P097 Flashcards

1
Q

AYODHYĀ KĀṆḌAM
07.86 Upajāti
मनीषा f.

A

HERE == ‘thought, opinion, judgment’
मनीषा f. manīṣā मनीषा [ईष्-अङ् ईष; मनस ईषा शकं˚] 1 Desire, wish; यो दुर्जनं वशयितुं तनुते मनीषाम् Bv.1.95. -2 Intelligence, understanding; अतः साधो$त्र यत् सारं मनुद्धृत्य मनीषया Bhāg. 1.1.11; प्रविभज्य पृथङ्मनीषया स्वगुणं यत्किल तत्करिष्यसि Śi.16. 42. -3 A thought, idea. -4 Ved. Hymn, praise.

How well did you know this?
1
Not at all
2
3
4
5
Perfectly