Guru Gita 2023 - 3 (GGv4-10) Flashcards

(55 cards)

1
Q

जीवानाम्

अपभ्रंशकराणीह जीवानां भ्रान्तचेतसाम् ॥ ७ ॥

A

(of) beings
(plural of ‘a being’)

जीवानाम् (plural of ‘a being’) , जिवः (masculine) individual soul

अपभ्रंशकराणीह जीवानां भ्रान्तचेतसाम् ॥ ७ ॥

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
2
Q

कराणि

अपभ्रंशकराणीह जीवानां भ्रान्तचेतसाम् ॥ ७ ॥ GGv7

A

THEY make, cause

कराणि

अपभ्रंशकराणीह जीवानां भ्रान्तचेतसाम् ॥ ७ ॥ GGv7

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
3
Q

शाक्त

शैवशाक्तागमादीनि अन्यानि विविधानि च । GGv7

A

relating to (about) Shakti

शाक्त

शैवशाक्तागमादीनि अन्यानि विविधानि च । GGv7

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
4
Q

अन्यानि

शैवशाक्तागमादीनि अन्यानि विविधानि च । GGv7

A

others

अन्यानि (plural of अन्यन् )

शैवशाक्तागमादीनि अन्यानि विविधानि च । GGv7

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
5
Q

अपभ्रंशः

अपभ्रंशकराणीह जीवानां भ्रान्तचेतसाम् ॥ ७ ॥

A

downfall; falling down or away; a fall (Apte p143)

अपभ्रंशः √भ्रंश्

अपभ्रंशकराणीह जीवानां भ्रान्तचेतसाम् ॥ ७ ॥

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
6
Q

अविज्ञाय

गुरुतत्त्वमविज्ञाय मूढास्ते चरते जनाः ॥ ८ ॥ GGv8

A

Without knowing

गुरुतत्त्वमविज्ञाय मूढास्ते चरते जनाः ॥ ८ ॥ GGv8

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
7
Q

आगम

शैवशाक्तागमादीनि अन्यानि विविधानि च । GGv7

A

treatises, scriptures

आगम

शैवशाक्तागमादीनि अन्यानि विविधानि च । GGv7

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
8
Q

आत्मन्

गुरुर्बुद्ध्यात्मनो नान्यत्सत्यं सत्यं न संशयः । GGv9

A

the Self, Consciousness

आत्मन्

गुरुर्बुद्ध्यात्मनो नान्यत्सत्यं सत्यं न संशयः । GGv9

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
9
Q

आदिकानि

वेदशास्त्रपुराणानि इतिहासादिकानि च । GGv6

A

others

आदिकानि

वेदशास्त्रपुराणानि इतिहासादिकानि च । GGv6

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
10
Q

आदीनि

शैवशाक्तागमादीनि अन्यानि विविधानि च । GGv7

A

and so on (etc.)

आदीनि

शैवशाक्तागमादीनि अन्यानि विविधानि च । GGv7

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
11
Q

इतिहास

वेदशास्त्रपुराणानि इतिहासादिकानि च । GGv6

A

history
from इति-ह-आस; so it has been

इतिहास

वेदशास्त्रपुराणानि इतिहासादिकानि च । GGv6

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
12
Q

इह

अपभ्रंशकराणीह जीवानां भ्रान्तचेतसाम् ॥ ७ ॥ GGv7

A

here (ind.)

इह (see Apte p391) time, place, direction

अपभ्रंशकराणीह जीवानां भ्रान्तचेतसाम् ॥ ७ ॥ GGv7

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
13
Q

उदयो

उदयः

उदयो यत्प्रकाशेन गुरुशब्देन कथ्यते ॥ १० ॥ GGv10

A

arising, become visible

उदयः / उदयो

उदयो यत्प्रकाशेन गुरुशब्देन कथ्यते ॥ १० ॥ GGv10

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
14
Q

कथ्यते

कथ्

उदयो यत्प्रकाशेन गुरुशब्देन कथ्यते ॥ १० ॥ GGv10

A

is called
कथ् - To tell, relate, narrate, communicate

कथ्यते 1 To be called -2 To be regarded or considered as (Apte p526)

