Speak Sanskrit 3 - Testing Flashcards
(41 cards)
1
Q
पुत्रः
A
son
2
Q
पतिः
A
husband
3
Q
तस्य
A
his (far)
4
Q
एतस्य
A
his (near)
5
Q
कस्य
A
whose? (m)
6
Q
उत्तमम्
A
very good!
7
Q
उपविशतु
A
please sit
8
Q
अहम
A
I am
9
Q
वैद्यः
A
doctor (m)
10
Q
अस्ति
A
is (he, she, it)
11
Q
दण्ड दीपः
A
tube light
12
Q
नास्ति
A
is not
13
Q
धनम् नास्ति
A
no money
14
Q
आम्
A
yes
15
Q
धनस्यूतः
A
wallet
16
Q
व्यजनः
A
fan
17
Q
फलम्
A
fruit
18
Q
बालिका
A
girl
19
Q
अत्र
A
here
20
Q
तत्र
A
there
21
Q
उपनेत्रम्
A
eyeglasses
22
Q
भगवान्
A
God
23
Q
नमो नमः
A
hello!
24
Q
मम नासिका
A
my nose
25
मम करणः
my ear
26
मम हस्तः
my hand
27
सङ्गणकः
computer
28
कालः
time
29
किम्
what
30
नाम
name
31
एतस्य नाम किम्
What is this man's name?
32
एतस्याः नाम किम्
What is this woman's name?
33
सर्वत्रास्ति
is everywhere
34
आकाशः
sky / space
35
कुत्रास्ति भगवान्
Where is God?
36
भगवान् सर्वत्रास्ति
God is everywhere.
37
मम मुखम्
my face
38
# What is the difference between:
सः - एषः
he / that (far)
he / that (near)
| सः - एषः
39
सा का
Who is she? (far)
40
भवती
you (f)
41
भवत्याः नाम किम्
What is your name?
| भवत्याः नाम किम् (spoken to a woman)