Guru Gita 2023-2 with phrases Flashcards
(76 cards)
अक्षर
imperishable
(also: word)
अक्षर
अङ्कुर
flame, light
दीपाङ्कुर ग्राहिणम्
अङ्कुरः अङ्कुरम् A sprout, shoot, blade; ‘a little bloomed flower;’ oft. in comp. in the sense of ‘pointed’, ‘sharp’ (Apte p23)
अथ ध्यानम्
Now meditation.
अथ ध्यानम्
अथ श्री गुरुगीता प्रारम्भः
Now the Guru Gita begins.
अथ श्री गुरुगीता प्रारम्भः
आदिकानि
इतिहासादिकानि च GGv6
others
आदिकानि
इतिहासादिकानि च GGv6; At the end of comp: Beginning with and so on (Apte p328)
इतिहास
इतिहासादिकानि च GGv6
history
[from इति-ह-आस; so it has been]
इतिहासः
इतिहासादिकानि च GGv6; History, legendary, or traditional (Apte p382)
उच्चाटन
मन्त्रयन्त्रादिविद्याश्च स्मृतिरुच्चाटनादिकम् GGv6
magical incantations
उच्चाटन
मन्त्रयन्त्रादिविद्याश्च स्मृतिरुच्चाटनादिकम् GGv6
उपकारकः
लोकोपकारकः प्रश्नो न केनापि कृतः पुरा GGv4
helpful
उपकारकः
उपकारक a Doing service or favour, helping, contributing to assisting, productive of good results (Apte p440)
उवाच
said
उवाच
कुरु
त्वं कृपां कुरु मे स्वामिन्नमामि चरणौ तव GGv3
you do, make, grant (request)
कुरु
त्वं कृपां कुरु मे स्वामिन्नमामि चरणौ तव GGv3
कृतः
made
कृतः
न केनापि कृतः पुरा GGv4
केन
by which?
केन
kena ind By what ? whence, how, why; Name of one of the old principal Upaniṣads
केन मार्गेण भो स्वामिन्
By which path, O Lord
केन मार्गेण भो स्वामिन् GGv3
केनापि
केन + अपि = by anyone + even
केनापि
न केनापि कृतः पुरा GGv4
कैलास
Name of a mountain
कैलासः
Name of a mountain, peak of the Himalayas and residence of Shiva
कैलासशिखरे रम्ये
On the summit of beautiful Mount Kailas
कैलासशिखरे रम्ये GGv1
गुरुदीक्षां प्रदेहि मे
Please give me Guru-initiation
गुरुदीक्षां प्रदेहि मे GGv2
गुरुपदं
Guru + feet / state
गुरुपदम्
ग्राहिणम्
perceived as
तद् द्योतं पदशाम्भवं तु चरणं दीपाङ्कुर ग्राहिणम् ।
ग्राहिन् 1 Seizing, taking, holding -2 Picking, gathering -3 Containing -4 Drawing, attracting, alluring -5 Obtaining, gaining -6 Searching through, scrutinizing -7 Choosing, selecting -8 Perceiving, observing -9 Accepting (Apte p680)
चतुर्
four
चतुर्
चरणम्
foot
चरणम् चरणः
a foot; a support, pillar, prop; the root of a tree; a single line of a stanza; a quarter (Apte p699)
जपे विनियोगः
the purpose of repetition
जपे विनियोगः
तच्छृणुष्व
तच्छृणुष्व वदाम्यहम् GGv5
तत् + शृणुष्व = it + listen
(Listen!)
तच्छृणुष्व
तच्छृणुष्व वदाम्यहम् GGv5
तु
indeed, only
तु
ind Never used at the beginning of a sentence but usually after the first word (Apte p776); on the contrary, on the other hand, nevertheless (undoubtedly)