P087 Flashcards

1
Q

AYODHYĀ KĀṆḌAM
06.65 Anuṣṭubh (Śloka)
जन्ममात्रद्विजत्वम् मे

A

जन्ममात्रद्विजत्वम् मे == MY ARYAN/BRAHMINICAL STATUS EXTENDED ONLY SO FAR AS MY BIRTH (WHEREAS IN ALL OTHER RESPECTS I LIVED AS A SHUDRA/HUNTER AMONG THOSE PEOPLE)

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
2
Q

AYODHYĀ KĀṆḌAM
06.68 Anuṣṭubh (Śloka)
परिच्छद m.

A

परिच्छद m. paricchadaḥ परिच्छदः 1 A covering, cover, canopy, awning; विद्यालयं सितगृहं सपरिच्छदं तत् Bil. Ch.2; पयःफेननिभा शय्या दान्ता रुक्मपरिच्छदा Bhāg.; दर्शनीयास्तु काम्बोजाः शुकपत्रपरिच्छदाः Mb.7.23.7. (com. शुकपत्रपरिच्छदाः शुकपत्राभरोमाणः). -2 A garment, clothes, dress; शाखावसक्तकमनीयपरिच्छदानाम् Ki.7.4. -3 Train, retinue, attendants, circle of dependants; नरपतिरतिवाहयांबभूव क्वचिदसमेतपरिच्छदस्त्रियामाम्; R.9.7. -4 Paraphernalia, external appendage, (as छत्र, चामर); सेना परिच्छदस्तस्य R.1.19. -5 Goods and chattels, personal property, all one’s possession or belongings (utensils, implements &c.); विवास्यो वा भवेद्राष्ट्रात् सद्रव्यः सपरिच्छदः Ms.9.241;7.4;8.45;9. 78;11.76; अभिषेकाय रामस्य यत्कर्म सपरिच्छदम् Rām.; स्रुग्भाण्डमरणीं दर्भानुपभुङ्क्ते हुताशनः । व्यसनित्वान्नरः क्षीणः परिच्छद- मिवात्मनः ॥ -6 Necessaries for travelling.

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
3
Q

AYODHYĀ KĀṆḌAM
06.70 Anuṣṭubh (Śloka)
अहं तानब्रवं किञ्चिदादातुं मुनिसत्तमाः

A

अहं तानब्रवं किञ्चिदादातुं मुनिसत्तमाः

I SAID TO THEM, “(I CAME, IN ANSWER TO YOUR QUESTION) TO RECEIVE / GET SOMETHING, O GREAT SAGES (BY ROBBING YOU)”

How well did you know this?
1
Not at all
2
3
4
5
Perfectly