P182 Flashcards

(1 cards)

1
Q

02.32
Anuṣṭubh (Śloka)
हरि m.

A

हरि m. a monkey etc.
HERE == monkey
\
hari हरि a. [हृ-इन्] 1 Green, greenish-yellow; हरिता हरिभिः शष्पैरिन्द्रगोपैश्च लोहिताः Bhāg.1.2.11. -2 Tawny, bay, reddish-brown (कपिल); हरियुग्यं रथं तस्मै प्रजिघाय पुरंदरः R. 12.84;3.43. -3 Yellow; महोरगवराहाद्य हरिकेश विभो जय Mb.6.65.52;3.42.7. -रिः 1 N. of Viṣṇu; हरिर्यथैकः- पुरुषोत्तमः स्मृतः R.3.49. -2 N. of Indra; प्रजिधाय समाधि- भेदिनीं हरिरस्मै हरिणीं सुराङ्गनाम् R.8.79;3.55,68. -3 N. of Śiva. -4 N. of Brahman. -5 N. of Yama. -6 The sun; एवं स्तुतः स भगवान् वाजिरूपधरो हरिः Bhāg.12. 6.73. -7 The moon. -8 A man. -9 A ray of light. -1 Fire. -11 Wind; तासां तु वचनं श्रुत्वा हरिः परमकोपनः । प्रविश्य सर्वगात्राणि बभञ्ज भगवान् प्रभुः ॥ Rām.1.32.23. -12 A lion; करिणामरिणा हरिणा हरिणाली हन्यतां नु कथम् Bv.1. 5,51. -13 A horse; ततः कदाचिद्धरिसंप्रयुक्तं महेन्द्रवाहं सहसोपयातम् Mb.3.165.1; Śukra.4.946. -14 A horse of Indra; सत्यमतीत्य हरितो हरींश्च वर्तन्ते वाजिनः Ś.1;7.7. -15 An ape, a monkey; व्रयर्थं यत्र कपीन्द्रसख्यमपि मे वीर्यं हरीणां वृथा U.3.45; शत्रुर्वर्जधरात्मजेन हरिणा घोरेण घानिष्यते Mv. 4.6; R.12.57. -16 The cuckoo. -17 A frog. -18 A parrot. -19 A snake. -2 The tawny green or yellow colour. -21 A peacock. -22 N. of the poet Bhartṛihari. -23 The sign of the zodiac, Leo. -24 An organ of sense (इन्द्रिय); युक्ता ह्यस्य हरयः शता दशेति Bṛi. Up.2.5. 19. -Comp. -अक्षः 1 a lion. …… हर्यक्षसमविक्रमान् Śiva B.31.53. -2 N. of Kubera. -3 of Śiva; सशूलमिव हर्यक्षं वने मत्तमिव द्विपम् Mb.9.12.3. -4 N. of an Asura (हिरण्याक्ष); एवं गदाभ्यां गुर्वीभ्यां हर्यक्षो हरिरेव च Bhāg.3.18. 18. -अश्वः 1 Indra; हयाश्च हर्यश्वतुरंगवर्णाः Bhāg.8.15.5. -2 Śiva. -कान्त a. 1 dear to Indra. -2 beautiful as a lion. -केलीयः the country called वङ्ग q. v. -केशः N. of Śiva; हरिकेशस्तथेत्युक्त्वा भूतानां दोषदर्शिवान् Mb.1. 17.11. -गणः a troop of horses. -गन्धम् a kind of sandal. -गोपकः cochineal. -चन्दनः, -नम् 1 a kind of yellow sandal (the wood or tree); ततः प्रकोष्ठे हरिचन्दना- ङ्किते R.3.59;6.6; Ś.7.2; Ku.5.59. -2 one of the five trees of paradise; पञ्चैते देवतरवो मन्दारः पारिजातकः । संतानः कल्पवृक्षश्च पुंसि वा हरिचन्दनम् ॥ Ak. (-नम्) 1 moonlight. -2 saffron. -3 the filament of a lotus. -चापः, -पम् a rainbow. -तालः (by some regarded as derived from हरित) a kind of yellow-coloured pigeon. (-लम्) yellow orpiment; अचल एष भवानिव राजते स हरितालसमान- नवांशुकः Śi.4.21; Ku.7.23,33; पारदं हारतालं च …… Siva B.3.19; H. D.1. (-ली) 1 the Dūrvā grass. -2 a streak or line in the sky. -3 = हरितालिका (1). -तालकः a kind of yellow-coloured pigeon. (-कम्) 1 yellow orpiment. -2 a theatrical decoration. -तालिका 1 the third day of the bright half of Bhādrapada. -2 the Dūrvā plant. -तुंरगमः N. of Indra. -दासः a worshipper or votary of Viṣṇu. -दिनम् the 11th day (एकादशी) in a fortnight sacred to Viṣṇu. -दिश् f. ‘Indra’s quarter’, the east. -देवः the asterism Śrāvaṇa. -द्रवः 1 a green fluid. -2 powder of the blossoms of the Nāgakeśara tree. -द्रुः a tree. -द्वारम् N. of a celebrated Tīrtha or sacred bathing-place. -नेत्रम् 1 the eye of Viṣṇu. -2 the white lotus. (-त्रः) an owl. -पदम् the vernal equinox. -पर्णम् a radish. -प्रियः 1 the Kadamba tree. -2 a conch-shell. -3 a fool. -4 a madman. -5 Śiva. (-यम्) 1 the root Uśīra. -2 a sort of sandal. -प्रिया 1 Lakṣmī. -2 the sacred basil. -3 the earth. -4 the twelfth day of a lunar fortnight. -बीजम् yellow orpiment. -भक्तः a worshipper of Viṣṇu. -भुज् m. a snake. -मन्थः, -मन्थकः a chick-pea; Śukra.4.969. -मेधः, -मेधस् m. N. of Viṣṇu; नमो विशुद्धसत्त्वाय हरये हरिमेधसे Bhāg.4.3.24;11.29.45. -रोमन् a. having fair hair on the body, very young; सुवर्णशिरसो$प्यत्र हरिरोम्णः प्रगायतः Mb.5.11. 12 (com. हरिरोम्णः अपलितस्य नित्यतरुणस्येत्यर्थः). -लोचनः 1 a crab. -2 an owl. -वंशः N. of a celebrated work by Vyāsa supplementary to the Mahābhārata. -वर्षः N. of one of the nine divisions of Jambudvīpa. -वल्लभा 1 Lakṣmī. -2 the sacred basil. -वासरः ‘Viṣṇu’s day’, the eleventh day of a lunar fortnight (एकादशी). -वाहनः 1 Garuḍa. -2 Indra. -3 N. of the sun. ˚दिश् f. the east; अलकसंयमनादिव लोचने हरीत मे हरिवाहनदिङ्मुखम् V.3.6. -वीजम् yellow orpiment. -शरः> an epithet of Śiva (Viṣṇu having served Śiva as the shaft which burnt down ‘the three cities’ or cities of the demon Tripura). -सखः a Gandharva; सपदि हरिसखैर्वधूनिदेशाद्ध्वनितमनो- रमवल्लकीमृद्गैः Ki.1.18. -संकीर्तनम् repeating the name of Viṣṇu. -सुतः, -सूनुः N. of Arjuna. -हयः 1 Indra; रक्षसां रुवतां रावं श्रुत्वा हरिहयानुजः Rām.7.7.41; हरिहयाग्रसरेण धनुर्भृता R.9.12. -2 the sun. -3 N. of Skanda. -4 of Gaṇeśa. -हरः a particular form of deity consisting of Viṣṇu and Śiva conjoined; see हरेश्वरः. ˚आत्मकः 1 N. of Garuḍa. -2 of Śiva’s bull. -हेतिः f. 1 the rain-bow; कथमवलोकयेयमधुना हरिहेतिमतीः (ककुभः) Māl.9.18. -2 the discus of Viṣṇu. ˚हूतिः the ruddy goose; हरिहेतिहूति मिथुनं पततोः Śi.9.15.

How well did you know this?
1
Not at all
2
3
4
5
Perfectly