उदयो यत्प्रकाशेन गुरुशब्देन कथ्यते ॥ १० ॥ GGv10

कथ् / कथ्यते

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
15
Q

कराणि

अपभ्रंशकराणीह जीवानां भ्रान्तचेतसाम् ॥ ७ ॥

A

THEY do, make, cause

कराणि (plural)

अपभ्रंशकराणीह जीवानां भ्रान्तचेतसाम् ॥ ७ ॥

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
16
Q

कर्तव्यो

तल्लाभार्थं प्रयत्नस्तु कर्तव्यो हि मनीषिभिः GGv9

A

should be done

कर्तव्यो

तल्लाभार्थं प्रयत्नस्तु कर्तव्यो हि मनीषिभिः GGv9

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
17
Q

कृतः

लोकोपकारकः प्रश्नो न केनापि कृतः पुरा ॥ ४ ॥ GGv4

A

made

कृतः

लोकोपकारकः प्रश्नो न केनापि कृतः पुरा ॥ ४ ॥ GGv4

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
18
Q

केनापि

लोकोपकारकः प्रश्नो न केनापि कृतः पुरा ॥ ४ ॥ GGv4

A

केन + अपि
by anyone + even

केनापि

लोकोपकारकः प्रश्नो न केनापि कृतः पुरा ॥ ४ ॥ GGv4

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
19
Q

गुरु+तत्त्वं

गुरुतत्त्वमविज्ञाय मूढास्ते चरते जनाः ॥ ८ ॥ GGv8

A

Guru + principle

गुरु+तत्त्वं

गुरुतत्त्वमविज्ञाय मूढास्ते चरते जनाः ॥ ८ ॥ GGv8

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
20
Q

गुरुर् बुद्ध्यात्मनो नान्यत्

गुरुर्बुद्ध्यात्मनो नान्यत्सत्यं सत्यं न संशयः । GGv9

A

The Guru is not different from (knowing) Consciousness

गुरुर् बुद्ध्यात्मनो नान्यत्

गुरुर्बुद्ध्यात्मनो नान्यत्सत्यं सत्यं न संशयः । GGv9

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
21
Q

गूढ

गूढविद्या जगन्माया देहे चाज्ञानसम्भवा । GGv10

A

Secret

गूढ

गूढविद्या जगन्माया देहे चाज्ञानसम्भवा । GGv10

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
22
Q

चरते

गुरुतत्त्वमविज्ञाय मूढास्ते चरते जनाः ॥ ८ ॥ GGv8

A

(those) practices

चरते

गुरुतत्त्वमविज्ञाय मूढास्ते चरते जनाः ॥ ८ ॥ GGv8

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
23
Q

चेतसाम्

अपभ्रंशकराणीह जीवानां भ्रान्तचेतसाम् ॥ ७ ॥

A

(of) minds
(plural)

चेतसाम् , from चेतस् (neuter; Apte p708)

