Speak Sanskrit 18 Minutes Flashcards
(45 cards)
अहं अस्मि भारत-देशात्
अहं अस्मि भारत-देशात्
I AM FROM INDIA.
देशात् - from
YES, MY PHONE
NUMBER IS xxx.
How do you say in Sanskrit?
Yes, my phone number is XXX.
आम् मम दूर्वाणि-संख्यां विद्यते xxx.
भवतः
भवतः
YOUR
HOW DO YOU SAY, IN SANSKRIT:
I am a disciple.
अहं शिष्यः अस्मि (masculine)
अहं शिष्या अस्मि (feminine)
I LIKE MUSIC.
How do you say in Sanskrit?
अहं सङ्गितं रोचे ।
I LIKE MUSIC.
अहं अधीतवान्
अस् जी ए विश्वविद्यालये ।
अहं अधीतवान्
अस् जी ए विश्वविद्यालये ।
I STUDIED AT SGA.
विश्व - universal
विद्या - knowledge
लयः - a place
दूर्वाणिः
दूर्वाणिः
TELEPHONE
दूर - distant, remote, far off
वाणिः - speech, words
अधीतवान्
अधीतवान्
STUDIED
भवान्
भवान्
YOU
(masculine)
WHERE DID YOU STUDY?
How do you say in Sanskrit?
भवान् कुत्र अधीतवान्
COULD I GET YOUR
PHONE NUMBER?
How do you say in Sanskrit?
COULD I GET YOUR
PHONE NUMBER?
भवतः दूर्वाणि-सङ्ख्यां प्राप्नवानि
HOW DO YOU SAY, IN SANSKRIT:
HOW ARE YOU?
कथम् अस्ति भवान्
कथम् अस्ति भवान् (m)
कथम् अस्ति भवती (f)
आम्
आम्
YES
I AM FROM AMERICA.
How do you say in Sanskrit?
अहं अमेरिका-_देशात्_ अस्मि
I am from America.
WHAT ARE YOUR HOBBIES?
How do you say in Sanskrit?
WHAT ARE YOUR HOBBIES?
काः अभिरुचयः भवतः (?)
WHERE DO YOU LIVE?
How do you say in Sanskrit?
कुत्र निवसति भवान् ?
Where do you live? (masculine)
कथम् अस्ति भवान्
कथम् अस्ति भवान्
HOW ARE YOU?
कुतः भवान्
कुतः भवान्
Where are you from?
कुतः - from where
भवान् - you (m)
NEAR
How do you say in Sanskrit?
समीपे
NEAR
WHERE ARE YOU FROM?
How do you say in Sanskrit?
कुतः भवान्
WHERE ARE YOU FROM?
अहं सङ्गितं रोचे ।
अहं सङ्गितं रोचे ।
I LIKE MUSIC.
(literally: I - music - like.)
काः अभिरुचयः भवतः
काः अभिरुचयः भवतः (?)
What are your hobbies?
अभिरुच् - 1 A 1 To shine look finely … -2 To like desire … To be inclined to have a taste or liking for long desire or wish for (Apte p.182)
अहं सम्यक् अस्मि
अहं सम्यक् अस्मि
I AM FINE / GOOD.
किम् करोति भवान्
किम् करोति भवान्
WHAT DO YOU DO?
(literally) What - to do - you?
करोति is also found in Guru Gita and Guru Ashtakam.