P222 Flashcards

(5 cards)

1
Q

KIṢKINDHĀ KĀṆḌAM
08.55 Śārdūlavikrīḍita
वारांनिधि m.

A

वारांनिधि m. vārāṃnidhiḥ वारांनिधिः The ocean; पाथोधिर्जलधिः पयोधिरुदधिर्वारां- निधिर्वारिधिः Udb. वाराशिः (वार् + राशिः) An ocean; वाराशिगभीराम्भसि काराभवने$भिग्रस्तामिह मुस्तामिव यस्तामुदहार्षीत् Viś. Guṇā.387.
\
THIS IS AN [ALUKSAMĀSA] COMPOUND WITH THE GEN PL OF THE OLD WORD vār n.:
वार् n. Water; प्रवाहो वारा यः पृषतलघुदृष्टः शिरसि ते Śiva- mahimna 17; सा किं शक्या जनयितुमिह प्रावृषेण्येन वाराम् (धारासारान् विकिरता वारिदेन) Bv.1.3. -Comp. -आसनम् a reservoir of water. -किटिः, (वाःकिटिः) a porpoise. -गरः a wife’s brother. -घटीयन्त्रचक्रम् a wheel for drawing water. -चः 1 a goose, gander. -दः a cloud. -दरम् 1 water. -2 silk. -3 speech. -4 the seed of the mango. -5 a curl on a horse’s neck. -6 a conch-shell. -धनी a water-jar. -धिः the ocean. ˚भवम् a kind of salt. -पुष्पम् (वाःपुष्पम्) cloves. -भटः an alligator. -मुच्, -वाहः m. a cloud; तं तात वयमन्येव वार्मुचां पतिमीश्वरम् Bhāg.1. 24.9; (कालवर्षाः) वार्वाहाः सन्तु Mv.7.42. -राशिः the ocean. -वटः a ship, boat. -सदनम् (वाःसदनम्) a reservoir of water, a cistern. -स्थ a. (वाःस्थ) being in water.
\
वारि n. IS MUCH MORE COMMON AS THE WORD FOR WATER,

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
2
Q

KIṢKINDHĀ KĀṆḌAM
08.55 Śārdūlavikrīḍita
अपरिमित mfn.

A

अपरिमित mfn. unmeasured, either indefinite or unlimited

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
3
Q

KIṢKINDHĀ KĀṆḌAM
09.01 Anuṣṭubh (Śloka)
विहायस् m., n.

A

विहायस् m., n. vihāyas विहायस् m., n. Sky, atmosphere; गरुत्मतां संहतिभिर्विहायः क्षणप्रकाशभिरिवावतेने Ki.16.43. -m. A bird; अमोचि चञ्चूपुटमौनमुद्रा विहायसा तेन विहस्य भूयः N.3.99.

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
4
Q

KIṢKINDHĀ KĀṆḌAM
09.01 Anuṣṭubh (Śloka)
नक्रचक्र n.

A
नक्रचक्र	n. a multitude of crocodiles
\
LIT. 'a circle of crocodiles'
\
nakraḥ	नक्रः [न क्रामतीति] 1 A crocodile, an alligator; नक्रः स्वस्थानमासाद्य गजेन्द्रमपि कर्षति Pt.3.46; R.7.3;16.55. -2 The sign Scorpio of the zodiac. -क्रम् 1 The upper timber of a door. -2 The nose. -क्रा 1 The nose. -2 A swarm of bees or wasps. -Comp. -केतनः N. of the god of love. -नखरम् a fragrant medicinal root (Mar. नागरमोथा; cyperus pertenuis); कतकं नक्रनखरं नलदं नाग- केसरम् Śiva. B.3.14. -मक्षिका a fly that enters the nostrils and hums or an aquatic fly. -राज् m., -राजः, -हारकः a shark or any other large sea-animal.
How well did you know this?
1
Not at all
2
3
4
5
Perfectly
5
Q

KIṢKINDHĀ KĀṆḌAM
09.01 Anuṣṭubh (Śloka)
भयङ्कर adj.

A

भयङ्कर adj. ‘causing fear.

[ALUKSAMĀSA]

How well did you know this?
1
Not at all
2
3
4
5
Perfectly