P216 Flashcards
(2 cards)
KIṢKINDHĀ KĀṆḌAM
07.49 Anuṣṭubh (Śloka)
विहंगम adj.
== A BIRD
विहंगम adj. vihaṃgama विहंगम a. Moving in the sky, flying; प्रभुः संकल्पसिद्धो- स्मि कामचारी विहंगमः Mb.5.192.4. -मः 1 A bird; (गृह- दीर्घिकाः) मदकलोदकलोलविहंगमाः R.9.37; Ms.1.39; H.1. 34. -2 The sun; तथेत्युक्त्वा तु तां कुन्तीमाविवेश विहंगमः Mb. 3.37.23. विहंगमा vihaṅgamā विहंगमिका vihaṅgamikā विहंगिका vihaṅgikā विहंगमा विहंगमिका विहंगिका A pole for carrying burdens.
KIṢKINDHĀ KĀṆḌAM
07.56 Vaṃśastha
कतम pn.
HERE == ‘some one of y’all’
CF. πότερος IN GREEK, WHICH, HOWEVER, HAS NO “SUPERLATIVE”
\
कतम pn. katama कतम pron. a. [किम्-डतम्] (˚मत् n.) P.II.1.63. Who or which of many; अपि ज्ञायते कतमेन दिग्भागेन गतः स जाल्म इति V.1; अथ कतमं पुनर्ऋतुमधिकृत्य गास्यामि Ś.1; कतमे ते गुणास्तत्र यानुदाहरन्त्यार्यमिश्राः Māl.1; G. L.22; Ki.6.4. (sometimes it is used merely as a strengthened substitute for किम्). When followed by च and preceded by यतम it means ‘any whosoever’, ‘whatsoever’. In negative sentences कतम with चन or अपि means ‘not even one’, ‘none at all’. It also means ‘best or excessively goodlooking.’