P222 Flashcards
(5 cards)
KIṢKINDHĀ KĀṆḌAM
08.55 Śārdūlavikrīḍita
वारांनिधि m.
वारांनिधि m. vārāṃnidhiḥ वारांनिधिः The ocean; पाथोधिर्जलधिः पयोधिरुदधिर्वारां- निधिर्वारिधिः Udb. वाराशिः (वार् + राशिः) An ocean; वाराशिगभीराम्भसि काराभवने$भिग्रस्तामिह मुस्तामिव यस्तामुदहार्षीत् Viś. Guṇā.387.
\
THIS IS AN [ALUKSAMĀSA] COMPOUND WITH THE GEN PL OF THE OLD WORD vār n.:
वार् n. Water; प्रवाहो वारा यः पृषतलघुदृष्टः शिरसि ते Śiva- mahimna 17; सा किं शक्या जनयितुमिह प्रावृषेण्येन वाराम् (धारासारान् विकिरता वारिदेन) Bv.1.3. -Comp. -आसनम् a reservoir of water. -किटिः, (वाःकिटिः) a porpoise. -गरः a wife’s brother. -घटीयन्त्रचक्रम् a wheel for drawing water. -चः 1 a goose, gander. -दः a cloud. -दरम् 1 water. -2 silk. -3 speech. -4 the seed of the mango. -5 a curl on a horse’s neck. -6 a conch-shell. -धनी a water-jar. -धिः the ocean. ˚भवम् a kind of salt. -पुष्पम् (वाःपुष्पम्) cloves. -भटः an alligator. -मुच्, -वाहः m. a cloud; तं तात वयमन्येव वार्मुचां पतिमीश्वरम् Bhāg.1. 24.9; (कालवर्षाः) वार्वाहाः सन्तु Mv.7.42. -राशिः the ocean. -वटः a ship, boat. -सदनम् (वाःसदनम्) a reservoir of water, a cistern. -स्थ a. (वाःस्थ) being in water.
\
वारि n. IS MUCH MORE COMMON AS THE WORD FOR WATER,
KIṢKINDHĀ KĀṆḌAM
08.55 Śārdūlavikrīḍita
अपरिमित mfn.
अपरिमित mfn. unmeasured, either indefinite or unlimited
KIṢKINDHĀ KĀṆḌAM
09.01 Anuṣṭubh (Śloka)
विहायस् m., n.
विहायस् m., n. vihāyas विहायस् m., n. Sky, atmosphere; गरुत्मतां संहतिभिर्विहायः क्षणप्रकाशभिरिवावतेने Ki.16.43. -m. A bird; अमोचि चञ्चूपुटमौनमुद्रा विहायसा तेन विहस्य भूयः N.3.99.
KIṢKINDHĀ KĀṆḌAM
09.01 Anuṣṭubh (Śloka)
नक्रचक्र n.
नक्रचक्र n. a multitude of crocodiles \ LIT. 'a circle of crocodiles' \ nakraḥ नक्रः [न क्रामतीति] 1 A crocodile, an alligator; नक्रः स्वस्थानमासाद्य गजेन्द्रमपि कर्षति Pt.3.46; R.7.3;16.55. -2 The sign Scorpio of the zodiac. -क्रम् 1 The upper timber of a door. -2 The nose. -क्रा 1 The nose. -2 A swarm of bees or wasps. -Comp. -केतनः N. of the god of love. -नखरम् a fragrant medicinal root (Mar. नागरमोथा; cyperus pertenuis); कतकं नक्रनखरं नलदं नाग- केसरम् Śiva. B.3.14. -मक्षिका a fly that enters the nostrils and hums or an aquatic fly. -राज् m., -राजः, -हारकः a shark or any other large sea-animal.
KIṢKINDHĀ KĀṆḌAM
09.01 Anuṣṭubh (Śloka)
भयङ्कर adj.
भयङ्कर adj. ‘causing fear.
[ALUKSAMĀSA]