अपभ्रंशकराणीह जीवानां भ्रान्तचेतसाम् ॥ ७ ॥

24
Q

जनाः

गुरुतत्त्वमविज्ञाय मूढास्ते चरते जनाः ॥ ८ ॥ GGv8

A

People

जनाः

गुरुतत्त्वमविज्ञाय मूढास्ते चरते जनाः ॥ ८ ॥ GGv8

25
जपस् ## Footnote यज्ञो व्रतं तपो दानं जपस्तीर्थं तथैव च । GGv8
Mantra repetition ## Footnote यज्ञो व्रतं तपो दानं जपस्तीर्थं तथैव च । GGv8
26
जीवानां / जीवानाम् ## Footnote अपभ्रंशकराणीह जीवानां भ्रान्तचेतसाम् ॥ ७ ॥ GGv7
(of) beings | जीवानां / जीवानाम् ## Footnote अपभ्रंशकराणीह जीवानां भ्रान्तचेतसाम् ॥ ७ ॥ GGv7
27
तच्छृणुष्व ## Footnote दुर्लभं त्रिषु लोकेषु तच्छृणुष्व वदाम्यहम् । GGv5
तत् + शृणुष्व it + listen = LISTEN TO IT | तच्छृणुष्व ## Footnote दुर्लभं त्रिषु लोकेषु तच्छृणुष्व वदाम्यहम् । GGv5
28
तथैव ## Footnote यज्ञो व्रतं तपो दानं जपस्तीर्थं तथैव च । GGv8
in a like manner ## Footnote यज्ञो व्रतं तपो दानं जपस्तीर्थं तथैव च । GGv8
29
तपो ## Footnote यज्ञो व्रतं तपो दानं जपस्तीर्थं तथैव च । GGv8
Austerities ## Footnote यज्ञो व्रतं तपो दानं जपस्तीर्थं तथैव च । GGv8
30
तल्लाभार्थं ## Footnote तल्लाभार्थं प्रयत्नस्तु कर्तव्यो हि मनीषिभिः GGv9
तत्+लाभ+अर्थं that+attaining+for for attaining that | तल्लाभार्थं ## Footnote तल्लाभार्थं प्रयत्नस्तु कर्तव्यो हि मनीषिभिः GGv9
31
तीर्थम् ## Footnote यज्ञो व्रतं तपो दानं जपस्तीर्थं तथैव च । GGv8
places of pilgrimage ## Footnote यज्ञो व्रतं तपो दानं जपस्तीर्थं तथैव च । GGv8
32
ते ## Footnote गुरुतत्त्वमविज्ञाय मूढास्ते चरते जनाः ॥ ८ ॥ GGv8
Those ## Footnote गुरुतत्त्वमविज्ञाय मूढास्ते चरते जनाः ॥ ८ ॥ GGv8
33
त्रिषु लोकेषु ## Footnote दुर्लभं त्रिषु लोकेषु तच्छृणुष्व वदाम्यहम् । GGv5
(in) the three worlds | त्रिषु लोकेषु ## Footnote दुर्लभं त्रिषु लोकेषु तच्छृणुष्व वदाम्यहम् । GGv5
34
दानम् ## Footnote यज्ञो व्रतं तपो दानं जपस्तीर्थं तथैव च । GGv8
Charity ## Footnote यज्ञो व्रतं तपो दानं जपस्तीर्थं तथैव च । GGv8
35
दुर्लभं / दुर्लभम् ## Footnote दुर्लभं त्रिषु लोकेषु तच्छृणुष्व वदाम्यहम् । GGv5
दुर् + लभं difficult to obtain | दुर्लभं / दुर्लभम् ## Footnote दुर्लभं त्रिषु लोकेषु तच्छृणुष्व वदाम्यहम् । GGv5
36
न संशयः ## Footnote गुरुर्बुद्ध्यात्मनो नान्यत्सत्यं सत्यं न संशयः । GGv9
no doubt, without doubt, beyond doubt | न संशयः ## Footnote गुरुर्बुद्ध्यात्मनो नान्यत्सत्यं सत्यं न संशयः । GGv9
37
नान्यत् ## Footnote गुरुर्बुद्ध्यात्मनो नान्यत्सत्यं सत्यं न संशयः । GGv9
no other, not different | नान्यत् ## Footnote गुरुर्बुद्ध्यात्मनो नान्यत्सत्यं सत्यं न संशयः । GGv9
38
पुरा ## Footnote लोकोपकारकः प्रश्नो न केनापि कृतः पुरा ॥ ४ ॥ GGv4
before (ind.) | पुरा ## Footnote लोकोपकारकः प्रश्नो न केनापि कृतः पुरा ॥ ४ ॥ GGv4
39
प्रकाशेन | प्रकाशः ## Footnote उदयो यत् प्रकाशेन गुरुशब्देन कथ्यते ॥ १० ॥ GGv10
(by) light | प्रकाशः / प्रकाशेन ## Footnote उदयो यत् प्रकाशेन गुरुशब्देन कथ्यते ॥ १० ॥ GGv10
40
प्रयत्नः ## Footnote तल्लाभार्थं **प्रयत्नस्तु** कर्तव्यो हि मनीषिभिः GGv9
