये सर्वविघ्नोपशान्तये ॥

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
10
Q

उपशान्तये

प्रसन्नवदनं ध्याये सर्वविघ्नोपशान्तये ॥

A

FOR REMOVAL, ALLEVIATION, PACIFICATION

उपशान्तये

प्रसन्नवदनं ध्याये सर्वविघ्नोपशान्तये ॥

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
11
Q

बन्धनान्

उर्वारुकमिव बन्धनान्

A

FROM BONDAGE

from बन्धः - bondage, see Apte p1151

उर्वारुकमिव बन्धनान्

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
12
Q

मा

मृत्योर्मुक्षीय माऽमृतात् ॥

A

NOT

मा

मृत्योर्मुक्षीय माऽमृतात् ॥

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
13
Q

मुक्षीय

मृत्योर्मुक्षीय माऽमृतात् ॥

A

(may I be)
LIBERATED

मुक्षीय

मृत्योर्मुक्षीय माऽमृतात् ॥

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
14
Q

मृत्योर्

मृत्योर्मुक्षीय माऽमृतात् ॥

A

(from)
DEATH

मृत्योर्

मृत्योर्मुक्षीय माऽमृतात् ॥

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
15
Q

शुक्ल

शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।

A

WHITE

शुक्ल

शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
16
Q

वर्णं

शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।

A

COLOR;
APPEARANCE

वर्णं

शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।

17
Q

चतुर्

शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।

A

FOUR

चतुर्

शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।

18
Q

भुजम्

शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।

A

ARM

भुजम्

शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।

19
Q

अम्बर

शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।

A

GARMENT

अम्बर

शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।

20
Q

धरं

शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।

A

WEARING

धरं

शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।

21
Q

शशि

शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।

A

MOON
(one who possesses a rabbit)

शशि

शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।

22
Q

विष्णुं

शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।

A

ALL-PERVASIVE

विष्णुं

शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।

23
Q

सुगन्धिं

ॐ त्र्यंबकं यजामहे सुगन्धिं पुष्टिवर्धनम् ।

A

FRAGRANT
(good smell)

सुगन्धिं

ॐ त्र्यंबकं यजामहे सुगन्धिं पुष्टिवर्धनम् ।

24
Q

वर्धनम्

ॐ त्र्यंबकं यजामहे सुगन्धिं पुष्टिवर्धनम् ।

A

INCREASING

वर्धनम्

ॐ त्र्यंबकं यजामहे सुगन्धिं पुष्टिवर्धनम् ।

25
यजामहे | ॐ त्र्यंबकं यजामहे सुगन्धिं पुष्टिवर्धनम् ।
WE WORSHIP | यजामहे ## Footnote ॐ त्र्यंबकं यजामहे सुगन्धिं पुष्टिवर्धनम् ।
26
पुष्टि | ॐ त्र्यंबकं यजामहे सुगन्धिं पुष्टिवर्धनम् ।
WEALTH PROSPERITY | पुष्टि ## Footnote ॐ त्र्यंबकं यजामहे सुगन्धिं पुष्टिवर्धनम् ।
27
ॐ | ॐ त्र्यंबकं यजामहे सुगन्धिं पुष्टिवर्धनम् ।
OM | ॐ ## Footnote ॐ त्र्यंबकं यजामहे सुगन्धिं पुष्टिवर्धनम् ।