प्रयत्नः प्र+यत्नः (a prefix) extra+effort | प्रयत्नः ## Footnote तल्लाभार्थं **प्रयत्नस्तु** कर्तव्यो हि मनीषिभिः GGv9
41
बुद्धि+आत्मनो ## Footnote गुरुर्बुद्ध्यात्मनो नान्यत्सत्यं सत्यं न संशयः । GGv9
from (the knowing) Consciousness | बुद्धि+आत्मनो ## Footnote गुरुर्बुद्ध्यात्मनो नान्यत्सत्यं सत्यं न संशयः । GGv9
42
भ्रान्त ## Footnote अपभ्रंशकराणीह जीवानां भ्रान्तचेतसाम् ॥ ७ ॥ GGv7
deluded | भ्रान्त ## Footnote अपभ्रंशकराणीह जीवानां भ्रान्तचेतसाम् ॥ ७ ॥ GGv7
43
मनीषिन् / मनीषिभिः ## Footnote तल्लाभार्थं प्रयत्नस्तु कर्तव्यो हि **मनीषिभिः** GGv9
wise / by the wise | मनीषिन् / मनीषिभिः ## Footnote तल्लाभार्थं प्रयत्नस्तु कर्तव्यो हि **मनीषिभिः** GGv9
44
मूढास् ## Footnote गुरुतत्त्वमविज्ञाय मूढास्ते चरते जनाः ॥ ८ ॥ GGv8
Fools ## Footnote गुरुतत्त्वमविज्ञाय मूढास्ते चरते जनाः ॥ ८ ॥ GGv8
45
यज्ञो ## Footnote यज्ञो व्रतं तपो दानं जपस्तीर्थं तथैव च । GGv8
Worship ## Footnote यज्ञो व्रतं तपो दानं जपस्तीर्थं तथैव च । GGv8
46
यन्त्र ## Footnote वेदशास्त्रपुराणानि इतिहासादिकानि च । GGv6
amulet | यन्त्र ## Footnote वेदशास्त्रपुराणानि इतिहासादिकानि च । GGv6
47
विद्या ## Footnote मन्त्रयन्त्रादिविद्याश्च स्मृतिरुच्चाटनादिकम् ॥ ६ ॥ GGv6
knowledge, science | विद्या ## Footnote मन्त्रयन्त्रादिविद्याश्च स्मृतिरुच्चाटनादिकम् ॥ ६ ॥ GGv6
48
विविधानि ## Footnote शैवशाक्तागमादीनि अन्यानि **विविधानि** च । GGv7
various | विविधानि ## Footnote शैवशाक्तागमादीनि अन्यानि **विविधानि** च । GGv7
49
व्रतम् ## Footnote यज्ञो व्रतं तपो दानं जपस्तीर्थं तथैव च । GGv8
Vows ## Footnote यज्ञो व्रतं तपो दानं जपस्तीर्थं तथैव च । GGv8
50
शब्देन | शब्दः ## Footnote उदयो यत्प्रकाशेन गुरु शब्देन कथ्यते ॥ १० ॥ GGv10
(by the) sound / word | शब्दः / शब्देन ## Footnote उदयो यत्प्रकाशेन गुरु शब्देन कथ्यते ॥ १० ॥ GGv10
51
शैव ## Footnote शैवशाक्तागमादीनि अन्यानि विविधानि च । GGv7
relating to (about) Shiva | शैव ## Footnote शैवशाक्तागमादीनि अन्यानि विविधानि च । GGv7
52
सत्यं सत्यं न संशयः । ## Footnote गुरुर्बुद्ध्यात्मनो नान्यत्सत्यं सत्यं न संशयः । GGv9
This is beyond doubt the truth, the Absolute truth. | सत्यं सत्यं न संशयः । ## Footnote गुरुर्बुद्ध्यात्मनो नान्यत्सत्यं सत्यं न संशयः । GGv9
53
सत्यं सत्यं | सत्यं सत्यम् ## Footnote गुरुर्बुद्ध्यात्मनो नान्यत्सत्यं सत्यं न संशयः । GGv9
the Absolute Truth | सत्यं सत्यं (doubled words intensify) ## Footnote गुरुर्बुद्ध्यात्मनो नान्यत्सत्यं सत्यं न संशयः । GGv9
54
सम्भवा ## Footnote गूढविद्या जगन्माया देहे चाज्ञानसम्भवा । GGv10
originating, born सम्भवा ## Footnote गूढविद्या जगन्माया देहे चाज्ञानसम्भवा । GGv10
55
हि ## Footnote तल्लाभार्थं प्रयत्नस्तु कर्तव्यो **हि** मनीषिभिः GGv9
**surely, indeed** 1 To send forth impel; -3 To excite incite urge -4 To promote further -5 To gratify please exhilarate -6 To go or proceed (Apte p1757) | हि ## Footnote तल्लाभार्थं प्रयत्नस्तु कर्तव्यो **हि** मनीषिभिः GGv9